2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते कृषिसमर्थनार्थं पुनः ऋणस्य कोटा ८१० अरब युआन्, शेषं च ६७७.१ अरब युआन् अस्ति । चीनव्यापारिसङ्घस्य मुख्यशोधकः डोङ्ग ज़िमियाओ इत्यस्य मतं यत् विशिष्टक्षेत्राणां कृते पुनः ऋणप्रदानस्य कोटानां वर्धनं तुल्यकालिकरूपेण दुर्लभम् अस्ति, येन संरचनात्मकमौद्रिकनीतिसाधनानाम् "सटीकड्रिप् सिञ्चनस्य" कार्यं भूमिकां च अधिकं प्रकाशितं भवति ] .
१३ अगस्तदिनाङ्के चीनस्य जनबैङ्केन चोङ्गकिङ्ग, फुजियान्, गुआङ्गडोङ्ग, गुआङ्गक्सी, हेनान्, हेइलोङ्गजियाङ्ग, हुनान्, 1999 इत्यादिषु १२ प्रान्तेषु (स्वायत्तक्षेत्रेषु नगरपालिकासु च) कृषिं लघुव्यापारं च समर्थयितुं नूतनं १०० अरबं पुनर्ऋणकोटा योजयितुं निर्णयः कृतः । जिलिन्, जियांगक्सी, लिओनिङ्ग, शान्क्सी तथा सिचुआन इत्येतयोः कृते गम्भीररूपेण प्रभावितक्षेत्रेषु बाढनिवारणस्य, बाढराहतस्य, आपदापश्चात् पुनर्निर्माणस्य च कार्यस्य समर्थनं कर्तुं, तथा च आपदाग्रस्तक्षेत्रेषु व्यावसायिकसंस्थानां कृते ऋणसमर्थनं वर्धयितुं, विशेषतः लघु-सूक्ष्म-उद्यमानां कृते, व्यक्तिगतरूपेण औद्योगिकव्यापारिकगृहेषु कृषिप्रजनन उद्यमाः कृषकाः च ।
कृषिसमर्थनार्थं पुनः ऋणदानं लघुव्यापाराणां समर्थनार्थं पुनः ऋणं च संरचनात्मकमौद्रिकनीतिसाधनं भवति तथा च मुख्यतया ग्रामीणवित्तीयसंस्थाभ्यः इत्यादिभ्यः विशिष्टवित्तीयसंस्थाभ्यः निर्गतं भवति सम्प्रति कृषि-लघु-व्यापाराणां समर्थनार्थं एकवर्षीयपुनर्वित्त-व्याजदरः १.७५% अस्ति, यत् एकवर्षीय-एमएलएफ-सञ्चालनव्याजदरात् २.३% इत्यस्मात् महत्त्वपूर्णतया न्यूनम् अस्ति
२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते कृषिसमर्थनार्थं पुनः ऋणस्य कोटा ८१० अरब युआन् अस्ति, यस्य शेषं ६७७.१ अरब युआन् अस्ति -लघुव्यापाराणां समर्थनार्थं ऋणकोटा १.८०० अरब युआन् अस्ति, यस्य शेषं ६७७.१ अरब युआन् अस्ति, तथा च नगरस्य वाणिज्यिकबैङ्केषु, ग्रामीणव्यापारिकबैङ्केषु, ग्रामीणसहकारीबैङ्केषु, ग्रामीणबैङ्केषु, निजीबैङ्केषु च वितरितः अस्ति
केन्द्रीयबैङ्केन उक्तं यत् अग्रिमे चरणे चीनस्य जनबैङ्कः प्रासंगिकप्रान्तीय(क्षेत्रीयनगरपालिका)शाखाभ्यः आग्रहं करिष्यति यत् ते नूतनपुनर्ऋणकोटानां पूर्णं उपयोगं कुर्वन्तु, आपदाराहतस्य वित्तपोषणस्य आवश्यकतां समीचीनतया पूर्तयितुं वित्तीयसंस्थानां मार्गदर्शनं करिष्यन्ति तथा च आपदा-उत्तर-पुनर्निर्माणं, प्रक्रियां सरलीकरोति, अनुमोदनं त्वरितं करोति, सुनिश्चितं च करोति आपदाग्रस्त-उद्यमानां वित्तीय-आवश्यकताः तेषां उत्पादनं पुनः आरभ्यतुं साहाय्यं करिष्यन्ति |.