2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सीसीटीवी न्यूज चीन न्यूज सर्विस
हमास-सङ्घस्य सम्बद्धः सशस्त्रपक्षः कस्साम-ब्रिगेड्स्-इत्यनेन इजरायल्-देशस्य तेल-अवीव-नगरे आक्रमणं कृतम् इति उक्तम्
सीसीटीवी न्यूज इत्यस्य अनुसारं इजरायलपक्षतः संवाददातृभिः ज्ञातं यत् १३ अगस्तदिनाङ्के स्थानीयसमये अपराह्णे इजरायलस्य गुश्दानक्षेत्रे विस्फोटाः श्रूयन्ते स्म, परन्तु वायुरक्षायाः सायरनाः न ध्वनितवन्तः।
तदनन्तरं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) सशस्त्र-गुटः कस्सान-ब्रिगेड्स्-इत्यनेन तेल अवीव-नगरे परिसरेषु च एम ९०-क्षेपणास्त्रद्वयेन आक्रमणं कृतम् इति दावितम्
चीनसमाचारसंस्थायाः अनुसारं कतारस्य अलजजीरा एएफपी इत्येतयोः नवीनतमवार्तानुसारं हमास-सङ्घस्य सम्बद्धेन सशस्त्रगुटेन इजरायलस्य तेल अवीव-नगरं प्रति दीर्घदूरपर्यन्तं रॉकेट्-द्वयं प्रहारितम् इति उक्तम्।
इजरायलस्य टाइम्स् इति वृत्तपत्रेण दर्शितं यत् मे-मासस्य अन्ते मध्य-इजरायल-नगरस्य तेल-अवीव्-नगरे हमास-सङ्घस्य प्रथमः आक्रमणः अस्ति ।
प्रतिवेदनानुसारं इजरायलस्य रक्षासेना अपि पुष्टिं कृतवन्तः यत् गाजा-दिशातः हमास-सङ्घटनेन प्रक्षिप्तः रॉकेट् इजरायल्-देशस्य मध्यतटस्य समीपे समुद्रे पतितः, परन्तु द्वितीयः रॉकेट् सीमां लङ्घयितुं असफलः भूत्वा गाजा-देशे अवतरत्
कतारस्य अलजजीरा-संस्थायाः अपि स्थानीय-इजरायल-माध्यमानां समाचारानाम् उद्धृत्य उक्तं यत् तेल अवीव-नगरे विस्फोटः श्रुतः, तत्र च मृतानां सूचनाः न प्राप्ताः।