समाचारं

विदेशमन्त्रालयेन हिदेओ शिमिजु इत्यस्य चीनदेशस्य यात्रायाः प्रतिक्रिया कृता यत् सः पश्चात्तापं कृत्वा क्षमायाचनां कृतवान्।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान् ।

संवाददाता : समाचारानुसारं अद्यैव जापानी आक्रमणकारिणां ७३१ तमे यूनिटस्य पूर्वसदस्यः शिमिजु हिदेओ तस्य दलेन सह हार्बिन्नगरस्य यूनिट् ७३१ अपराधसाक्ष्यप्रदर्शनभवनं तथा यूनिट् ७३१ इत्यस्य पूर्वस्थलं गत्वा यूनिट् ७३१ इत्यस्य उपरि आरोपं कृतवन्तः अपराधाः । समाचारानुसारं सम्प्रति हिदेओ शिमिजुः यूनिट् ७३१ इत्यस्य एकमात्रः जीवितः सदस्यः अस्ति यः जापानस्य रोगाणुबलस्य अपराधान् सार्वजनिकरूपेण उजागरयितुं इच्छति । अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

लिन् जियान् : द्वितीयविश्वयुद्धकाले जापानी-आक्रमणकारिणः अन्तर्राष्ट्रीय-कानूनस्य प्रकटरूपेण उल्लङ्घनं कृतवन्तः, चीनीयजनानाम् विरुद्धं जघन्य-कीटाणु-युद्धं कृतवन्तः, अमानवीय-मानव-प्रयोगाः कृतवन्तः, मानवतायाः विरुद्धं जघन्य-अपराधान् च कृतवन्तः जापानीसैन्यवादेन रोगाणुयुद्धं प्रारब्धम् इति तथ्यं अखण्डनीयं, न च न निराकर्तुं, अङ्गीकारयितुं वा न शक्यते ।

ऐतिहासिकसत्यं उजागरयितुं सामना कर्तुं च शिमिजु हिदेओमहोदयस्य साहसस्य वयं प्रशंसां कुर्मः।जापानदेशेन देशे विदेशे च न्यायस्य आह्वानं सम्यक् श्रोतव्यं, जापानस्य सैन्य-आक्रामकतायाः इतिहासं सम्यक् अवगन्तुं गभीरं चिन्तनीयं च, चीन-देशस्य अन्येषां च एशिया-पीडितदेशानां जनानां भावनानां यथार्थतया आदरः करणीयः, इतिहासात् शिक्षितव्यं, तस्य विरासतां समाप्तं कर्तव्यं, तथा च इतिहासस्य दोषान् पुनः पुनः न कुर्वन्तु।

पूर्वं निवेदितम्

अगस्तमासस्य १३ दिनाङ्के प्रातःकाले जापानी आक्रमणकारीसेनायाः ७३१ तमे यूनिटस्य पूर्वसदस्यः हिदेओ शिमिजुः तस्य दलेन सह पिंगफाङ्ग्-मण्डले, हार्बिन्-नगरस्य अपराधसाक्ष्यप्रदर्शनीभवने आगतवान् प्रयोगशालास्थलानि, तदर्थकारागारस्थलानि, पूर्वहिमप्रयोगशालास्थलानि इत्यादयः । प्रातः १०:३० वादने वयं पश्चात्तापं कर्तुं क्षमायाचनाय च "क्षमायाचनायाः युद्धरहितस्य शान्तिस्य च स्मारकम्" आगताः।

हिदेओ शिमिजु ९४ वर्षीयः अस्ति । १९४५ तमे वर्षे मार्चमासे १४ वर्षे सः किशोरसैनिकरूपेण सेनायाः सदस्यतां प्राप्तवान्, ततः १९४५ तमे वर्षे अगस्तमासस्य १४ दिनाङ्के जापानीसैनिकैः सह चीनदेशं प्रति पलायितवान् सैन्यदल।

स्रोतः - विदेशमन्त्रालयस्य जालपुटम्, सीसीटीवी समाचारग्राहकः

प्रतिवेदन/प्रतिक्रिया