समाचारं

सार्वजनिकप्रस्तावसंशोधनस्य उत्साहः पुनः तापितः अस्ति, यत्र इलेक्ट्रॉनिक्स, चिकित्सा, जैविकः, सङ्गणकः च उद्योगाः सर्वाधिकं लोकप्रियाः सन्ति ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकप्रस्तावसर्वक्षणस्य उत्साहः सप्ताहद्वयं यावत् क्रमशः वर्धितः अस्ति, यत्र इलेक्ट्रॉनिक्स, चिकित्सा, जीवविज्ञानं, सङ्गणकं च सार्वजनिकप्रस्तावसर्वक्षणस्य कृते त्रयः लोकप्रियाः उद्योगाः अभवन्
सार्वजनिकप्रस्तावक्रमाङ्कनजालस्य आँकडानि दर्शयन्ति यत् गतसप्ताहे (५ अगस्त-११ अगस्त) कुलम् १४६ सार्वजनिकप्रस्तावसंस्थाभिः सूचीबद्धकम्पनीषु सर्वेक्षणं कृतम्, यत्र कुलम् ८७० सर्वेक्षणं कृतम्, येषु सूचीकृतेषु २० प्रथमस्तरीयउद्योगेषु ५५ सर्वेक्षणं कृतम् कम्पनी।
ज्ञातव्यं यत् सार्वजनिकप्रस्तावसर्वक्षणेषु भागं गृह्णन्तः कम्पनीनां संख्यायां सार्वजनिकप्रस्तावसर्वक्षणस्य संख्यायां च २९ जुलैतः अगस्तमासस्य ४ पर्यन्तं सप्ताहे महती वृद्धिः अभवत्, यत्र पूर्वसप्ताहे सर्वेक्षणसङ्ख्यायाः तुलने ३८.७३% वृद्धिः अभवत् ; सर्वेक्षणेषु १४.०२% वृद्धिः अभवत् ।
तेषु १४ कम्पनयः सार्वजनिकप्रस्तावसर्वक्षणेन सर्वाधिकं अनुकूलाः सन्ति । विशेषतः, एकस्मिन् सप्ताहे सार्वजनिकप्रस्तावसर्वक्षणेन सर्वाधिकं अनुकूलाः शीर्षत्रयसूचीकृतकम्पनयः सन्ति No.9 Company (689009), Zhongji InnoLight (300308) तथा Baiya Shares (003006), येषां सर्वेक्षणं क्रमशः 71वारं, 65वारं, 59वारं च कृतम् .द्वितीय-श्रेणी। तदतिरिक्तं हुअमिंग उपकरण (002270), फोकस मीडिया (002027), सिनोवेल् प्रिसिजन (688059), बेइजीन (688235), तपाई ग्रुप (002233), तथा झाओची कंपनी लिमिटेड (002429) इत्येतयोः अपि 30 वारं सर्वेक्षणं कृतम् अथवा... अधिकः।
२८ सूचीकृतकम्पनीषु येषां सार्वजनिकप्रस्तावानां कृते १० वारात् न्यूनं न सर्वेक्षणं कृतम् अस्ति, तेषां प्रतिभूतिक्षेत्रस्य दृष्ट्या १२ शेन्झेन् स्टॉक एक्सचेंजस्य विकासोद्यमबाजारे, ७ शेन्झेन् स्टॉक एक्सचेंजस्य लघुमध्यम-आकारस्य कम्पनयः सन्ति बोर्ड, तथा 7 शेन्झेन् स्टॉक एक्सचेंजस्य मुख्यमण्डले सन्ति तथा च शङ्घाई स्टॉक एक्सचेंजस्य विज्ञानं प्रौद्योगिकी नवीनता