समाचारं

एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इति क्रीडायां प्रविष्टुं बैंकॉक् युनाइटेड् ताइशान् इत्यस्मै पेनाल्टी-क्रीडायां पराजयम् अकरोत्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ तमे दिनाङ्के सायंकाले एएफसी चॅम्पियन्स् लीग् एलिट् लीग् प्ले-अफ्-क्रीडायां थाईलैण्ड्-देशस्य बैंकॉक् युनाइटेड्-क्लबस्य सामना कर्तुं शाण्डोङ्ग् ताइशान्-दलः जिनान्-नगरे उपविष्टवान् । १२० निमेषेषु द्वयोः दलयोः १-१ इति बराबरी अभवत् । अन्ते ताइशान्-दलः पेनाल्टी-शूटआउट्-क्रीडायां प्रतिद्वन्द्वीन् पराजय्य एएफसी-चैम्पियन्स्-लीग्-क्रीडायां प्रविष्टवान् ।

अस्मात् ऋतुतः आरभ्य एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः पूर्णतया उन्नयनं कृतम् अस्ति । नूतनसीजनस्य क्लबस्पर्धाः सन्ति : एएफसी चॅम्पियन्स् लीग् एलिट् लीग्, एएफसी चॅम्पियन्स् लीग् द्वितीयविभागः, एएफसी चैलेन्जलीग् च । तेषु गतसीजनस्य चीनीयसुपरलीगविजेता शङ्घाई हैगङ्गदलः चीनीयफुटबॉलसङ्घस्य कपविजेता शङ्घाईशेनहुआदलः च एएफसीचैम्पियन्सलीग एलिट्लीगस्य प्रत्यक्षभागीदारीस्थानानि प्राप्तवान्, चीनीयसुपरलीगस्य उपविजेता आसीत् एएफसी चॅम्पियन्स् लीग् एलिट् लीग् इत्यस्मिन् स्थानं प्राप्तवान्, चीनी सुपरलीग् इत्यस्मिन् तृतीयस्थानं प्राप्तवान् एएफसी चॅम्पियन्स् लीग् इत्यस्य द्वितीयस्तरस्य प्रत्यक्षं कोटा प्राप्तवान् ।

१३ तमे दिनाङ्के सायं ताइशान्-दलः एएफसी-चैम्पियन्स्-लीग्-एलिट्-लीग्-क्रीडायाः प्ले-अफ्-क्रीडायां भागं गृह्णाति स्म, मुख्यक्रीडायां भागं ग्रहीतुं योग्यतायाः स्पर्धां कुर्वन् आसीत् यद्यपि ते गृहे क्रीडन्ति स्म तथापि क्रीडायाः पूर्वं ताइशान्-दलस्य अनुकूलता नासीत् । चीनीयसुपरलीगस्य सद्यः समाप्ते २२ तमे दौरे ताइशान् विपर्यस्तः भूत्वा काङ्गझौ-दलेन १-३ इति स्कोरेन पराजितः, चीनीयसुपरलीग्-क्रीडायां त्रिक्रीडासु हारस्य क्रमं प्राप्नोत् तदतिरिक्तं दलस्य निरपेक्ष मुख्यबलं क्रेसनः स्थगितसमये चोटितः अभवत्, येन ताइशान् दलं अधिकं दुर्बलं जातम् । अस्मिन् सन्दर्भे दलस्य प्रशिक्षकः कुई काङ्ग्क्सी इत्यनेन क्रीडायाः पूर्वं स्पष्टं कृतम् यत् क्रीडायाः परिणामः निर्धारयिष्यति यत् भविष्ये ताइशान्-दलः कस्मिन् स्तरे स्पर्धायां भागं गृह्णीयात्, तेषां कीदृशानां प्रतिद्वन्द्वीनां सम्मुखीभवति च: "अतः वयं अस्माकं करिष्यामः सुन्दरं क्रीडां कर्तुं सर्वोत्तमम् ।