समाचारं

शिमिजु हिदेओ इत्यस्य धनुः अपि जापानस्य भविष्यस्य विषये प्रश्नः अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के प्रातःकाले जापानी-आक्रामक-एककस्य ७३१ इत्यस्य पूर्वसदस्यः हिदेओ शिमिजुः तस्य दलेन सह हार्बिन्-नगरस्य जापानी-आक्रामक-एककस्य ७३१-इत्यस्य अपराध-साक्ष्य-प्रदर्शन-भवनं प्रति पहिचानाय क्षमायाचनाय च आगतवान् सः अवदत् यत् जापानी-सर्वकारेण चीनदेशाय कदापि निष्कपटतया क्षमायाचना न कृता, तथा च सः स्वयमेव चीनदेशम् आगत्य पश्चात्तापं कर्तुं क्षमायाचनाय च अवसरं प्राप्नुयात् इति सर्वदा आशां कृतवान्, अपि च अधिकाधिकजनानाम् चिन्तनं सतर्कतां च उत्तेजितुं आशासितवान्। एषः व्यवहारः आत्म-मोक्षः इति अवगन्तुं शक्यते, इतिहासस्य पुनर्स्थापनस्य, आक्रामकतायाः चिन्तनस्य च साहसं प्रतिबिम्बयति, यत् ऐतिहासिकविषयेषु जापानी-सर्वकारस्य दृष्टिकोणस्य तीक्ष्णविपरीतम् अस्ति
यूनिट् ७३१ मानवसभ्यतायाः इतिहासस्य अत्यन्तं अन्धकारमयः पृष्ठः अस्ति तथा च जापानीसैन्यवादस्य रोगाणुयुद्धं आरभ्य नरसंहारं कर्तुं षड्यंत्रस्य मुख्यसाक्ष्येषु अन्यतमम् अस्ति १९३७ तः १९४५ पर्यन्तं यूनिट् ७३१ इत्यनेन "रोगनिवारणस्य शोधं पेयजलशुद्धिः च" इति नाम्ना जैविकरासायनिकशस्त्राणां प्रभावस्य प्रयोगं कर्तुं जीवितानां चीनदेशीयानां, कोरियादेशीयानां, गठबन्धनस्य च युद्धबन्दीनां उपयोगः कृतः प्रयोगेषु विविसेक्शन्, जीवितशरीरदाहः, हिमदंशप्रयोगः, प्लेगप्रयोगः, मानवपशुरक्तविनिमयः, गर्भिणीनां शिशुनां च नमूनानां निर्माणम् इत्यादयः आसन् तेषां पशुत्वं मानवस्वभावस्य तलरेखां भग्नवती यूनिट् ७३१ इत्यस्मिन् सेवां कृतवन्तः युद्धापराधिनः स्वीकारपत्रानुसारं प्रयोगानां परिणामेण विभिन्नदेशेभ्यः ३००० तः न्यूनाः सैनिकाः नागरिकाः च न मारिताः चीनदेशस्य विरुद्धं जापानीयानां आक्रामकयुद्धस्य सम्पूर्णे समये जापानीजीवाणुयुद्धस्य कारणेन दशलाखाधिकाः चीनदेशस्य सैनिकाः नागरिकाः च मृताः । यूनिट् ७३१ इत्यनेन जापानीसैन्यवादेन च कृताः अपराधाः सूचीकृत्य बहुसंख्याकाः सन्ति ।
जापानदेशस्य आत्मसमर्पणानन्तरं जापानीसर्वकारस्य व्याप्तिप्रयत्नस्य कारणेन, अमेरिकादेशस्य आच्छादनस्य कारणेन च यूनिट् ७३१ इत्यस्य अधिकांशः सदस्याः परीक्षणात् पलायिताः, केचन जापानीसर्वकारे समाजे च महत्त्वपूर्णपदानि मुक्ततया धारितवन्तः परन्तु केचन स्पष्ट-अन्तःकरणाः अपि सन्ति ये अग्रे आगत्य स्वस्य अपराधान् स्वीकुर्वन्ति। यदा शिमिजु हिदेओ १४ वर्षीयः आसीत् तदा सः यूनिट् ७३१ इत्यस्य अन्तिमः "युवादलस्य" सदस्यत्वेन ४ मासान् यावत् हार्बिन्-नगरे स्थितवान् । सः जापानी-सैन्य-आक्रामकतायाः, अत्याचारस्य च सहभागी, शिकारः च आसीत् । सः एकदा रोगाणुयुक्तानि वाष्पयुक्तानि बन्नि खादितवान्, प्रायः यूनिट् ७३१ द्वारा विविसेक्शन्-विषयः अभवत् ।वयं प्रायः वदामः यत् जापानी-सैन्यवादः चीन-जापानी-जनानाम् अपराधी, साधारणः शत्रुः च अस्ति । शिमिजु हिदेओ पुनः एकवारं स्वस्य व्यक्तिगत-अनुभवेन एतत् बिन्दुं सिद्धवान् ।
