2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना "एकः पुरुषः १४०० किलोमीटर् यावत् हिट्चिकिंग् कृत्वा ततः आदेशं रद्दं कृत्वा पलायितवान्" इति घटनायाः कारणात् व्यापकं चर्चा अभवत् ।
१३ अगस्तदिनाङ्के जिउपाई न्यूज-पत्रिकायाः प्रतिवेदनानुसारं तत्र सम्बद्धस्य चालकस्य लियू-महोदयस्य सम्पर्कः कृतः ।सः अवदत् यत् सः पुलिसं आहूय आरोपं दबावितुं योजनां कृतवान्।सः अवदत् यत् सः पुलिसं आहूय बहुकालं न यावत् श्वेतवर्णीयस्य एसयूवी-वाहनस्य स्वामिना पुलिसं फ़ोनम् आगतवान्। कारस्वामिना सः दीदीचालकः इति दावान् अकरोत्, सः पुरुषः कारं गृहीत्वा बिलं परिहरति स्म ।
लियूमहोदयः तं पुरुषं आह्वयितुं प्रयत्नं कृतवान्,सङ्ख्या शून्या इति ज्ञातम् "अस्मात् क्षणात् आरभ्य अहं जानामि यत् सः पुनरावृत्तिः अपराधी अस्ति। तस्य आरम्भादेव बिलम् दातुं अभिप्रायः नासीत्, सः पलायनार्थं सज्जः आसीत्।
अगस्तमासस्य १२ दिनाङ्के हेलो हिचिकर् इत्यनेन प्रतिक्रिया दत्ता यत्,प्रासंगिकः आदेशः सत्यापितः अस्ति तथा च यात्रिकस्य टिकटं निर्गन्तुं योग्यता प्रतिबन्धिता अस्ति यावत् आदेशशुल्कं न प्रत्यागच्छति तावत् सः कारस्य उपयोगं कर्तुं न शक्नोति। तस्मिन् एव काले वयं कारस्वामिनः तेषां हानिः पुनः प्राप्तुं साहाय्यं करिष्यामः, पुनः पक्षद्वयं स्मारयिष्यामः यत् मञ्चात् व्यापारः न प्रशस्तः इति।
मनुष्यः १४०० किलोमीटर् यावत् हिट्चिकिंग् कृतवान्
उपर्युक्तेषु स्नानगृहेषु बिलं त्यक्त्वा
बीजिंग-न्यूज-पत्रिकायाः अनुसारं अद्यैव एकः पुरुषः बीजिंग-नगरात् हुनान्-नगरं प्रति हिचकीयानं कृतवान् आगमनानन्तरं सः आदेशं रद्दं कृत्वा चालकं अवरुद्ध्य पलायितवान् । चालकः लियू महोदयः अवदत् यत् सः तस्य पित्रा सह हुनान्-नगरं गन्तुं योजनां कुर्वन्तौ आस्ताम्, अतः ते तं पुरुषं हेलो-मञ्चे उद्धृत्य यात्रायां २५ घण्टाः यावत् समयः अभवत्, परदिने प्रातः ७ वादनस्य समीपे आगताःभाडा २२०० युआन् अधिकं, राजमार्गशुल्कं च, कुलम् २८०० युआन् अस्ति ।