समाचारं

ठीकम्, मम पेरिस-ओलम्पिक-क्रीडायाः “निवृत्ति-प्रतिक्रिया” आरब्धा अस्ति...

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चतमस्तरस्य क्रीडाकार्यक्रमैः आनयिता संक्रामकशक्तिः जनानां जीवने सदा एव तिष्ठति।

पाठ |

यदा अहं जागरितवान् तदा पेरिस् ओलम्पिकक्रीडा वास्तवमेव समाप्तम् आसीत्!

अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये पेरिस्-नगरस्य स्टेड्-डी-फ्रांस्-इत्यत्र ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समाप्तिः अभवत् ।

अस्मिन् ओलम्पिकक्रीडायाः कालखण्डे पेरिस् ओलम्पिकस्थलेषु "स्वयंसेवकानां मार्च" इति कार्यक्रमः कुलम् ४२ वारं क्रीडितः । हाङ्गकाङ्ग-दलस्य द्वौ स्वर्णौ, द्वौ कांस्यपदकौ च समाविष्टौ चीनीयदलेन (चीनी-ताइपे-नगरं विहाय) कुलम् ४२ स्वर्णपदकानि, २७ रजतपदकानि, २६ कांस्यपदकानि च प्राप्य कुलम् ९५ पदकानि प्राप्तानि चीनीयक्रीडाप्रतिनिधिमण्डले स्वर्णपदकानां संख्या २०१२ तमे वर्षे लण्डन्-ओलम्पिकस्य (३९) अतिक्रान्तवती, विदेशेषु प्रतिभागिषु सर्वाधिकं ।

विगतसप्ताहद्वये न केवलं चीनीयक्रीडकाः, अपितु क्रीडकाः अपि स्वस्य अद्भुतप्रदर्शनेन विश्वस्य प्रेक्षकाणां कृते असंख्यं अविस्मरणीयक्षणं आनयन्ति। चीनदेशस्य बहवः दर्शकाः प्रतिरात्रं प्रातःकाले अपि टीवी-पुरतः एव तिष्ठन्ति ।

"ओलम्पिक-निवृत्ति-प्रतिक्रिया" इति विषयः प्रातःकाले एव वेइबो-सङ्घस्य उष्ण-अन्वेषण-सूचौ आसीत् ।

अग्रे अपि न कृत्वा तान् क्षणान् अवलोकयामः ये मयि अङ्कणात् बहिः अपि गभीरं प्रभावं त्यक्तवन्तः ।न जाने सर्वेषां समानं वा।
अत्यन्तं आरामदायकाः उद्घाटनसमापनसमारोहाः : विध्वंसतः परम्परापर्यन्तं, परन्तु "महामारी" अन्ते आगता

उद्घाटनसमारोहस्य विपरीतम्, यत् सेन्-नद्याः चलभोजः आसीत्, सम्पूर्णः समापन-समारोहः पारम्परिक-प्रस्तुति-पद्धतिं प्रति प्रत्यागत्य स्टेड्-डी-फ्रांस्-इत्यत्र आयोजितः

समापनसमारोहस्य आरम्भे ओलम्पिकज्वाला शनैः शनैः निष्प्रभः भवति स्म तदा फ्रांसीसीतैरकः मार्चाण्ड् संरक्षितज्वालायाः अनुसरणं कृत्वा स्टेड् डी फ्रांस् इति स्थलं प्रति गतः

ओलम्पिकभारउत्थापनविजेता ली फबिन्, महिलाहॉकीदलस्य कप्तानः ओउ जिक्सिया च चीनीयक्रीडाप्रतिनिधिमण्डलस्य ध्वजवाहकत्वेन पञ्चतारकं रक्तध्वजं उच्चैः धारितवन्तौ

चीनदेशस्य टेबलटेनिसक्रीडकः सन यिङ्ग्शा एशियादेशस्य प्रतिनिधिक्रीडकरूपेण उपस्थितः अभवत्, अन्ततः अन्यमहाद्वीपानां क्रीडकैः सह मिलित्वा ओलम्पिकज्वालाम् अवाप्तवान्