हिदेओ शिमिजुः बहुवारं जापानी-सर्वकारेण ऐतिहासिकसत्यस्य आच्छादनस्य, तस्य व्यक्तिगत-बाधस्य, हस्तक्षेपस्य च उल्लेखं कृतवान् यत् चीन-देशस्य अपेक्षया जापानी-सर्वकारेण तस्य आलोचना अधिका भवेत् इति, "अहं भीतः अस्मि यत् अहं म्रियमाणः अस्मि" इति ."हिदेओ शिमिजुः उत्थाय पश्चात्तापं कर्तुं क्षमायाचनां कर्तुं साहसं करोति चीनीजनाः तं लज्जां न करिष्यन्ति अपितु अस्माभिः जापानीसर्वकारं पृच्छितव्यं यत् किं गोपयितुं, चकमातुम्, आच्छादयितुं च प्रयतते।हिदेओ शिमिजुः आशास्ति यत् अधिकाधिकजनानाम् चिन्तनं सतर्कतां च उत्तेजितुं, कठिनतया प्राप्तां शान्तिं पोषयितुं, युद्धदुःखदघटनानां पुनरावृत्तिं च परिहरितुं स्वस्य व्यक्तिगतकर्मणां उपयोगं करिष्यति।
अगस्तमासस्य १५ दिनाङ्के जापानस्य पराजयदिवसः अस्ति । अन्तिमेषु वर्षेषु केचन जापानीराजनेतारः आक्रामकतायाः इतिहासं विकृत्य सौन्दर्यं च कुर्वन्ति, सार्वजनिकरूपेण यासुकुनी तीर्थस्य भ्रमणं कृतवन्तः अथवा "यासुकुनी तीर्थस्य" बलिदानं कृतवन्तः, जापानीसर्वकारस्य निरन्तरस्य उल्लङ्घनस्य विपरीतम् of the constraints of the "Peace Constitution" and the "exclusive defense" commitment , सैन्यव्ययस्य महत्त्वपूर्णं वर्धनं, आक्रामकशस्त्राणि विकसितुं प्रयत्नः, एशिया-प्रशांतक्षेत्रे समूहसङ्घर्षस्य पुरातनमानसिकतायाः परिचयः, तथा च मार्गे अग्रे अधिकं गमनम् दक्षिणपक्षीयराजनीतेः सैन्यकार्याणां च अत्यन्तं सुसंगताः सन्ति ।जापानदेशः इतिहासं जानी-बुझकर आच्छादयति, विकृतं च करोति तस्य कारणं "शान्तिसंविधानस्य जनमतमूलं क्षीणं कर्तुं" प्रयत्नः, स्वस्य सैन्यविस्तारस्य पुनः आरम्भं कर्तुं ऐतिहासिकदोषात् उत्पन्नान् बाधान् मुक्तं कर्तुं, भूराजनीतिक-अन्वेषणस्य महत्त्वाकांक्षां च आच्छादयितुं च स्वार्थाः ।
अन्तिमेषु वर्षेषु जापानदेशेन स्वस्य "शान्तिपूर्ण" प्रतिबिम्बस्य उन्नयनार्थं महत् प्रयत्नः कृतः, परन्तु अन्तर्राष्ट्रीयसमुदायस्य स्वीकारः विश्वासः च प्राप्तुं सर्वदा कठिनं भवति कारणं यत् जापानी-सर्वकारः कदापि इतिहासस्य सम्मुखीभवितुं न शक्तवान् ।९४ वर्षीयः हिदेओ शिमिजुः सम्प्रति यूनिट् ७३१ इत्यस्य एकमात्रः जीवितः सदस्यः अस्ति यः जापानस्य जीवाणुबलस्य अपराधान् सार्वजनिकरूपेण उजागरयितुं इच्छुकः अस्ति यत् सः हार्बिन् प्रति प्रत्यागन्तुं अन्तिमः मूलसदस्यः अपि भवितुम् अर्हति mark: between the Japanese government and दक्षिणपक्षीयशक्तीनां विकृतिना जापानस्य युवानां पीढीयाः ऐतिहासिकदृष्टिकोणः बहुधा प्रभावितः अस्ति, जापानीसमाजः च अधिकाधिकं दक्षिणपक्षीयप्रवृत्तिं दर्शयति यत् इतिहासं "विस्मरितुं" चयनं कुर्वन् जापानदेशः भविष्यति इतिहासस्य समानानि त्रुटयः पुनः पुनः कुर्वन्तु? एतदेव जापानदेशस्य युद्धविरोधिशक्तयः सर्वाधिकं चिन्तिताः सन्ति, जापानस्य समीपस्थाः देशाः अन्तर्राष्ट्रीयसमुदायः च अस्य विषये अत्यन्तं सतर्काः सन्ति।
यूनेस्को मुख्यालयभवनस्य सम्मुखे स्थिते पाषाणपट्टिकायां बहुभाषासु उत्कीर्णं वाक्यं अस्ति यत् "युद्धस्य उत्पत्तिः जनानां विचारेभ्यः भवति, अतः जनानां विचारेषु शान्तिरक्षणार्थं बाधकं निर्मातुं आवश्यकम् अस्ति For Japan , "Building a मनसि शान्तिं रक्षितुं बाधा" प्रथमं गहनं आत्मनिरीक्षणं इतिहासस्य सम्यक् अवगमनं च आवश्यकम् ।यदि जापानदेशः अन्तर्राष्ट्रीयसमुदाये स्वशिरः उच्चैः धारयितुं आशास्ति तर्हि प्रथमं इतिहासस्य समक्षं प्रणामं कर्तव्यः। "युद्धरहितस्य क्षमायाचनस्य शान्तिस्य च स्मारकस्य" पुरतः हिदेओ शिमिजुस्य गहनं धनुषः न केवलं इतिहासस्य क्षमायाचनं, अपितु भविष्ये जापानदेशः कुत्र गमिष्यति इति गहनः प्रश्नः अपि अस्ति।
अयं लेखः ग्लोबल टाइम्स् इत्यस्य सम्पादकीयः अस्ति
प्रतिवेदन/प्रतिक्रिया