बोर्डं च प्रत्येकं 4 कम्पनयः, तथा च शंघाई स्टॉक एक्सचेंजस्य अन्यस्य मुख्यबोर्डकम्पन्योः प्रथमस्य दृष्ट्या 1 कम्पनी शेनवानस्य स्तरस्य उद्योगेषु, उद्योगस्य वितरणं तुल्यकालिकरूपेण विकीर्णम् अस्ति, येषु चिकित्साशास्त्रं जीवविज्ञानं च ६ कम्पनयः यावत् भागं गृहीतवन्तः, तथा च खाद्यं पेयं, सङ्गणकं, संचारं च साप्ताहिकवृद्धेः न्यूनीकरणस्य च दृष्ट्या बृहत् अनुपातं कृतवन्तः सार्वजनिकप्रस्तावसर्वक्षणेन सर्वाधिकं अनुकूलानां २८ कम्पनीनां औसतसाप्ताहिकवृद्धिः न्यूनता वा १.१५% आसीत्, तथा च १३ कम्पनयः तस्मिन् सप्ताहे स्टॉकमूल्यानां वृद्धिं प्राप्तवन्तः, यत्र ४६.४३% भागः अभवत्, यत्र सर्वोच्चवृद्धिः ४४.०१% यावत् अभवत्
व्यक्तिगत-स्टॉकस्य उदय-पतनयोः आधारेण सार्वजनिक-प्रस्ताव-संशोधनस्य वृषभ-समूहः नॉर्थईस्ट् फार्मास्युटिकल् (000597) एकस्मिन् सप्ताहे 44.01% वर्धितः सार्वजनिकप्रस्तावसंशोधनस्य अधीनस्थानां ५५ स्टॉकानां शेयरमूल्यानां औसतसाप्ताहिकवृद्धिः न्यूनता वा -१.२१% आसीत् तेषु १९ कम्पनीनां शेयरमूल्यानि मार्केट्विरुद्धं वर्धितानि, यत्र ३४.५५% भागः अभवत् विशेषतः ११ कम्पनीनां शेयरमूल्यानि सप्ताहस्य कृते ०% तः ५% पर्यन्तं वर्धितानि, सप्ताहस्य कृते ८ कम्पनीनां शेयरमूल्यानि ५% अधिकं वर्धितानि, यत्र सर्वाधिकं वृद्धिः ४४.०१% यावत् अभवत्
तदतिरिक्तं, सार्वजनिकप्रस्तावसर्वक्षणे १९ सूचीकृतकम्पनीषु ये मार्केट्-प्रवृत्तेः विरुद्धं उत्थिताः, तेषु औषध-जैविक-उद्योगेषु सर्वाधिकं ५ कम्पनयः सन्ति, तदनन्तरं इलेक्ट्रॉनिक्स-खाद्य-पेय-विषये २-२-कम्पनयः सन्ति
कम्पनीनां उद्योगेभ्यः न्याय्यं यत् एकस्मिन् सप्ताहे सार्वजनिकनिधिः सर्वेक्षणं कृतवान्, इलेक्ट्रॉनिक्स, चिकित्सा, जीवविज्ञानं च अद्यापि अग्रणीः सन्ति, यत्र ८ सूचीकृतकम्पनयः सार्वजनिकसर्वक्षणं प्राप्नुवन्ति कम्प्यूटरः अपि एकः उपक्षेत्रः अस्ति यत् सार्वजनिकनिधितः अधिकं शोधं प्राप्तवान्, यत्र ७ सूचीकृतकम्पनयः सार्वजनिकसंशोधनं प्राप्तवन्तः ।
ज्ञातव्यं यत् गतसप्ताहस्य सार्वजनिकप्रस्तावः इलेक्ट्रॉनिक्स-उद्योगस्य पक्षे किञ्चित् न्यूनीभूतः, परन्तु तद्विपरीतम्, औषध-जैविक-उद्योगस्य अनुकूलम् |.