IOC अध्यक्षः बाच् स्वभाषणे अवदत् यत् एषः आश्चर्यजनकः ओलम्पिकक्रीडा अस्ति, यः सेन् नदी इव आश्चर्यजनकः आकर्षकः च अस्ति।

ननु सम्पूर्णः समापनसमारोहः उद्घाटनसमारोहात् न्यूनः "अमूर्तः" नासीत्——

६२ वर्षीयः हॉलीवुड्-तारकः टॉम् क्रूज्-इत्यनेन स्टेड्-डी-फ्रांस्-इत्यस्य शीर्षतः रोमाञ्चकारीं रैपल्-क्रीडां कृतवान् । वैभवस्य प्रतीकं ओलम्पिकध्वजं स्वीकृत्य तस्य नेतृत्वे पञ्चवलयध्वजः पेरिस्तः लॉस एन्जल्सनगरं यावत् "उड्डीयत" ।

नाट्यप्रदर्शनं आरभ्यते, "सुवर्णयात्री" च नूतनं जगत् आगच्छति । रहस्यमयं निर्जनं च, केवलं आविष्कारं प्रतीक्षते ।

लॉस एन्जल्सनगरे द्वादशनिमेषात्मकेन प्रदर्शनेन समापनसमारोहः सहसा समुद्रतटसङ्गीतमहोत्सवे परिणतः । न आश्चर्यं यत् नेटिजनाः टिप्पणीं कृतवन्तः यत् पेरिस-ओलम्पिकस्य शिथिलता अन्तिमक्षणपर्यन्तं पूर्णा आसीत् ।

ननु पेरिस् ओलम्पिकविषये विवादः उद्घाटनसमारोहस्य क्षणात् एव आरब्धः, अथवा ततः पूर्वमपि...

फ्रांसीसीजनाः अत्यन्तं विध्वंसकं उद्घाटनसमारोहं कृतवन्तः - प्रथमवारं कश्चन क्रीडाङ्गणस्य बहिः ओलम्पिक उद्घाटनसमारोहं कृतवान् । षड्किलोमीटर्-दीर्घस्य सेन्-नद्याः नालिकायां, जलतटस्य समीपे पेरिस-देशस्य अनेकाः स्थलचिह्नाः च विश्वस्य सर्वेभ्यः क्रीडकाः नौकासु उपविश्य क्रमेण प्रकटिताः आसन्

ओपेरा, बैले, साहित्यं, वीडियो गेम्स्, चित्रकला, मूर्तिकला, क्रान्तिकारी इतिहासः, नारीवादः, सेलिन डायोन् च, या चिरकालात् सार्वजनिकरूपेण न दृश्यते परन्तु अन्ततः एफिल-गोपुरे गायति स्म
यदा उद्घाटनसमारोहे फ्रान्सदेशस्य सृजनात्मकप्रदर्शनं दृष्ट्वा विश्वं विस्मितः अभवत् तदा ते अन्ते ओलम्पिकध्वजं उल्टावस्थायां लम्बितवन्तः ।
यदा कदापि जनाः भविष्ये अस्य ओलम्पिकक्रीडायाः आयोजकानाम् विषये चिन्तयन्ति तदा एतादृशः विवादः यः सर्वदा भविष्यति सः सर्वाधिकं प्रतिनिधि लेबलः इति मन्यते
सर्वाधिकं स्वर्णपदकं प्राप्तवान् चीनीयः क्रीडकः : मा लाङ्गः

