समाचारं

आकस्मिक! ५५ वर्षीयः झेजिआङ्ग-राजधानी-प्रमुखः निरुद्धः, अन्वेषणं च कृतः, येन दशसहस्राणि भागधारकाः भ्रमिताः अभवन्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेङ्ग पेङ्ग इत्यनेन सम्पादितम्

झेजियांग राजधानी दिग्गजः फाङ्ग नेङ्गबिन् निरुद्धः अभवत्!

अगस्तमासस्य १३ दिनाङ्के सायंकाले झेजियांग-पैकेजिंग्-उद्योगस्य नेता दशेङ्गडा (६०३६८७.SH) इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकनियन्त्रकस्य अध्यक्षस्य च फाङ्ग-नेङ्गबिन्-परिवारात् २०२४ तमस्य वर्षस्य अगस्त-मासस्य १३ दिनाङ्के सूचना प्राप्ता ।फाङ्ग-नेङ्गबिन्-परिवारस्य कृते अद्यैव सूचना प्राप्ता Luoyang शहर के Xigong जिला के पर्यवेक्षी समिति द्वारा जारीअवलोकयन्तु यत् फाङ्ग नेङ्गबिन् महोदयः निरुद्धः अभवत्, तस्य अन्वेषणं च कृतम्।

झेजियांग-राजधानी-वृत्ते प्रसिद्धः इति नाम्ना ५५ वर्षीयः फाङ्ग-नेङ्गबिन्-इत्यस्य पूंजी-सञ्चालनस्य समृद्धः अनुभवः अस्ति .

दशेङ्गडा इत्यनेन घोषणायाम् उक्तं यत् सम्प्रति कम्पनी प्रासंगिककार्यस्य समुचितव्यवस्थां कृतवती अस्ति। कम्पनीयाः सम्पूर्णा शासनसंरचना अस्ति तथा च आन्तरिकनियन्त्रणतन्त्रं कम्पनीकानूनम्, शङ्घाई स्टॉक एक्सचेंजस्य स्टॉकलिस्टिंग् नियमाः, सूचीबद्धकम्पनीनां शासनसंहिता तथा च सम्बन्धितप्रणालीनां अनुसारं कार्यं करिष्यति संघ के नियम।

घोषणायाः तिथौ अन्ये निदेशकाः, वरिष्ठप्रबन्धकाः, कम्पनीयाः पर्यवेक्षकाः च सामान्यतया स्वकर्तव्यं निर्वहन्ति, कम्पनीयाः निदेशकमण्डलं सामान्यतया कार्यं करोति, कम्पनीयाः वित्तीय-उत्पादन-सञ्चालन-प्रबन्धन-स्थितयः च सामान्याः सन्ति