समाचारं

इजरायलस्य प्रतिकाररूपेण इरान् देशः निरन्तरं विलम्बं करोति, अमेरिकादेशः अनुमोदनं न करिष्यति इति घोषयति, फ्रान्सदेशः च आघातं उद्घोषयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्णं संस्करणं पश्यन्तु
00:00
00:00
00:00
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

गाजादेशे अन्धविवेकीरूपेण बमप्रहारेन लेबनानदेशे तोपप्रहारैः च मध्यपूर्वदेशे इजरायल्-देशः स्वस्य कार्याणां उपयोगेन अनियमस्य अर्थः किम् इति प्रदर्शयति स्पष्टतया अनेके देशाः सन्ति येषां अस्य देशस्य विषये किमपि वक्तव्यं वर्तते यः नरसंहारं करोति।

प्रथमं इरान् देशः। तेहराननगरे हमास-नेता हनीयेहस्य हत्यायाः अनन्तरं इराणस्य सर्वोच्चः आध्यात्मिकनेता आयातल्लाह-अली खामेनी इत्यनेन उक्तं यत् इजरायल्-देशस्य रक्तेन प्रतिदानं दातव्यं, घोरदण्डः च दातव्यः इति। इराणदेशः एकसप्ताहस्य अन्तः एव प्रमुखाणि कदमान् करिष्यति इति बाह्यजगत् अनुमानं कर्तुं आरब्धम् अस्ति, इजरायल्-देशः अपि अज्ञातसमये उड्डीयमानानां रॉकेटानां सज्जतायै सज्जः अस्ति परन्तु आश्चर्यवत् प्रायः अर्धमासानन्तरं इरान्-देशेन किमपि कार्यवाही न कृता तेषां नूतनः राष्ट्रपतिः पेझीचियान् अपि क्षेत्रीयस्थितिं न वर्धयितुं आह्वयति स्म यतोहि एतत् इराणस्य हिताय नास्ति। तदतिरिक्तं ८ दिनाङ्के सीएनएन-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं गाजा-देशे युद्धविरामस्य विनिमयरूपेण इजरायल्-विरुद्धं प्रतिकारं रद्दं कर्तुं इरान्-देशः विचारयति इरान्देशे वर्तमानविकासानां सह मिलित्वा सम्भवतः एतत् अपि कारणं यत् अद्यापि कार्यवाही न कर्तव्या।