टोक्यो-ओलम्पिक-क्रीडायाः अनन्तरं तस्मिन् समये चीनीय-ओलम्पिक-इतिहासस्य सर्वाधिकं स्वर्णपदकं प्राप्तुं टेबल-टेनिस्-क्रीडकः मा लाङ्ग्, जिम्नास्टिक-क्रीडकः ज़ौ काई, गोताखोरी-क्रीडकः वु मिन्क्सिया, चेन् रुओलिन् च बद्धौ अभवताम् तयोः ५ स्वर्णपदकानि सन्ति ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के बीजिंग-समये सायंकाले मा लाङ्ग-इत्यनेन एतत् अभिलेखं पुनर्लेखितम् । यथा चीनदेशस्य पुरुषाणां टेबलटेनिसदलेन पेरिस् ओलम्पिकक्रीडायां पञ्चवारं क्रमशः दलविजेतृत्वं प्राप्तम्, तथैव मा लाङ्गः "षट्सुवर्णराजा" अभवत् तथा च चीनदेशस्य ओलम्पिकक्रीडायां सर्वाधिकं स्वर्णपदकं प्राप्तवान् व्यक्तिः अभवत्

मेलोनस्य विशिष्टतायाः उपरि बलं दातुं वयं "सुवर्णमात्रस्य" सिद्धान्तस्य प्रयासं न कुर्मः । परन्तु मा लाङ्गस्य दशकशः टेबलटेनिस्-प्रेमस्य कृते षट् स्वर्णपदकानि सर्वोत्तमानि उपहाराः सन्ति । स्वर्णपदकं ऊर्ध्वतां प्रतिनिधियति, ४ ओलम्पिकक्रीडासु च आत्म-अनुशासनेन प्रेम्णा च प्राप्तस्य दीर्घकालीनस्य करियरस्य प्रदर्शनं कृतम् अस्ति ।

तदतिरिक्तं यद्यपि चीनीयमहिलातैरका झाङ्ग युफेइ अस्मिन् ओलम्पिकक्रीडायां स्वर्णपदकं न प्राप्तवती तथापि सर्वेषां सहभागिदेशानां क्रीडकानां मध्ये तस्याः १ रजतपदकं ५ कांस्यपदकं च सर्वाधिकं आसीत्

२८ जुलै दिनाङ्के चीनदेशस्य क्रीडकः झाङ्ग युफेई पुरस्कारसमारोहे आसीत् । स्रोतः - सिन्हुआ न्यूज एजेन्सी
सर्वाधिकं श्वासप्रश्वासयोः कृते क्षणः : प्रशंसकः झेण्डोङ्ग बनाम झाङ्ग बेन्झिहे

बृहत् आँकडा दर्शयति यत् चीनीयस्य टेबलटेनिस्-दलस्य अनेकानाम् फोकस-क्रीडाणां चीनदेशे उच्च-रेटिंग् अस्ति, यथा अन्तिम-क्रीडायां चेन् मेङ्ग-सन-यिङ्गशा-योः मध्ये शिखर-सङ्घर्षः

रेटिंग्-अतिरिक्तं मम विश्वासः अस्ति यत् लेखकवत् बहवः दर्शकाः द्रष्टुं सर्वाधिकं "दमघोषकं" क्रीडा पुरुषाणां टेबलटेनिस-१/८ अन्तिम-क्रीडा इति ज्ञातवन्तः, यत् प्रशंसक-झेण्डोङ्ग-टोमोकाजु-हरिमोटो-योः मध्ये आसीत् तस्मिन् समये वाङ्ग चुकिन् प्रथमपरिक्रमे स्वीडेन्देशस्य "लिटिल् मो" इत्यनेन पूर्वमेव निर्मूलितः आसीत्, अन्ये अर्धे पुरुषाणां एकलस्य सर्वः दबावः फैन् झेण्डोङ्ग इत्यस्य उपरि पतितः

झाङ्ग बेन्झिहे आरम्भे फैन् झेण्डोङ्ग् ११:२ इति क्रमेण पराजितवान्, शीघ्रमेव २:० इति अग्रतां प्राप्तवान् । ततः प्रशंसकः झेण्डोङ्गः २:३ पृष्ठतः पतनस्य निराशाजनकस्थितेः सामनां कृतवान्, सफलतया च स्थितिं विपर्यय्य शीर्षचतुर्णां मध्ये अगच्छत्, अन्ते च स्वर्णपदकं प्राप्तवान्

