2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी-इजरायल-सर्वकारयोः नवीनतमनिर्णयानाम् अनुसारं इरान्-देशः अस्मिन् सप्ताहे एव इजरायल्-विरुद्धं प्रतिकारात्मकानि कार्याणि करिष्यति। सम्प्रति इजरायल-रक्षासेना युद्धसज्जतायाः उच्चतमस्तरं प्रविष्टवती अस्ति, अमेरिकादेशः अपि मध्यपूर्वं प्रति सामरिकशस्त्राणां प्रेषणं वर्धितवान् अस्ति
अमेरिकी रक्षासचिवः यूएसएस लिङ्कन् मध्यपूर्वे तैनातीं शीघ्रं कर्तुं वदति
"अब्राहम लिङ्कन्" विमानवाहकप्रहारसमूहः आदेशं प्राप्तवान्! ——इदं अमेरिकी-नौसेनायाः परमाणु-सञ्चालित-विमानवाहक-पोतेन "लिङ्कन्"-इत्यनेन १२ तमे स्थानीयसमये सामाजिक-माध्यमेषु प्रकाशितम् अस्ति । पञ्चदशपक्षः ११ दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितवान् यत्,तस्मिन् दिने इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन सह दूरभाषेण ऑस्टिनः इजरायलस्य रक्षणे सहायतार्थं सर्वान् सम्भाव्यपरिहारान् कर्तुं प्रतिबद्धः अस्ति इति बोधयति स्म अस्य प्रतिबद्धतायाः ठोसप्रकटीकरणरूपेण सः "लिङ्कन्" विमानवाहकं स्वस्य गतिं कर्तुं आदेशं दत्तवान् मध्यपूर्वस्य यात्रा।
"लिङ्कन्" इति विमानवाहकं अस्मिन् वर्षे जुलैमासस्य ११ दिनाङ्के अमेरिकादेशस्य पश्चिमतटे स्थिते कैलिफोर्निया-देशस्य सैन् डिएगो-नगरे स्थितं स्वगृहबन्दरगाहं त्यक्त्वा अगस्तमासस्य ४ दिनाङ्के गुआम्-नगरम् आगतं, अल्पकालं यावत् वासस्य अनन्तरं ८ दिनाङ्के बन्दरगाहं त्यक्तवान् ऑस्टिन् विशेषतया बोधितवान् यत् एतत् जहाजं चोरीक्षमतायुक्तैः एफ-३५सी वाहक-आधारित-युद्धविमानैः सुसज्जितम् अस्ति । तदतिरिक्तं ऑस्टिन् इत्यनेन क्रूज्-क्षेपणास्त्रपरमाणु-पनडुब्बी यूएसएस जॉर्जिया-इत्येतत् अमेरिकी-केन्द्रीय-कमाण्डस्य अधिकारक्षेत्रे नियोक्तुं आदेशः अपि दत्तः ।
अमेरिकीसैन्यक्रूजक्षेपणास्त्रपरमाणुपनडुब्बी: १५४ "टोमाहॉक्स"पर्यन्तं वहितुं शक्नोति।
अमेरिकी-नौसेनायाः सक्रियसेवायां केवलं चतुर्णां ओहायो-वर्गस्य क्रूज-क्षेपणास्त्र-परमाणु-पनडुब्बीषु अन्यतमः अस्ति । अस्य प्रकारस्य पनडुब्बी "ओहायो" वर्गस्य सामरिकपरमाणुपनडुब्बीतः परिवर्तिता, यस्य पूर्णभारविस्थापनं १८,००० टनात् अधिकं भवति स्म । सामरिकपरमाणुपनडुब्बीषु २४ मूल पनडुब्बी-प्रक्षेपितानां अन्तरमहाद्वीपीय-क्षेपणास्त्र-प्रक्षेपण-नलिकानां मध्ये २२ टोमाहॉक्-क्रूज्-क्षेपणास्त्र-प्रक्षेपण-नलिकेषु परिवर्तनं कृतम् अस्ति २०१९ तमे वर्षे एबीसी-सञ्चारकर्तृभ्यः यूएसएस जॉर्जिया इत्यस्य समानमाडलस्य पनडुब्ब्यां आरुह्य गन्तुं अनुमतिः प्राप्ता ।
प्रत्येकं प्रक्षेपणनलिकां ७ खण्डैः पूर्णतया भारितम् इति कल्पयित्वा ।क्रूज्-क्षेपणास्त्र-परमाणु-पनडुब्बी १५४ टोमाहॉक्-क्षेपणानि यावत् वहितुं शक्नोति ।तदतिरिक्तं विशेषबलानाम् गुप्तरूपेण वितरणार्थं एषः प्रकारः पनडुब्बी अपि महत्त्वपूर्णं युद्धमञ्चम् अस्ति । नौकायां विशेषकेबिनद्वयं स्थापितं भवति, येषु ६६ "SEAL" विशेषबलसदस्याः यावत् वहितुं शक्यन्ते ।
अमेरिका-इजरायल-देशयोः सहमतिः अस्ति यत् इरान्-देशस्य प्रतिकारः समीपं गच्छति, विशिष्टः समयः अद्यापि निर्धारयितुं कठिनः अस्ति ।
