समाचारं

३५ वर्षे महाविद्यालयस्य प्रवेशपरीक्षां १६ वारं दत्त्वा अन्ततः ताङ्ग् शाङ्गजुन् इत्यनेन स्वस्य वचनं वक्तुं निर्णयः कृतः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [नवीनपीतनदी] इत्यस्मात् पुनरुत्पादितः अस्ति;
अगस्तमासस्य १३ दिनाङ्के ताङ्ग शाङ्गजुन् इत्यनेन सामाजिकमञ्चेषु एकं भिडियो स्थापितं यत् सः अस्मिन् वर्षे महाविद्यालयं गन्तुं निश्चयं कृतवान् इति ।
"महाविद्यालयप्रवेशपरीक्षा मासद्वयाधिकं समाप्तवती, विश्वविद्यालयः च आरभ्यत इति। किञ्चित्कालं यावत् चिन्तनस्य अनन्तरं मया एतत् दीर्घं उच्चविद्यालयजीवनं समाप्तं कृत्वा मम जीवनस्य नूतनं अध्यायं आरभ्यत इति निश्चयः कृतः। अहं गन्तुं निश्चयं कृतवान् विश्वविद्यालये अस्मिन् वर्षे मया त्यक्ताः खेदाः विश्वविद्यालये स्थानान्तरितुं शक्यन्ते अहं महाविद्यालये स्वप्नान् साकारं कर्तुं शक्नोमि, यथाशीघ्रं समाजे प्रवेशं कर्तुं प्रयतितुं शक्नोमि, स्वपरिवाराय पुनः दातुं शक्नोमि समाजः मम जीवने मम स्वप्नानां अवगमनाय सहिष्णुतायाः च कृते मम परिवारस्य मित्राणां च धन्यवादं दातुम् इच्छामि प्रवेशपरीक्षामञ्चः, येन सर्वेषां स्वप्नानां अनुसरणस्य अवसरः भवति इति कामये यस्य स्वप्नः अस्ति सः सर्वेषां इच्छां साधयितुं शक्नोति।"
ताङ्ग शाङ्गजुन् इत्यस्य जन्म गुआंगक्सी-नगरस्य फाङ्गचेङ्गाङ्ग-नगरस्य शाङ्गसी-मण्डले गोङ्गान्-ग्रामे अभवत् । पूर्वं चीनराजनीतिविज्ञानविधिविश्वविद्यालयः, ज़ियामेन्विश्वविद्यालयः, गुआङ्गक्सीविश्वविद्यालयः, चोङ्गकिङ्ग्विश्वविद्यालयः, शङ्घाईजिआओटोङ्गविश्वविद्यालयः इत्यादिषु विश्वविद्यालयेषु प्रवेशं प्राप्तवान् आसीत्, परन्तु तान् सर्वान् त्यक्त्वा अध्ययनं निरन्तरं कर्तुं चयनं कृतवान्
२०२३ तमे वर्षे ताङ्ग शाङ्गजुन् १५ तमे महाविद्यालयप्रवेशपरीक्षां दत्तवान् । सः परीक्षायां ५९४ अंकं प्राप्तवान् यत् यद्यपि सः अस्मिन् स्कोरेन सन्तुष्टः नास्ति तथापि सः इतः परं तस्य विषये आकृष्टः न भवेत्, "अधुना कृते तत् पार्श्वे स्थापयित्वा विश्वविद्यालयं गन्तुं" योजनां करोति।
परन्तु ताङ्ग शाङ्गजुन् इत्यनेन स्वस्य आकर्षणं त्यक्तुं निर्णयः कृतः ततः परं दैवेन तस्य उपरि अन्यः विनोदः कृतः इति भासते स्म । यतः सः स्वस्य आवेदनपत्रं पूरितवान्, तस्मात् सः केवलं सामान्यप्रमुखं एव चिनोति स्म । अप्रत्याशितरूपेण चत्वारि अपि आवेदनानि निवृत्तानि अभवन् । यतः एकस्मिन् पूरकपाठ्यक्रमे सः यत् प्रमुखं पाठितवान् तत् उपयुक्तं नासीत्, परन्तु सः द्वयोः अध्ययनं कर्तुं न इच्छति स्म, तस्मात् सः पूरकपाठ्यक्रमं त्यक्तवान् ।
मौनकालस्य अनन्तरं ताङ्ग शाङ्गजुन् २०२३ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के २०२४ तमस्य वर्षस्य महाविद्यालयप्रवेशपरीक्षायां भागं गृह्णामि इति घोषितवान् ।
वर्षेषु ताङ्ग शाङ्गजुन् इत्यस्य विषये बहु विवादः अभवत् । केचन जनाः मन्यन्ते यत् सः सिङ्घुआ विश्वविद्यालयस्य परीक्षां दातुम् इच्छति इति काल्पनिकता एव केचन जनाः प्रश्नं कुर्वन्ति यत् सः परीक्षायाः पुनरावृत्तेः बोनसस्य व्यावसायिकः अभ्यर्थी अस्ति अन्ये अभ्यर्थिनः।
ताङ्ग शाङ्गजुन् अपि साक्षात्कारेषु बहुवारं उक्तवान् यत् सः यस्मात् कारणात् सः अडिगः अस्ति तस्य कारणं सः अत्यधिकं आकृष्टः इति । "कदाचित् यदा अहं छात्रावासे शयनं कृत्वा शय्याफलकं पश्यामि तदा अहं भीतः अनुभवामि। किमर्थम् अहम् अद्यापि एतावता वर्षाणि यावत् विद्यालयस्य छात्रावासस्य मध्ये अस्मि? मम दीर्घस्वप्नं दृष्टमिव भवति।
प्रतिवेदन/प्रतिक्रिया