चीनदेशस्य महिलादलेन टेबलटेनिस्-क्रीडायां अन्तिमः स्वर्णपदकं प्राप्तस्य अनन्तरं लियू गुओलियाङ्गः मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारं स्वीकृतवान् सः अवदत् यत् - "अहं मन्ये एतत् सुलभं नास्ति । पञ्चसु स्वर्णपदकेषु कस्यापि विजयः रोमाञ्चकारी अस्ति । प्रथमे मिश्रित-युगल-क्रीडायां ।" ८ तः ४ पर्यन्तं प्रतिवारं आव्हानानि सहन्ते।पुरुष एकलस्पर्धायां अन्तिमचैम्पियनशिपसहितं फैन् झेण्डोङ्ग-झाङ्गबेन्झी-योः मध्ये कृतः मेलः दलस्य कृते प्रमुखः मोक्षबिन्दुः आसीत् । अयं क्रीडा दलस्य आत्मविश्वासस्य समर्थनं कृतवान्, यतः पुरुषाणां एकलक्रीडा सर्वाधिकं आव्हानात्मका अस्ति । " " .

इदानीं पश्चात् पश्यन् यदा फैन् झेण्डोङ्गः ०:२ पृष्ठतः पतितः तदा प्रत्येकं गोलं जित्वा जनान् स्वेदं जनयति स्म ।
अत्यन्तं मार्मिकं विदाई : क्यूबादेशस्य मल्लयुद्धदेवः स्वस्य बूटं लम्बयति

अगस्तमासस्य ७ दिनाङ्के प्रातःकाले बीजिंगसमये ४१ वर्षीयः क्यूबादेशस्य मल्लयुद्धस्य दिग्गजः मिहैन् लोपेज् १३० किलोग्रामभारस्य ग्रीक-रोमन-अन्तिम-क्रीडायां स्वस्य चिली-देशस्य प्रतिद्वन्द्विनं ६-० इति स्कोरेन पराजय्य स्वर्णपदकं प्राप्तवान्, ओलम्पिक-इतिहासस्य प्रथमः व्यक्तिः अभवत् यः विजयं प्राप्तवान् तदेव स्वर्णपदकं ये क्रीडकाः अस्मिन् स्पर्धायां पञ्च स्वर्णपदकानि प्राप्तवन्तः।

बीजिंग, लण्डन्, रियो, टोक्यो तः पेरिस् यावत् सः पञ्चवारं एकस्मिन् एव स्पर्धायां पञ्चवारं ओलम्पिकक्रीडासु भागं गृहीत्वा पञ्च स्वर्णपदकानि प्राप्तवान् ।

अतः अपि पौराणिकं यत् लोपेज् टोक्यो ओलम्पिकविजयात् परं कस्यापि अन्तर्राष्ट्रीयचैम्पियनशिप्-क्रीडायां भागं न गृहीतवान् ।

Mihaín Lopez फोटो स्रोतः सिन्हुआ न्यूज एजेन्सी

अन्तिम-ओलम्पिक-क्रीडायाः अनन्तरं लोपेज् मल्लयुद्धस्य रङ्गस्य उपरि जानुभ्यां न्यस्तवती, क्षेत्रं भावुकतया चुम्बितवान्, ततः जूताः उद्धृत्य केवलं मोजां धारयन् रङ्गमण्डपात् निर्गतवती

यदा प्रकरणं समाप्तं भवति तदा सः वस्त्रं विमृश्य स्वस्य पुण्यं कीर्तिं च गोपयति। एवं सः स्वस्य पौराणिकवृत्तेः विदां कृतवान् ।

"अहं किञ्चित् दुःखी अनुभवामि, यथा भवान् स्वजीवनस्य भागं तत्र त्यक्तवान्।"
सर्वाधिक रोमाञ्चकारी भाष्यकारः झाओ जिंग "पान झानले आह आह आह"।

