समाचारं

ग्रीक-वन्यजलाग्निः एथेन्स-नगरस्य त्रासम् अयच्छति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१२ दिनाङ्के ग्रीसदेशे वन्यजलाग्निः प्रभावीरूपेण नियन्त्रयितुं न शक्यते स्म, सहस्राणि निवासिनः निष्कासयितुं कथिताः । दृश्य चीन/फोटो

अधुना एव ग्रीकराजधानी एथेन्स्-नगरे अन्येषु स्थानेषु च वन्यजलाग्निः प्रवृत्ता, सहस्राणि निवासिनः निष्कासनस्य आदेशं प्राप्तवन्तः अस्मिन् सप्ताहे उष्णप्रबलवायुः निरन्तरं भविष्यति, येन अग्निस्थितिः अधिका भवितुम् अर्हति इति विशेषज्ञाः चेतयन्ति। ग्रीसस्य ईशान-उपनगरेषु, अट्टिका-प्रदेशस्य च अष्टसु आवासीयक्षेत्रेषु सहस्राणि निवासिनः १२ दिनाङ्के निष्कासनं कर्तुं कथिताः ग्रीकप्रधानमन्त्री मित्सोताकिस् अग्निप्रतिक्रियायाः निरीक्षणार्थं क्रेतेतः एथेन्सनगरं प्रति त्वरितम् आगतः अस्ति।

ग्रीसस्य अग्निशामकविभागस्य अधिकारिणः एथेन्सनगरे १२ दिनाङ्के आयोजिते पत्रकारसम्मेलने अवदन् यत् एथेन्स्-नगरस्य ईशान-उपनगरे अग्निः मैराथन्-नगरस्य समीपे वर्णवासक्षेत्रे आरब्धः अधुना अग्निः ३० किलोमीटर्-अधिकं यावत् प्रसृतः अस्ति, पेण्डेल्लि-नगरस्य समीपं गच्छति च एथेन्स-नगरस्य समीपस्थाः पर्वताः । वन्यजलाग्निना प्रभावितः एथेन्स-नगरस्य नगरक्षेत्रं सम्प्रति घनधूमेन आच्छादितम् अस्ति, दृश्यता च न्यूनीकृता अस्ति । ग्रीकसर्वकारस्य नवीनतमवार्तानुसारं वन्यजलाग्निना न्यूनातिन्यूनम् एकः अग्निशामकः घातितः अस्ति, अन्ये अष्टौ श्वसनसमस्यायाः कारणात् चिकित्सालयं प्रेषिताः।

अग्निस्य तीव्रप्रसारस्य कारणात् ११ दिनाङ्के सायंकाले एव मैराथन्-नगरात् समीपस्थं समुद्रतटं न्यू-मैक्री-नगरं प्रति निर्गताः दशसहस्राणि निवासिनः पुनः निष्कासयितुं कथिताः २००४ तमे वर्षे एथेन्स-ओलम्पिकक्रीडायाः मुख्यस्थलस्य एथेन्स-ओलम्पिक-क्रीडाकेन्द्रस्य सुविधाः, यत् मैराथन्-नगरात् प्रायः ३० किलोमीटर्-दूरे अस्ति, तत्र आपदाग्रस्तक्षेत्रेभ्यः निष्कासितानां स्वागताय सर्वेषां कृते उद्घाटिताः सन्ति

उच्चतापमानेन, अनावृष्ट्या, प्रचण्डवायुना च प्रभाविताः गतदिने सम्पूर्णे ग्रीसदेशे कुलम् ४० वन्यजलाग्नयः अभवन्, यत्र वर्णवप्रदेशः सर्वाधिकं तीव्रः अभवत्

ग्रीकदेशस्य अग्निशामकविभागेन उक्तं यत् ५०० तः अधिकाः अग्निशामकाः सैनिकानाम् स्वयंसेवकानां च समर्थनेन अग्निम् अवरुद्धयन्ति। वन्यजलाग्निना बहूनां वनं, कृषिभूमिः, अज्ञातसङ्ख्यायाः गृहाणि, वाहनानि च नष्टानि अभवन् । रात्रौ कार्यं कर्तुं असमर्थाः दर्जनशः अग्निशामकविमानानि हेलिकॉप्टराणि च १२ दिनाङ्के प्रदोषसमये पुनः अग्निशामककार्यं आरब्धवन्तः ।

अस्मिन् वर्षे ग्रीसदेशे जून-जुलाई-मासयोः तापमानं १९६० तमे वर्षे अभिलेखानां आरम्भात् सर्वाधिकं आसीत् । आँकडानुसारम् अस्मिन् वर्षे ग्रीष्मकालस्य आरम्भात् सम्पूर्णे ग्रीसदेशे द्विसहस्राधिकाः वन्यजलाग्नाः अभवन् । ११ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं प्रतिकूलमौसमस्य स्थितिं दृष्ट्वा मौसमविदः, सर्वकारीयाधिकारिणः च अधिकानि वन्यजलाग्नयः भवितुम् अर्हन्ति इति चेतावनीम् अददुः। जलवायुसंकटस्य नागरिकसंरक्षणस्य च मन्त्री वासिलिस् किकिलियास् इत्यनेन उक्तं यत् तावत्पर्यन्तं ग्रीसदेशस्य आधा भागः वन्यजलाग्निविषये "रेड अलर्ट्" मध्ये भविष्यति।

शोधकर्तारः दर्शयन्ति यत् जीवाश्म-इन्धनस्य दहनेन उत्पद्यमानं ग्रीनहाउस-वायु-उत्सर्जनं विश्वे उच्च-तापमानस्य मौसमस्य आवृत्तिं तीव्रताम् च वर्धयति, येन उच्च-तापमानस्य मौसमः दीर्घकालं यावत् स्थास्यति संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनविषये अन्तरसरकारीपरिषद् अवदत् यत् वर्धमानस्य तापमानस्य कारणेन वन्यजलाग्निऋतुः विस्तारः अभवत्, दग्धक्षेत्राणां विस्तारः च अभवत्।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्

प्रतिवेदन/प्रतिक्रिया