अमेरिकीमाध्यमेन उक्तं यत् अगस्तमासस्य प्रथमसप्ताहे इजरायल्-गुप्तचर-संस्थाः सर्वदा मन्यन्ते यत् इरान्-देशेन इजरायल्-विरुद्धं बृहत्-प्रमाणेन सैन्य-प्रतिकारस्य विषये अन्तिम-निर्णयः न कृतः, तेहरान-देशेन च एकीकृतं मतं न निर्मितम् इति परन्तु गतदिनद्वयेइजरायलस्य नवीनतमेन मूल्याङ्कनेन ज्ञायते यत् इरान् प्रतिकारार्थं सज्जः अस्ति।अगस्तमासस्य १५ दिनाङ्के एव कार्यान्वितुं शक्यते। इजरायल-टीवी १३ इत्यनेन दर्शितं यत् पेरिस्-ओलम्पिक-क्रीडा अपि इरान्-देशेन प्रतिकारस्य कार्यान्वयनस्य कारणेषु अन्यतमं भवितुम् अर्हति । ओलम्पिकस्य आयोजकत्वेन फ्रान्स्-देशः इरान्-लेबनान-देशयोः उपरि क्रीडायाः समये सैन्यकार्याणि निवृत्तुं दबावं कृतवान् ।
इजरायलस्य निर्णयेन सह सहमतः इति श्वेतभवनेन १२ दिनाङ्के उक्तम् ।व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन उक्तं यत् अमेरिकादेशः तस्य मित्रराष्ट्राणि च सर्वेषां सम्भाव्यपरिस्थितीनां कृते सज्जाः सन्ति, राष्ट्रपतिः बाइडेन् च इजरायलस्य रक्षणे सहायतां कर्तुं अमेरिकादेशस्य क्षमतायां विश्वसिति।
इजरायलस्य गुप्तचराः अपि दर्शयन्ति यत् लेबनानदेशस्य हिजबुलः इरान् इत्यस्य पूर्वं कार्यं कर्तुं शक्नोति। इजरायलस्य रक्षामन्त्री गलान्टे चेतवति यत् इजरायलसैन्यं यदि हिजबुल-सङ्घस्य बृहत्-प्रमाणेन आक्रमणं क्रियते तर्हि "अपूर्व-रीत्या" युद्धं करिष्यति इति।
इजरायलस्य उत्तरसीमायां बहूनां निवासिनः निष्कासिताः सन्ति
२०२३ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य सीमाक्षेत्रे इजरायल-सेनायाः लेबनान-हिजबुल-सङ्घस्य च मध्ये अद्यपर्यन्तं द्वन्द्वः अस्ति ।दक्षिण-उत्तर-लेबनान-सीमाक्षेत्रेषु बहूनां निवासिनः निष्कासिताः सन्ति ।१२ दिनाङ्के इजरायलस्य वायुसेना वर्तमानसुरक्षास्थितेः नवीनतमं मूल्याङ्कनं कृत्वा स्वस्य अधिकारिणां सैनिकानाञ्च देशात् निर्गमनं प्रतिबन्धयितुं निर्णयं कृतवती इति घोषितवती।
परन्तु बीजिंगसमये १३ तमे दिनाङ्के अपराह्णपर्यन्तं इजरायल्-गृहरक्षक-कमाण्डेन अद्यापि सचेतना-स्तरः न उन्नतः आसीत् । लेबनान-इजरायल-सीमायाः समीपस्थे प्रमुखनगरे हाइफा-नगरे जनानां दैनन्दिनजीवने महत्त्वपूर्णः प्रभावः न अभवत् ।
बाइडेन् - वयं प्रतिदिनं कार्यं कुर्मः यत् द्वन्द्वस्य वर्धनं न भवतु
अन्तर्राष्ट्रीयजनमतं सामान्यतया मन्यते यत् स्थितिः क्षीणतां, वर्धनं च परिहरितुं कुञ्जी गाजादेशे यथाशीघ्रं व्यापकं स्थायी च युद्धविरामं प्राप्तुं वर्तते। अमेरिका-कतार-मिस्र-देशयोः नेतारः ८ दिनाङ्के इजरायल्-हमास-देशयोः आह्वानं कृतवन्तः यत् ते १५ दिनाङ्के कतार-राजधानी दोहा-नगरे अथवा मिस्र-राजधानी-कैरो-नगरे पुनः वार्ताम् आरभन्ते, "शेषेषु सर्वेषु मतभेदानाम् सेतुम् अङ्गीकृत्य कार्यान्वयनम् आरभ्यताम्" इति सम्झौतेः" इति । अस्मिन् सप्ताहे सी.आय.ए.-निदेशकः बर्न्स्, अमेरिकी-विदेशसचिवः ब्लिन्केन् च सहितः अमेरिकी-वरिष्ठाः अधिकारिणः मध्यपूर्वस्य गहनयात्राम् करिष्यन्ति इति सूचना अस्ति।
अमेरिकीराष्ट्रपतिः बाइडेन्