यदि पेरिस-ओलम्पिक-क्रीडायां सर्वाधिकं प्रभावशालिनः चीनीय-क्रीडकः नामाङ्कितः स्यात् तर्हि निश्चितरूपेण पान झान्ले प्रथमः मनसि आगमिष्यति ।

पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां १०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां चीनदेशस्य खिलाडी पान झान्ले विश्वविक्रमं भङ्ग्य ४६.४० सेकेण्ड् समयेन स्वर्णपदकं प्राप्तवान्

अस्य युद्धस्य अनन्तरं पान झान्ले समग्रजगत् दृष्टः । चीनदेशे एकः युवा "उड्डयनमत्स्यः" अस्ति इति सर्वे जानन्ति।

पान झान्ले इत्यस्य स्वर्णपदकविजयस्य लाइवप्रसारणस्य समये "कर्कशः" इति महिलाभाष्यकारा अपि प्रेक्षकाणां ध्यानं आकर्षितवती । तस्मिन् समये सा सम्पूर्णं समयं क्रन्दित्वा पान झान्ले इत्यस्य क्रीडां व्याख्यातवती यत् -

"पान झान्ले इत्यस्य प्रतिक्रिया ०.६२ आसीत्, या सर्वेषु क्रीडकेषु द्रुततमः आसीत्।"
"पान झान्ले इत्यस्य भविष्यं उत्तमम् अस्ति!"
"पान झान्ले इत्यस्य लाभः वस्तुतः तस्य परवर्ती करियरः एव, अद्य तस्य भविष्यस्य प्रदर्शनं अतीव उत्तमम् आसीत्।"
"अस्मिन् क्षणे कश्चन अवश्यमेव उत्तिष्ठति! पान झान्ले, किआन्चेङ्गः प्रथमं पार्श्वे गमिष्यति!"

"पान झान्ले, धारयतु! पान झान्ले, आगच्छतु! आगच्छतु!"

यदा पान झान्ले जुएचेन् इत्यस्य सवारीं कृत्वा अन्तिमरेखां यावत् तरति स्म तदा महिलाभाष्यकारा अपि तं प्रसन्नं कृतवती, "आह" इति त्रीणि वाराः इति उद्घोषयन्, ततः "पान झान्ले इत्येव भयानकम्" इति अवदत्, सा च एतावता उत्साहितः अभवत् यत् सा भग्नवती तस्याः स्वरः ।

पश्चात् जनाः ज्ञातवन्तः यत् अस्मिन् आयोजने अतिथिरूपेण कार्यं कुर्वती महिला भाष्यकारा पूर्वविश्वतैरणविजेता झाओ जिंग् आसीत् ।

झाओ जिंग् इत्यनेन उक्तं यत् यतः सा पूर्वं व्यावसायिकक्रीडिका अपि आसीत्, तस्मात् क्रीडकानां प्रति विशेषभावनाः सन्ति, स्वयं चॅम्पियनशिपं जितुम् अपेक्षया अधिका उत्साहिता च अस्ति। सा अपि विनोदं कृतवती यत् "भविष्यत्काले पान झान्ले इत्यस्य जीवनस्य भिडियाः मम स्वरेण सह सर्वदा दृश्यन्ते" इति ।

"महिला भाष्यकारः अस्माकं मुखपत्रम् अस्ति! सा एतावता भयानकः, एतावत् उग्रः, एतावत् आश्चर्यजनकः! एतावत् सुन्दरः" "महिला भाष्यकारः मां अभिनयति" "अहं तया सह एतावत् सहानुभूतिम् अनुभवितुं शक्नोमि"... भविष्ये यदा कदापि जनाः पान झान्ले इत्यस्य पुनः क्रीडां कुर्वन्ति in Paris Zhao Jing इत्यस्य ओलम्पिकक्रीडायां जादुई प्रदर्शनं निश्चितरूपेण जनानां कृते स्मर्यते एव।
अत्यन्तं विवादास्पदं स्वर्णपदकं : १.मुक्केबाजी महिला ६६ किलोग्राम

