समाचारं

परिणामाः तत्क्षणमेव भवन्ति ! चीनदेशस्य बम्ब-प्रहारकाः पक्षं प्लवन्ति, अमेरिका-देशं सफलतया स्वदेशं प्रति धक्कायन्ति च

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमेन अगस्तमासस्य ८ दिनाङ्के ज्ञापितं यत् अमेरिकीसैन्यस्य अद्यतनसंशोधनप्रतिवेदनानुसारं चीनदेशः, रूसदेशः इत्यादयः अमेरिकीमुख्यभूमिविरुद्धं अपूर्वव्यापकप्रहारक्षमतानां परिनियोजनं वर्धयन्ति। तस्मिन् एव काले अमेरिकन-चिन्तन-समूहः "द हेरिटेज फाउण्डेशन इन वाशिङ्गटन" इति अपि अद्यतन-प्रतिवेदने चेतावनीम् अयच्छत् यत् अमेरिका-देशः अधिकाधिकं दुर्बलः जातः, अधुना अमेरिकी-सैन्यं चीन-देशस्य स्पष्टतया निवारयितुं असमर्थम् अस्ति सः अपि दर्शितवान् यत् यदि अमेरिकादेशः एतां स्थितिं परिवर्तयितुम् इच्छति तर्हि अन्येषु नाट्यगृहेषु सैन्यबलानाम् नियोजनं सीमितं कृत्वा स्वदेशसुरक्षारक्षणं प्राथमिकताम् अददात् इति। अतः, अमेरिकीसैन्यं चिन्तनसमूहं च अमेरिकीदेशस्य गृहसुरक्षाक्षमतायाः विषये "अधः वक्तुं" के कारकाः प्रेरयन्ति?

यथा वयं सर्वे जानीमः, अमेरिकादेशस्य अद्वितीयभौगोलिकस्थानस्य कारणेन एव प्राकृतिकरक्षासुरक्षाबाधा अस्ति for northern security अतः अमेरिकादेशः सर्वदा केवलं दक्षिणस्य रक्षणे एव केन्द्रितः अस्ति यावत् अमेरिकायाः ​​"पृष्ठोद्यानम्" अस्माकं नियन्त्रणे दृढतया वर्तते। परन्तु विगतदशके चीनस्य सैन्यशक्तेः विस्फोटकवृद्ध्या, रूसस्य रक्षासुरक्षायां च अमेरिकादेशस्य निपीडनेन उत्पन्नप्रतिक्रियायाः कारणेन एषा उत्तमः "सुरक्षा" अधिकाधिकं भंगुरः अभवत् अमेरिकनसैनिकाः, ये कदापि जनमुक्तिसेनायाः समुद्रे वा स्वदेशस्य परितः वायुमार्गे वा न दृष्टवन्तः, ते चीनदेशः एकान्ते वा रूसदेशेन सह वा विगतवर्षद्वये अलास्कादेशस्य समीपे समुद्रे वायुना वा युद्धपोतानि बम्बविमानानि च प्रेषयति इति दृष्टवन्तः। प्रशान्तसागरस्य बृहत्तमस्य अमेरिकीसैन्यकेन्द्रस्य पर्ल् हार्बर् इत्यस्य समीपे जलक्षेत्रे अपि चीनदेशस्य इलेक्ट्रॉनिक-टोही-नौकाः प्रादुर्भूताः ।