अनुदानं करप्रोत्साहनं च कारानाम् “व्यापार-प्रवेशस्य” समर्थनं करोति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणनवीनीकरणस्य, व्यापारस्य च समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" (अतः परं "उपायाः" इति उच्यन्ते) इति विषये सूचना जारीकृता, अतः अग्रे उत्थापनं कृतम् वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानस्य मानकानि।
नवीनतमेन "उपायानां" अनुसारं वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानं महतीं वर्धितम् अस्ति । व्यक्तिगत उपभोक्तारः राष्ट्रियतृतीयस्य उत्सर्जनमानकैः सह ईंधनयात्रीवाहनानि स्क्रैप् कुर्वन्ति अथवा 30 अप्रैल, 2018 (समाहितरूपेण) पूर्वं पञ्जीकृतानि नवीन ऊर्जायात्रीवाहनानि स्क्रैप् कुर्वन्ति, तथा च तान् "वाहनक्रयणकरकमीकरणेन सह नवीन ऊर्जावाहनमाडलस्य सूचीपत्रे तथा च... छूट" नूतन ऊर्जायात्रीकारानाम् अथवा २.० लीटरं ततः न्यूनं विस्थापनं युक्तानां ईंधनयात्रीकारानाम् कृते अनुदानमानकं नूतन ऊर्जायात्रीकारानाम् कृते २०,००० युआन् यावत् वर्धितम् अस्ति तथा च २.० लीटरं ततः न्यूनं विस्थापनं युक्तानां ईंधनयात्रीकारानाम् कृते १५,००० युआन् यावत् वर्धितम् अस्ति
अतः उपभोक्तारः कथं अनुदानं घोषयन्ति ? समाचारानुसारं उपभोक्तारः पुरातनकारस्य परित्यागस्य नूतनकारस्य च क्रयणस्य प्रक्रियां सम्पन्नं कृत्वा २०२५ तमस्य वर्षस्य जनवरी-मासस्य १० दिनाङ्के २४:०० वादनात् पूर्वं ते "एक-विरामं, हस्तगतं" प्राप्तुं मोबाईल-फोनेषु सङ्गणकेषु च कार-व्यापार-मञ्चस्य उपयोगं कर्तुं शक्नुवन्ति प्रतिस्थापनम्" इति कृत्वा अनुदानार्थं आवेदनस्य सुविधायै "स्क्रैप मशीन" "मोटरवाहनपुनःप्रयोगप्रमाणपत्रम्", "मोटरवाहनरद्दीकरणप्रमाणपत्रम्", "मोटरवाहनविक्रयस्य एकीकृतचालानपत्रं" तथा "मोटरवाहनपञ्जीकरणप्रमाणपत्रम्" इत्यादीनि दस्तावेजानि भृतव्यानि।
एकवारं अनुदानस्य अतिरिक्तं सुपरइम्पोज्ड् करलाभाः अपि पर्याप्ताः सन्ति । सिचुआन-प्रान्तीयकर-ब्यूरो-संस्थायाः माल-श्रम-कर-विभागस्य प्रभारी प्रासंगिकः व्यक्तिः परिचयं दत्तवान् यत् - “वर्तमानकाले ये उपभोक्तारः २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् २०२५ तमस्य वर्षस्य दिसम्बर-मासस्य ३१ दिनाङ्कपर्यन्तं नूतनानि ऊर्जावाहनानि क्रियन्ते, ते प्रत्येकं नूतनं ऊर्जावाहनं वाहनक्रयणकरात् मुक्ताः सन्ति वाहनक्रयणकरात् मुक्तं भवति वाहनक्रयणकरः जनवरी २०२६ तमे वर्षे २०२७ तमस्य वर्षस्य डिसेम्बर्-मासस्य १ दिनाङ्कतः ३१ दिसम्बरपर्यन्तं क्रीतानाम् नूतनानां ऊर्जावाहनानां कृते अर्धदरेण वाहनक्रयणकरः गृहीतः भविष्यति, तथा च प्रत्येकस्य नूतन ऊर्जायात्रीवाहनस्य करस्य न्यूनीकरणं १५,००० युआन्-अधिकं न भविष्यति।”.
यथा, यदि उपभोक्ता मे २०२४ तमे वर्षे २८०,००० युआन् इत्यस्य चालाननिर्दिष्टमूल्येन (करं विहाय मूल्यं) नूतनं ऊर्जायात्रीकारं क्रीणाति तर्हि वाहनक्रयणकरं दातुं आवश्यकता नास्ति यदि भवान् २०२६ तमस्य वर्षस्य मार्चमासे २८०,००० युआन् मूल्यस्य एतत् नूतनं कारं क्रीणाति तर्हि भवान् १४,००० युआन् इत्यस्य कारक्रयणकरं दातुं प्रवृत्तः भविष्यति ।
दक्षिणपश्चिमवित्त-अर्थशास्त्रविश्वविद्यालयस्य वित्तकर-विद्यालयस्य उप-डीनः ली जियान्जुन् इत्यनेन उक्तं यत् कार-व्यापार-नीतिः केवलं एतादृशी परियोजना नास्ति या जनानां लाभाय, जनानां जीवनस्य गुणवत्तां सुधारयितुम् आवश्यकतां पूरयति , परन्तु नूतनविकासप्रतिमानस्य निर्माणं प्रवर्धयितुं महत्त्वपूर्णः उपायः अपि देशे वित्त, कर, वित्त इत्यादिषु पक्षेषु युगपत् प्रयत्नाः वर्धिताः सन्ति वित्तीयसमर्थनस्य तीव्रता वाहनविपण्यस्य जीवनशक्तिं अधिकं उत्तेजितुं अनुकूलं भविष्यति उच्चगुणवत्तायुक्तविकासस्य नूतना स्थितिः निर्माय।
चीन-वाहनसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जनवरी-मासतः जून-मासपर्यन्तं नूतनानां ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः ४.९२९ मिलियनं ४.९४४ मिलियनं च अभवत्, यत् वर्षे वर्षे क्रमशः ३०.१%, ३२% च वृद्धिः अभवत् सिचुआन्-नगरस्य वाहन-व्यापार-नीतेः क्रमेण परिणामाः अपि दर्शिताः सन्ति, जून-मासे निर्धारित-आकारात् उपरि स्थितानां वाहन-खुदरा-विक्रयः वर्षे वर्षे ७% वर्धितः