पेरिस् ओलम्पिकक्रीडायाः महिलानां ६६ किलोग्रामस्य मुक्केबाजी-अन्तिम-क्रीडायां अगस्त-मासस्य १० दिनाङ्के बीजिंग-समये चीनदेशस्य क्रीडकः याङ्ग-लिउ अल्जीरिया-देशस्य इमान-खलीफ्-इत्यनेन सह पराजितः भूत्वा रजतपदकं प्राप्तवान्

अस्मिन् ओलम्पिकक्रीडायां खलीफस्य उपस्थितेः आरभ्य तस्य “लिङ्गविवादः” बहु ध्यानं आकर्षयति ।

२०२३ तमे वर्षे अन्तर्राष्ट्रीयमुक्केबाजीसङ्घः घोषितवान् यत् खलीफस्य परीक्षणेन सिद्धं जातं यत् तस्याः XY गुणसूत्रः अस्ति, यः पुरुषस्य आनुवंशिकः लक्षणः अस्ति, अतः तस्याः प्रतिबन्धः कृतः खलीफः क्रीडायाः मध्यस्थतान्यायालये अपीलं कृतवान्, परन्तु पश्चात् स्वस्य अपीलं निवृत्तवान् ।

खलीफस्य लैङ्गिकविवादस्य विषये अन्तर्राष्ट्रीयओलम्पिकसमित्या उक्तं यत् खलीफः जन्मतः महिलारूपेण अभवत्, महिलारूपेण पञ्जीकृतः, महिलारूपेण च जीवति इति तस्याः मतं यत् खलीफः ओलम्पिकक्रीडायाः योग्यतां प्राप्तुं शक्नोति।

पेरिस् ओलम्पिकस्य महिलानां ६६ किलोग्रामस्य मुक्केबाजीवर्गस्य १६ तमस्य दौरस्य इटालियनक्रीडिका एन्जेला कारिनी खलीफविरुद्धं केवलं ४६ सेकेण्ड् यावत् क्रीडित्वा पतित्वा मेलनं त्यक्तवती क्रीडायाः अनन्तरं कारिनी शोचति स्म यत् प्रतिद्वन्द्वस्य मुष्टिप्रहाराः निश्चितरूपेण स्त्रियाः प्रहारं कर्तुं न शक्नुवन्ति इति सा अवदत् यत् पूर्वं पुरुषैः सह युद्धं कुर्वन्ती मुष्टिप्रहाराः "कदापि एतावत् न क्षतिं कृतवन्तः" इति ।

परन्तु अन्तिमपक्षस्य अनन्तरं पुरस्कारसमारोहे चत्वारः प्रतियोगिनः याङ्ग लियू इत्यस्य मुखस्य उपरि हृदयस्पर्शी स्मितं कृत्वा परस्परं सुखेन आलिंगितवन्तः । क्रीडायाः अनन्तरं सा मिश्रितक्षेत्रे अपि सन्देशं त्यक्तवती यत् "अहं मन्ये प्रत्येकं प्रतिद्वन्द्वी सम्मानं अर्हति" इति ।

विवादस्य मध्ये खलीफः स्वर्णपदकं प्राप्तवान्, परन्तु चीनीयक्रीडकस्य उदारता अपि तथैव अविस्मरणीयम् आसीत् ।

अगस्तमासस्य ९ दिनाङ्के याङ्गलिउ पुरस्कारसमारोहे आसीत् । स्रोतः - सिन्हुआ न्यूज एजेन्सी
कनिष्ठाः ज्येष्ठाः च क्रीडकाः

अस्मिन् ओलम्पिकक्रीडायां २००० तमे वर्षे अनन्तरं बहवः चीनदेशीयाः क्रीडकाः अस्मान् अतीव प्रभावितवन्तः ।

