समाचारं

अधिकतमं पुरस्कारं प्रति ढेरं ५०,००० युआन् अस्ति! चोङ्गकिङ्ग् इत्यत्र अतिरिक्तशुल्कसुविधानां निर्माणार्थं प्रोत्साहनं निर्गच्छति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चोङ्गकिङ्ग्-नगरं नूतन-ऊर्जा-वाहन-चार्जिंग-ढेरस्य निर्माणं त्वरयति । १२ अगस्तदिनाङ्के संवाददातारः नगरीय-आर्थिक-सूचना-समित्याः ज्ञातवन्तः यत् इतः परं समितिः नगरपालिकावित्त-ब्यूरो च "नगरव्यापी अतिशुल्क-मूलभूत-संरचना-निर्माण-मूल्यांकन-पुरस्कार-उपायाः (२०२४)" (अतः परं "उपायाः" इति उच्यन्ते) जारी करिष्यन्ति । ), यत् प्रस्तावति यत् "उपायानां" अनुसारं अतिरिक्तशुल्कं क्रियते इति वित्तीयपुरस्कारः सम्पन्नस्य ढेरस्य संख्यायाः आधारेण (नवनिर्माणं, नवीनीकरणं, विस्तारः च) दत्तः भविष्यति, अधिकतमं पुरस्कारं प्रति ढेरं ५०,००० युआन् भविष्यति
नगरीय-आर्थिक-सूचना-आयोगस्य प्रभारी सम्बन्धित-व्यक्तिः अवदत् यत् "उपायाः" मुख्यतया नगरस्य मण्डलस्य तथा काउण्टी-सरकारस्य (प्रशासनिक-समित्याः) तथा च चोङ्गकिंग्-एक्सप्रेस्वे-समूहस्य चरणबद्ध-लक्ष्याणां समाप्तेः मूल्याङ्कनं कुर्वन्ति "मासिकप्रतिवेदनानि, त्रैमासिकसारांशानि, अर्धवर्षीयमूल्यांकनानि, पूर्णवर्षमूल्यांकनानि च" इति सिद्धान्तानुसारं अस्माकं नगरं सुविधानिर्माणस्य अधिकशुल्कस्य प्रभावशीलतायाः, उन्नतप्रौद्योगिकीनां अनुप्रयोगस्य, औद्योगिकवातावरणस्य निर्माणस्य, मूल्याङ्कनं वर्गीकरणं च कर्तुं लक्षणदृश्यादिप्रदर्शनम्।
"उपायानां" अनुसारं मूल्याङ्कनपरिणामाः ४ श्रेणीषु विभक्ताः भविष्यन्ति, येषु १०० प्रथमश्रेणी, १०० (अनन्य) तः ८५ पर्यन्तं द्वितीयश्रेणी, ८५ (अनन्य) तः ७० पर्यन्तं तृतीयश्रेणी, तथा ७० तः न्यूनः स्कोरः चतुर्थश्रेणी इति विभक्तः भवति । तस्मिन् एव काले, अस्माकं नगरं नगरपालिकास्तरीयं विशेषपुरस्कारनिधिसमूहं स्थापयिष्यति, तथा च मूल्याङ्कनपरिणामानां आधारेण तदनुरूपं निधिपुरस्कारं प्रदास्यति, विशेषतया प्रथमश्रेणीयाः कृते प्रति ढेरं ५०,००० युआन् सहितं अतिरिक्तशुल्कमूलसंरचनायाः निर्माणस्य संचालनस्य च समर्थनार्थं and 40,000 yuan per pile for the second grade , तृतीयश्रेणी 30,000 युआन/ढेरः, चतुर्थश्रेणी पुरस्कृतः नास्ति।
इतः परं सर्वाणि जिला-काउण्टी-सरकाराः (प्रशासनिक-समितयः) तथा च चोङ्गकिंग-एक्सप्रेस्वे-समूहः नगर-आर्थिक-सूचना-आयोगाय मासिक-त्रैमासिक-आधारेण आधारभूत-संरचनानां निर्माण-स्थितेः सूचनां दास्यति | प्रत्येकं षड्मासेषु परिणामं कुर्वन्ति, तथा च निर्माणपरिणामेषु निर्णयं कुर्वन्ति येषां निर्माणप्रगतिः मन्दतरं भवति, तेषां मार्गदर्शनं, सुधारार्थं सुझावः च प्रदत्ताः भविष्यन्ति, षड्मासस्य मूल्याङ्कनस्य परिणामाः च निवेदिताः भविष्यन्ति। तस्मिन् एव काले नगरपालिका आर्थिकसूचनाआयोगः प्रतिवर्षं यथासमये आधारभूतसंरचनानिर्माणपुरस्कारस्य अतिरिक्तशुल्कस्य आवेदनसूचना अपि प्रकाशयिष्यति।
प्रोत्साहननिधिविनियोगस्य विषये नगरपालिका आर्थिकसूचनाआयोगः तृतीयपक्षस्य एजेन्सीम् आवेदनसामग्रीणां समीक्षां कर्तुं, तृतीयपक्षीयसंस्थायाः आधारेण लेखापरीक्षाप्रतिवेदनं निर्गन्तुं, नगरपालिकावित्तब्यूरों प्रति विनियोगानुरोधं प्रस्तूयितुं च न्यस्तं करिष्यति प्रक्रियां कुर्वन्ति, तथा च कोषस्य केन्द्रीकृतभुगतानप्रबन्धनआवश्यकतानां अनुसारं धनस्य विमोचनं आवंटनं च सम्पन्नं कुर्वन्ति .
प्रतिवेदन/प्रतिक्रिया