समाचारं

बिलवित्तपोषणं किमर्थं वर्धते ?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के चीनस्य जनबैङ्केन नवीनतमवित्तीयदत्तांशः प्रकाशितः जुलैमासस्य अन्ते सामाजिकवित्तपोषणस्य स्टॉक् ३९५.७२ खरब युआन् आसीत्, यत् वर्षे वर्षे ८.२% वृद्धिः अभवत्, मूलतः आर्थिकवृद्धेः अपेक्षितलक्ष्यैः सह मेलम् अभवत् तथा मूल्यस्तराः।

चीन बिजनेस न्यूज इत्यस्य अनुसारं नवीनतमवित्तीयदत्तांशेषु ध्यानं दातुं योग्याः अनेकाः प्रमुखाः बिन्दवः सन्ति ।

प्रथमं एम२ इत्यस्य वृद्धिदरः उत्थापितः, एम१ इत्यस्य वृद्धिदरः च निरन्तरं पतति स्म । २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते व्यापकधनस्य (M2) शेषं ३०३.३१ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः अभवत्, यत् पूर्वमासस्य अन्ते ०.१ प्रतिशताङ्कं अधिकम् आसीत् संकीर्णमुद्रायाः (M1) शेषं ६३.२३ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.६% न्यूनता अभवत् ।

द्वितीयं, सामाजिकवित्तपोषणस्य विकासस्य दरः उत्थापितः अस्ति। जुलैमासस्य अन्ते सामाजिकवित्तपोषणस्य भण्डारः ३९५.७२ खरब युआन् आसीत्, यत् वर्षे वर्षे ८.२% वृद्धिः अभवत्, विकासस्य दरः पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कः अधिकः आसीत् जनवरीतः जुलैमासपर्यन्तं सामाजिकवित्तपोषणपरिमाणे १८.८७ खरबयुआन् वृद्धिः अभवत् ।

तृतीयम्, ऋणवृद्धिः मूलतः स्थिरः भवति । जुलैमासस्य अन्ते विभिन्नानां आरएमबी-ऋणानां शेषं २५१.११ खरब-युआन् आसीत्, यत् वर्षे वर्षे ८.७% वृद्धिः अभवत् । जनवरीतः जुलैमासपर्यन्तं विविधऋणानां वृद्धिः १३.५३ खरब युआन् अभवत् ।

M1 इत्यस्य वृद्धि-दरं सम्यक् कथं द्रष्टुं शक्यते ? ऋणसंरचनायाः नूतनानि विशेषतानि कानि सन्ति ? मौद्रिकनीतेः भविष्यस्य दिशा का अस्ति ?

M1 इत्यस्य निरन्तरं क्षयस्य पृष्ठतः किं कारणम् अस्ति?

वित्तीयदत्तांशतः "जलं निपीडयितुं" प्रभावः अद्यापि दर्शयति ।