तेषु ११ वर्षीयः स्केटबोर्डरः झेङ्ग हाओहाओ पेरिस् ओलम्पिकस्य कनिष्ठतमः प्रतियोगी अभवत् सा अस्मिन् वर्षे एव प्राथमिकविद्यालयात् स्नातकपदवीं प्राप्तवती ।

अगस्तमासस्य ६ दिनाङ्के सायंकाले बीजिंगसमये झेङ्ग् हाओहाओ पेरिस-ओलम्पिक-स्केटबोर्डिङ्ग्-महिला-उद्यान-प्रतियोगितायाः प्रारम्भिक-क्रीडासु भागं गृहीतवती, अधिकतमं ६३.१९ अंकं प्राप्तवान्, अन्ततः प्रारम्भिक-क्रीडासु १८ तमे स्थानं प्राप्तवान्

प्राचीनतमः खिलाडी झेङ्ग हाओहाओ इत्यस्मात् ५४ वर्षाणि वयसि अस्ति । १९५० तमे दशके जन्म प्राप्य स्पेन्देशस्य अश्ववाहकः जिमेनेज् १९५९ तमे वर्षे मेमासस्य ११ दिनाङ्के जन्म प्राप्य अस्मिन् वर्षे ६५ वर्षीयः अस्ति ।

तदतिरिक्तं ६० वर्षाणाम् अधिकवयस्काः प्रतियोगिनः सन्ति, येषु चीनीयजनानाम् अतीव परिचिता नी क्षियालियान् चाची अपि अस्ति । ६१ वर्षे सा षष्ठवारं ओलम्पिकमञ्चे उपस्थिता अस्ति, अस्मिन् ओलम्पिके टेबलटेनिस्-क्रीडायाः प्राचीनतमा अपि अस्ति ।

यद्यपि सा अधुना युवा नास्ति तथापि न्यायालयस्य अन्तः बहिः च नि चाची इत्यस्याः प्रदर्शनेन ज्ञायते यत् तस्याः हृदयं अद्यापि चलति।

६१ वर्षीयः लक्जम्बर्ग्-देशस्य खिलाडी नी क्षियालियन्, ५८ वर्षीयः चिली-देशस्य खिलाडी जेङ्ग् ज़ियिङ्ग् च
अत्यन्तं अप्रत्याशित भागीदारः

बैडमिण्टन-मेज-टेनिस्-जगति युगल-क्रीडायां भागं गृह्णन्तः क्रीडकाः बाल्यकालात् एव स्वसहभागिभिः सह युग्मिताः भवन्ति, तेषां मौन-अवगमनस्य अत्यन्तं उच्चः स्तरः भवति

तदतिरिक्तं अगस्तमासस्य ११ दिनाङ्के बीजिंगसमये चीनदेशस्य क्रीडकौ वाङ्ग लियूयी, वाङ्ग कियन्नी च पेरिस् ओलम्पिकक्रीडायां समन्वयिततैरणसमन्वयिततैरणप्रतियोगितायां चॅम्पियनशिपं प्राप्तवन्तौ अस्मिन् स्पर्धायां चीनदलेन प्रथमवारं ओलम्पिकस्वर्णपदकं प्राप्तम्।

द्वौ चॅम्पियनक्रीडकौ वस्तुतः द्विजभगिन्यौ स्तः । मौनबोधस्य एषः स्तरः ततोऽपि आश्चर्यजनकः अस्ति।

परन्तु पेरिस् ओलम्पिकक्रीडायां केचन अत्यन्तं अप्रत्याशिताः अस्थायी भागिनः अपि सन्ति । यथा चीनीयटेनिस् मिश्रितयुगलस्पर्धायां झाङ्ग झिझेन्, वाङ्ग ज़िन्यु च । ते "अस्थायी" युग्मनम् अस्ति।