तदतिरिक्तं, आँकडानि दर्शयन्ति यत् शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये सूचीकृताः कम्पनयः सार्वजनिक-प्रस्ताव-सर्वक्षणेन सर्वाधिकं अनुकूलाः भवन्ति ।
गतसप्ताहे सार्वजनिकप्रस्तावसंशोधनकम्पनयः ६ प्रतिभूतिक्षेत्रेषु वितरिताः तेषु शेन्झेन्-स्टॉक-एक्सचेंजस्य विकास-उद्यम-बाजारे १७ सूचीकृताः कम्पनयः सार्वजनिक-प्रस्ताव-सर्वक्षणं प्राप्तवन्तः, येन गतसप्ताहस्य सार्वजनिक-प्रस्ताव-संशोधनस्य सर्वाधिकं लोकप्रियं प्रतिभूति-क्षेत्रं जातम् कम्पनयः शङ्घाई-स्टॉक-एक्सचेंजस्य विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीबद्धाः आसन् तथा च शेन्झेन्-स्टॉक-एक्सचेंजस्य लघु-मध्यम-आकार-मण्डले 7 सूचीबद्ध-कम्पनयः सार्वजनिक-प्रस्ताव-सर्वक्षणेन अनुकूलाः आसन्, तदतिरिक्तं, 7 सूचीकृत-कम्पनयः द्वयोः विषये सार्वजनिक-प्रस्ताव-सर्वक्षणेन अनुकूलाः आसन् शङ्घाई स्टॉक एक्सचेंज तथा शेन्झेन् स्टॉक एक्सचेंज मुख्य बोर्ड।
समग्रतया, सार्वजनिकप्रस्तावसर्वक्षणेन गतसप्ताहे शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां कम्पनीनां अनुकूलता आसीत्, सार्वजनिक-प्रस्ताव-सर्वक्षणेषु कुल-सङ्ख्यायाः ६५.४५% भागः अस्ति
गतसप्ताहे सर्वाधिकं सर्वेक्षणं कृतवन्तः सार्वजनिकइक्विटीसंस्थानां क्रमाङ्कने चीनसम्पत्त्याः प्रबन्धनं, फसलनिधिः च अग्रणी आसीत् ।
गतसप्ताहे सूचीकृतकम्पनीनां सर्वेक्षणे कुलम् १४६ सार्वजनिकप्रस्तावः भागं गृहीतवन्तः, २९ जुलैतः अगस्तमासस्य ४ पर्यन्तं सप्ताहस्य तुलने सर्वेक्षणे भागं गृह्णन्तः कम्पनीनां संस्थानां च संख्यायां वृद्धिः अभवत्, यस्य अर्थः अस्ति यत् सार्वजनिकप्रस्तावसंस्थानां भागं ग्रहीतुं उत्साहः सर्वेक्षणे गतसप्ताहे वर्धितः।
विशेषतः, गतसप्ताहे १२६ सार्वजनिकप्रस्तावसर्वक्षणं द्विवारं न्यूनं न कृतम्, येषु ४४ सर्वेक्षणं ५-९ वारं कृतम्, यत्र औसतेन प्रतिकार्यदिने १ सर्वेक्षणं न्यूनं नासीत् -4 वारं सार्वजनिकप्रस्तावसर्वक्षणं 10-14 वारं कृतम्, यत्र औसतेन प्रतिकार्यदिने 2 सर्वेक्षणं न्यूनं नासीत्, औसतेन 3 सर्वेक्षणं प्रति कार्यदिवसः।
तेषु चीन-संपत्ति-प्रबन्धन-फसल-कोषेण क्रमशः २१, २० च सर्वेक्षणं कृतम्, गतसप्ताहे सर्वाधिकं परिश्रमशीलाः सार्वजनिक-इक्विटी-संस्थाः अभवन्, यत्र औसतेन प्रतिकार्यदिने ४ सर्वेक्षणं न्यूनं न भवति
द पेपर रिपोर्टर डिङ्ग ज़िन्किङ्ग्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया