समाचारं

किं बन्धकविपणनं आकस्मिकं स्थगितम् भविष्यति, वित्तीयप्रबन्धनस्य उपजः च क्षीणा भविष्यति वा?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[वित्तीयप्रबन्धनबाजारे नकारात्मकप्रतिक्रियायाः वर्तमानसंभावना न्यूना अस्ति, एकतः वित्तीयप्रबन्धनविपण्ये शुद्धहानिदरः अद्यापि न वर्धिता, अपरतः च बन्धकविपण्ये वर्तमानसुधारेन ऋणप्रसारस्य तीव्रवृद्धिः न कृता Go wide. तस्मिन् एव काले वर्तमानस्य विपण्यजोखिमस्य भूखः न्यूना अस्ति, निवेशकानां कृते अल्पकाले एव उत्तमं निवेशं प्राप्तुं कष्टं भवति, अल्पकालीन-उतार-चढावस्य प्रति तेषां सहिष्णुता च वर्धिता अस्ति ] .

बन्धकविपण्यं कतिपयान् दिनानि यावत् क्रमशः सुधारं कुर्वन् अस्ति, अनेके निवेशकाः वित्तीयप्रबन्धने नकारात्मकप्रतिक्रियायाः चिन्ताम् आरब्धवन्तः ।

गतसप्ताहे बन्धकबाजारे तीक्ष्णसमायोजनेन प्रभावितानां विपण्यसंस्थानां आँकडानां अनुसारं तस्मिन् सप्ताहे वित्तीयउत्पादानाम् उपजः मासे मासे प्रायः २००बीपी इत्येव न्यूनः अभवत्, यत्र बन्धकसम्पत्त्याः आधारेण वित्तीयउत्पादानाम् उपजः सर्वाधिकं न्यूनः अभवत्

उद्योगस्य अन्तःस्थजनानाम् अनुसारं बन्धकविपण्ये अद्यतनं गहनसमायोजनं मुख्यतया नीतिकारकाणां कारणेन भवति यदा बहवः गैर-बैङ्कसंस्थाः विक्रयं कुर्वन्ति, तत्र बीमानिधिः अन्ये च निधिः क्रयणं चयनं कुर्वन्ति, अतः क्रयणस्य लहरस्य सम्भावना आर्थिकमोचनं न्यूनं भवति।

बाण्ड् मार्केट् सुधारस्य मध्यं वित्तीयप्रबन्धनस्य उपजस्य उतार-चढावः भवति

"कममात्रायां वित्तीयप्रबन्धने स्टॉक्स् इत्यस्य भावः भवति, तथा च भवान् एकस्मिन् दिने सहस्राणि हानिम् कर्तुं शक्नोति।" पूर्वसप्ताहानां अपेक्षया अधिकं भवति स्म, मूलतः सकारात्मकात् नकारात्मकं यावत् अभवत् ।

अगस्तमासात् आरभ्य बन्धकविपण्यं पुनः समायोजनं कुर्वन् अस्ति, दबावेन बैंकवित्तीयप्रबन्धनस्य परिमाणं तस्य उपजं च परिवर्तितम् अस्ति, येन निवेशकाः "मोचनतरङ्गः" पुनः प्रादुर्भवति वा इति चिन्तां जनयति