2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्झौते स्थानान्तरणद्वारा सूचीकृतकम्पनीनां वास्तविकनियन्त्रकाः भागधारकाः च स्वभागं निजीइक्विटीनिधिषु स्थानान्तरयन्ति, यत् निकटभविष्यत्काले नूतनः "प्रवृत्तिः" अभवत् इति भासते
चीन बिजनेस न्यूज इत्यस्य संवाददातृणां अपूर्णानां आँकडानां अनुसारं केवलं अगस्तमासात् आरभ्य सूचीबद्धकम्पनीनां ६ भागधारकाः उपर्युक्तानि कार्याणि सम्पन्नवन्तः।
अस्मिन् विषये केचन विश्लेषकाः मन्यन्ते यत् भागान्तरणस्य सम्झौता विपण्यस्य उतार-चढावस्य सुचारुरूपेण सहायतां कर्तुं शक्नोति, धारणानां प्रत्यक्षनिवृत्तेः अपेक्षया विपण्यां न्यूनप्रभावं कर्तुं शक्नोति, संसाधनविनियोगस्य अनुकूलनार्थं अपि सहायकं भवितुम् अर्हति परन्तु केचन जनाः मन्यन्ते यत् सूचीकृतकम्पनीनां भागधारकैः निजीइक्विटीनिधिषु इक्विटीसम्झौतानां स्थानान्तरणं कदाचित् "धारकाणां भ्रमणं न्यूनीकर्तुं च" एकः उपायः भवति, निजीइक्विटीनिधिः च "चैनल" भूमिकां कर्तुं शक्नोति
सूचीकृतकम्पनयः "समझौते स्थानान्तरणाय" एकत्र भवन्ति।
12 अगस्तस्य सायं ग्रेविटी मीडिया (603598.SH) इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रकशेयरधारकः जियाङ्ग ली इत्यनेन शङ्घाई क्वान्कियाओ प्राइवेट् इक्विटी फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः उल्लिखितः) इत्यनेन सह "शेयर ट्रांसफर एग्रीमेण्ट्" इत्यत्र हस्ताक्षरं कृतम् as "Quanqiao Fund"), which will कम्पनीद्वारा धारितानां कुल 15 मिलियन अप्रतिबन्धितशेयर (कम्पनीयाः कुलशेयरपुञ्जस्य 5.6% भागस्य) Quanqiao Fund इत्यत्र स्थानान्तरणं कृतम् अन्तर्निहितशेयरस्य स्थानान्तरणमूल्यं प्रतिशेयरं 10.76 युआन् आसीत् , तथा कुलस्थापनमूल्यं १६१ मिलियन युआन् आसीत् ।
गुरुत्वाकर्षणमाध्यमम् अपवादः नास्ति ।
८ अगस्त दिनाङ्के स्टेली (६०३५२०.SH) इत्यनेन घोषितं यत् २० जुलै दिनाङ्के कम्पनीयाः वास्तविकः नियन्त्रकः हू जिनशेङ्गः हाओयुन् फण्ड् तथा गुओताई जुनान् इत्यनेन सह “शेयर ट्रांसफर एग्रीमेण्ट्” इत्यत्र हस्ताक्षरं कृतवान्, तथा च कम्पनीयाः अप्रतिबन्धितस्य ८.७६८२ मिलियनं भागं स्थानान्तरयितुं योजनां कृतवान् व्यापारयोग्यभागाः सम्झौतेहस्तांतरणद्वारा हाओयुन् कोषे स्थानान्तरिताः, तथा च स्थानान्तरितशेयराः कम्पनीयाः कुलशेयरपुञ्जस्य २.००% भागं गृहीतवन्तः । स्थानान्तरणस्य मूल्यं ६.५९ युआन्/शेयरः, स्थानान्तरणस्य विचारः ५७.७८२४ मिलियन युआन् च अस्ति ।