समाचारं

११ वर्षीयः बालकः द्विचक्रिकायाः ​​सवारीं कुर्वन् धावन् मृतः अभवत् रक्तरंजितपाठः सुरक्षाजागरूकतां जागृतुम् अर्हति |

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲पिता शिशुना सह समूहे सवारः अस्ति। चित्र/सम्बन्धित विडियो स्क्रीनशॉट

अगस्तमासस्य १२ दिनाङ्के ११ वर्षीयस्य बालकस्य पितुः सह सवारीं कुर्वन् अकस्मात् पतितः इति कारणेन विपरीतमार्गे कारेन आहतः इति एकः भिडियो अन्तर्जालमाध्यमेन वायरल् भूत्वा ध्यानं आकर्षितवान् अगस्तमासस्य १३ दिनाङ्के चीन न्यूज वीकली इत्यस्य अनुसारं हेबेई प्रान्तस्य रोङ्गचेङ्ग काउण्टी इत्यस्य स्वास्थ्यब्यूरो इत्यनेन चिकित्सालया सह सत्यापितं यत् पुनरुत्थानस्य विफलतायाः अनन्तरं बालकस्य मृत्युः अभवत् इति।

अयं हृदयविदारकः दुर्घटना पुनः रक्तरंजितपाठैः सह सायकलसुरक्षायाः विषयं जनसामान्यं प्रति आनयत् ।

दैनन्दिनयात्रायाः साधनत्वस्य अतिरिक्तं सायकलयानं फिटनेस-विनोद-कार्यक्रमः अपि अस्ति यत् बहवः जनाः प्रेम्णा पश्यन्ति । उपर्युक्तस्य दुर्घटनायाः भिडियो दर्शयति यत् घटनासमये एकः सायकलयानदलः घटनास्थलेन गतवान्, तस्मिन् समये मातापितरः बालकाः च सवारीदले अपि आसन् बालकान् सवारीं कर्तुं नेतुम् उद्देश्यं यथापि भवतु, मातापितरौ यातायातसुरक्षायाः विषये ध्यानं दातव्यं, सवारीविनियमानाम् अनुपालनं च अवश्यं कुर्वन्तु ।

अस्माकं देशस्य कानूनम् अस्ति यत् १२ वर्षाणाम् अधः बालकाः मार्गे द्विचक्रिकायाः ​​सवारीं कर्तुं न अर्हन्ति। केचन बालकाः स्वाभाविकतया सक्रियः भवन्ति, अल्पवयसि एव द्विचक्रिकायाः ​​चालनस्य कौशलं प्राप्तवन्तः, परन्तु तस्य अर्थः न भवति यत् तेषां शारीरिक-मानसिक-विकासः मार्गे सुरक्षिततया द्विचक्रिकायाः ​​चालनस्य स्तरं प्राप्तवान् मार्गे सवारीं कर्तुं कानूनस्य आयुः आवश्यकताः निःसंदेहं कठोररूपेण सत्यापिताः सन्ति, मातापितरः च नेत्रे अन्धं कर्तुं न शक्नुवन्ति ।