2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बाङ्गलादेशस्य पूर्वप्रधानमन्त्री हसीना इत्यस्य...अमेरिकी हस्तक्षेपस्य संकेतः", व्हाइट हाउसस्य प्रवक्त्री करिन् जीन्-पियर् इत्यनेन अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये उक्तं यत् बाङ्गलादेशे अद्यतनशासनपरिवर्तने अमेरिकादेशः सम्मिलितः नास्ति, अमेरिकीहस्तक्षेपस्य आरोपाः च "शुद्ध बकवासाः" इति
रायटर्-पत्रिकायाः अनुसारं तस्मिन् दिने पत्रकारसम्मेलने जीन् पियरे इत्यनेन एतस्य वार्तायाः प्रतिक्रिया दत्ता यत् "वयं सर्वथा न सम्बद्धाः। एतेषु घटनासु अमेरिकी-सर्वकारस्य संलग्नतायाः विषये यत्किमपि प्रतिवेदनं वा अफवाः वा केवलं मिथ्या एव
व्हाइट हाउसस्य प्रवक्ता करिन् जीन्-पियरे द पेपर
सा अवदत् यत् अमेरिकादेशस्य मतं यत् "बाङ्गलादेशस्य भविष्यं बाङ्गलादेशस्य जनानां कृते निर्धारितव्यम्" तथा च "एषा अस्माकं स्थितिः" इति ।
बाङ्गलादेशे हिन्दुनां विरुद्धं हिंसायाः विषये अमेरिकादेशः निरन्तरं ध्यानं दास्यति इति जीन्-पियर् इत्यनेन अपि उल्लेखः कृतः । "वयं अवश्यमेव स्थितिं निरीक्षमाणाः स्मः। तस्मात् परं मम अन्यत् किमपि वक्तुं वा योजयितुं वा नास्ति।"
भारतस्य "इकोनॉमिक टाइम्स्" इत्यादिभिः माध्यमैः अगस्तमासस्य ११ दिनाङ्के वार्ता प्रकाशिता, यत्र भारते स्थिता हसीना प्रथमवारं मौनं भङ्गं कृत्वा एकस्मिन् वक्तव्ये सूचितवती यत् तस्याः बलात् त्यागपत्रं अमेरिकीहस्तक्षेपेण सह सम्बद्धम् इति। सा अवदत् यत् यदि सा अमेरिकादेशं प्रतिज्ञां कृतवती यत् सेण्ट् मार्टेन्-नगरस्य सार्वभौमत्वं समर्पयिष्यामि, अमेरिका-देशं बङ्गल-खातेः नियन्त्रणं कर्तुं ददाति स्म
परन्तु हसीना इत्यस्य पुत्रः साजिब वाजिद् इत्यनेन १२ दिनाङ्के सोशल मीडिया एक्स इत्यस्य माध्यमेन उक्तं यत् प्रासंगिकाः समाचाराः असत्याः सन्ति, तस्य माता हसीना कदापि किमपि वक्तव्यं न जारीकृतवती इति।
अस्मिन् मासे चतुर्थे दिनाङ्के बाङ्गलादेशे प्रधानमन्त्रिणः हसीनायाः तस्याः सर्वकारस्य च त्यागपत्रस्य आग्रहं कृत्वा राष्ट्रव्यापी विरोधान्दोलनं प्रारब्धम् । ५ दिनाङ्के बाङ्गलादेशस्य सेनाप्रमुखः वेक् उज् ज़मानः तस्मिन् दिने हसीना इत्यस्य राजीनामा घोषणां कृत्वा दूरदर्शने भाषणं कृतवान् । ८ दिनाङ्के सायं ढाकानगरे अर्थशास्त्रज्ञस्य मुहम्मदयुनुसस्य नेतृत्वे बाङ्गलादेशस्य अन्तरिमसर्वकारस्य शपथग्रहणं जातम् ।
भारतस्य "News18" इति समाचारजालस्य अनुसारं अन्तरिमसर्वकारस्य स्थापनायाः अनन्तरं बाङ्गलादेशस्य कूटनीतिकसल्लाहकारः हुसैनः ११ दिनाङ्के विदेशमन्त्रालयस्य प्रथमे पत्रकारसम्मेलने अवदत् यत् बाङ्गलादेशस्य नीतिः अस्ति यत् सर्वैः देशैः सह सुसम्बन्धं स्थापयित्वा स्वस्य रक्षणं करणीयम् स्वहितम् । सः अवदत् यत् अन्तरिमसर्वकारः केवलं विशेषदिशि एव केन्द्रितः इति कल्पयितुं कोऽपि अर्थः नास्ति यत् "भारत-चीन-सहितैः सर्वैः देशैः सह सुचारु-सकारात्मक-सम्बन्धं स्थापयितुं वयं अभिलषन्तः स्मः" इति ।
रायटर्-पत्रिकायाः ११ दिनाङ्के उक्तं यत् अमेरिकी-सर्वकारेण बाङ्गलादेशे अन्तरिम-सर्वकारस्य स्थापनायाः समर्थनं आधिकारिकतया प्रकटितम् विरोधस्य दमनम्।" अधिकारिणः प्रतिबन्धं स्थापयितुं प्रतीक्षन्तु।
अमेरिकीविदेशविभागेन उक्तं यत् तस्य योजनाबद्धप्रतिबन्धाः नास्ति। अमेरिकीविदेशसचिवः ब्लिङ्केन् सामाजिकमाध्यमेषु अवदत् यत्, "बङ्गलादेशस्य अन्तरिमसर्वकारस्य नेतृत्वं कर्तुं डॉ. युनुसस्य शपथस्य स्वागतं करोमि। अमेरिकादेशः तस्य शान्तिशान्तिस्य आह्वानस्य समर्थनं करोति।
स्रोतः पर्यवेक्षकजालम्