झाङ्ग झिझेन् इत्यस्य पूर्वं मिश्रितयुगलस्य भागीदारः झेङ्ग किन्वेन् आसीत् । परन्तु झेङ्ग किन्वेन् इत्यनेन महिलानां एकलस्य तृतीयपरिक्रमस्य समाप्तेः अनन्तरं तस्य शारीरिकशक्तिः क्षीणः अभवत् । पश्चात् सा एकस्मिन् साक्षात्कारे अवदत् यत् तस्मिन् समये सा मन्यते यत् यदि सा क्रीडति चेदपि सा झाङ्ग झिझेन् इत्यनेन सह क्रीडां जितुम् न शक्नोति इति । अतः झेङ्ग किन्वेन् इत्यस्य प्रतियोगितायाः निवृत्तेः अतिरिक्तं अन्यः विकल्पः नासीत् ।

झेङ्ग किन्वेन् इत्यस्मात् वार्ता प्राप्य झाङ्ग झिझेन् स्वस्य अवगमनं प्रकटितवान् यतः सः स्वयमेव एकलक्रीडकः अपि अस्ति । यतः पुरुषाणां एकलपक्षः पूर्वमेव समाप्तः अभवत्, तस्मात् झेङ्ग किन्वेन् निवृत्तिम् इच्छति इति ज्ञात्वा झाङ्ग झीझेन् गृहं प्रत्यागन्तुं टिकटं द्रष्टुं आरब्धवान् आसीत्

परन्तु झाङ्ग ज़िझेन् सहसा चिन्तितवान् यत् ओलम्पिकक्रीडायाः नियमानुसारं सः अस्थायीरूपेण स्वसहभागिनं परिवर्तयितुं शक्नोति, अतः सः "स्वूप्" कर्तुं निश्चितवान् । सः वाङ्ग क्षिन्यु इत्यस्य प्रशिक्षकं प्राप्नोत्, वाङ्ग क्षिन्युः अपि झाङ्ग इव गृहं प्रत्यागन्तुं टिकटं अन्विष्यमाणः आसीत् । "अस्माकं प्रशिक्षकः मां आहूय पृष्टवान् यत् भवतः कुत्र अस्ति, भवतः रैकेट् अस्ति वा? भवतः मिश्रितयुगलक्रीडां कर्तुं प्रार्थ्यते स्यात्।"

वाङ्ग ज़िन्युः साक्षात्कारे अवदत् यत् तस्याः समीपे मृत्तिका-अदालत-जूताः अपि नास्ति, अतः सा केवलं झाङ्ग-झिझेन्-विरुद्धं क्रीडितुं हार्ड-कोर्ट-जूतायुगलं धारयति स्म ।

३० जुलै दिनाङ्के चीनदेशस्य संयोजनं वाङ्ग ज़िन्यु (वामभागे)/झाङ्ग झीझेन् इति क्रीडायाः समये उत्सवं कृतवान् । स्रोतः - सिन्हुआ न्यूज एजेन्सी

अन्ते झाङ्ग ज़िझेन्, वाङ्ग ज़िन्यु च मिश्रितयुगलस्य अन्तिमपक्षे ऐतिहासिकं दृश्यं कृतवन्तौ, चीनीयटेनिस्-क्रीडायाः बहुमूल्यं रजतपदकं प्राप्तवन्तौ ।

प्रथमवारं ओलम्पिक-क्रीडायां भागं गृहीतवती झेङ्ग-किन्वेन् एशिया-देशस्य टेनिस्-क्रीडायाः इतिहासं पुनः लिखितवती - सा पेरिस्-ओलम्पिक-क्रीडायां महिलानां एकल-टेनिस्-क्रीडायां स्वर्णपदकं प्राप्तवती

उच्चतमस्तरस्य क्रीडाकार्यक्रमैः आनयिता संक्रामकशक्तिः जनानां जीवने सदा एव तिष्ठति। ठीकम्, मया सामान्यकार्यतालस्य अनुकूलनं आरभणीयम्...

प्रतिवेदन/प्रतिक्रिया