मम दलं अहं च प्रतिदिनं युद्धं कुर्मः, इव वक्तुं शक्यते यत् अयं विग्रहः (बृहत्तरतरं) प्रादेशिकयुद्धे न परिणमतु इति।
परन्तु हमास-सङ्घः ११ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् युद्धविरामवार्तालापस्य मध्यस्थैः पूर्ववार्तालापस्य परिणामानां कार्यान्वयनयोजनां निर्माय इजरायल्-देशं तान् कार्यान्वितुं बाध्यं कर्तव्यम्, न तु अधिकवार्तालापं कर्तुं वा नूतनानि योजनानि प्रस्तावितुं वा। अनेके मीडियासंस्थाः मन्यन्ते स्म यत् हमासः पुनः वार्तायां आरम्भं कर्तुं नकारस्य संकेतं ददाति इति ।
अमेरिकीसंशोधनम् : इजरायलसैन्यः "हमासस्य विनाशः" इति लक्ष्यं प्राप्तुं दूरम् अस्ति।
अमेरिकीमाध्यमेन चिन्तनसमूहानां सहकारेण कृतस्य नवीनतमस्य अध्ययनेन ज्ञायते यत् १० मासाधिकं यावत् घोरयुद्धस्य अनन्तरं उत्तरे मध्यगाजापट्टे हमास-सङ्घटनेन नियोजितानां १६ बटालियनानाम् मध्ये केवलं द्वौ एव पूर्णतया नष्टौ। ९ बटालियनानाम् युद्धप्रभावशीलता क्षतिग्रस्ता अभवत्, परन्तु ते अद्यापि कार्याणि निर्वाहयितुं समर्थाः आसन्, शेषाः ५ बटालियनाः स्वस्य युद्धप्रभावशीलतां निर्वाहयित्वा इजरायल्-विरुद्धं सक्रियरूपेण सैन्यप्रहारं कर्तुं समर्थाः अभवन्
जापानीमाध्यमाः : अमेरिकादेशस्य “शून्यविमानवाहकवाहक” इति स्थितिः पुनः पश्चिमप्रशान्तसागरे दृश्यते
ज्ञातव्यं यत् अगस्तमासस्य २ दिनाङ्के यदा अमेरिकी-रक्षाविभागेन प्रथमवारं मध्यपूर्वे यूएसएस-लिङ्कन्-विमानं नियोजितं भविष्यति इति घोषितं तदा तस्य प्रयोगः कृतः शब्दाः यूएसएस-थियोडोर-रूजवेल्ट्-विमानस्य "प्रतिस्थापनार्थं" आसीत्, यत् सम्प्रति अस्मिन् क्षेत्रे कार्यं कुर्वन् अस्ति . विश्लेषकाः मन्यन्ते यत् अभिव्यक्तिपरिवर्तनस्य तात्पर्यं यत् अमेरिकीसैन्यं मध्यपूर्वे किञ्चित्कालं यावत् द्वयवाहकविन्यासं स्थापयितुं शक्नोति।
"Nikkei Asia" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं "Carl Vinson" इति विमानवाहकं हवाईदेशे RIM-Pacific सैन्यअभ्यासं समाप्तं कृत्वा अमेरिकादेशं प्रति प्रत्यागमिष्यति।तस्य अर्थः अस्ति यत् पश्चिमप्रशान्तसागरः पुनः एकवारं अमेरिकीविमानवाहकैः विना भविष्यति यावत् अस्मिन् वर्षे अन्ते जार्ज वाशिङ्गटनं जापानदेशं न आगच्छति।सिङ्गापुरस्य नान्याङ्ग-प्रौद्योगिकीविश्वविद्यालयस्य विद्वान् जू रुइलिन् इत्यस्य मतं यत् अमेरिकी-पदं पञ्चदश-सङ्घस्य मूल्याङ्कनं प्रतिबिम्बयति यत् पश्चिम-प्रशान्त-सागरे वर्तमान-समग्र-स्थितिः तुल्यकालिकरूपेण स्थिरा, नियन्त्रणीयश्च अस्ति केचन अमेरिकीविश्लेषकाः सूचितवन्तः यत् अन्तिमेषु वर्षेषु अमेरिकीसर्वकारेण स्वस्य सामरिकं ध्यानं पूर्वदिशि स्थानान्तरणं कृत्वा स्वस्य सैन्यशक्तिं "प्रथम एशिया-प्रशांत" नियोजयितुं उच्चस्तरीयाः दावाः कृताः तथापि वैश्विकं वर्चस्वं साधयितुं अमेरिकीदेशस्य महत्त्वाकांक्षा दूरम् अतिक्रान्तम् अस्ति तस्य वर्तमानक्षमता।
विशेषज्ञः - अमेरिकादेशः "पश्चिमप्राचीरस्य मरम्मतार्थं पूर्वप्राचीरं ध्वस्तं करोति" तस्य मौखिकप्रतिज्ञाः च कठिनाः सन्ति
स्रोतः CCTV4 "एशिया टुडे"।