Tencent Music इत्यस्य Q2 इत्यस्य कुलराजस्वं ७.१६ अरब युआन् आसीत्, तथा च ऑनलाइन संगीतस्य भुक्तिं कुर्वन्तः उपयोक्तारः ११७ मिलियनं यावत् अभवन्
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कवर न्यूज रिपोर्टर झांग युएक्सी
१३ अगस्तदिनाङ्के ऑनलाइनसङ्गीतस्य श्रव्यमनोरञ्जनस्य च मञ्चः टेन्सेण्ट् म्यूजिक इन्टरटेन्मेण्ट् ग्रुप् इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य द्वितीयत्रिमासिकस्य अलेखापितवित्तीयपरिणामानां घोषणा कृता । वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमे वर्षे द्वितीयत्रिमासे तस्य ऑनलाइन-सङ्गीतसदस्यतायाः राजस्वं वर्षे वर्षे २९.४% वर्धमानं ३.७४ अरब युआन् यावत् अभवत्; . २०२४ तमस्य वर्षस्य प्रथमार्धे ऑनलाइन-सङ्गीतस्य भुक्तिप्रयोक्तृणां संख्यायां शुद्धवृद्धिः एककोटिभ्यः अधिका अभवत् ।
प्रमुखदत्तांशतः न्याय्यं चेत्, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे टेन्सेन्ट् म्यूजिक इन्टरटेन्मेण्ट् समूहस्य कुलराजस्वं ७.१६ अरब आरएमबी (९८५ मिलियन अमेरिकीडॉलर्) आसीत्, यत् वर्षे वर्षे १.७% न्यूनता अभवत्, मुख्यतया सामाजिकमनोरञ्जनसेवासु अन्येषु च न्यूनतायाः कारणात् सेवाराजस्वं, यत् ऑनलाइनसङ्गीतेन आंशिकरूपेण प्रभावितम् आसीत् एतत् सेवाराजस्वस्य वर्षे वर्षे वृद्ध्या प्रतिपूर्तिः अभवत् ।
ऑनलाइन संगीतसदस्यतायाः राजस्वं वर्षे वर्षे २९.४% वर्धमानं ३.७४ अरब आरएमबी (५१५ मिलियन अमेरिकी डॉलर) यावत् अभवत् । ऑनलाइन-सङ्गीतस्य भुक्तिं कुर्वतां उपयोक्तृणां संख्या वर्षे वर्षे १७.७% वर्धिता, ११७ मिलियनं यावत् अभवत्, यत्र मासे मासे ३.५ मिलियनं शुद्धवृद्धिः अभवत् । शुद्धलाभः १.७९ अरब आरएमबी (२४७ मिलियन अमेरिकीडॉलर्) आसीत्, यत् वर्षे वर्षे ३३.१% वृद्धिः अभवत् ।
टेन्सेण्ट् म्यूजिक इन्टरटेन्मेण्ट् ग्रुप् इत्यस्य कार्यकारी अध्यक्षः पेङ्ग जियाक्सिन् इत्यनेन उक्तं यत् "द्वितीयत्रिमासे ऑनलाइन संगीतसेवाभिः समूहस्य प्रदर्शनं अन्यत् उत्तमं प्रदर्शनं कृतम् । अस्मिन् वर्षे प्रथमार्धे ऑनलाइन संगीतस्य भुक्तिं कुर्वतां उपयोक्तृणां संख्यायां अधिका वृद्धिः अभवत् एककोटिरूप्यकाणां कृते वयं दीर्घकालीनविकासक्षमताभिः परिपूर्णाः स्मः।"