2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के बीजिंग-समये सायं एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः पूर्व-एशिया-प्ले-अफ्-क्रीडायाः आरम्भः २०,७६६-प्रशंसकानां निरीक्षणे अभवत् । प्रथमे अर्धे द्वयोः दलयोः १-१ इति बराबरी अभवत्, परन्तु द्वितीयपर्यन्तं द्वयोः दलयोः अधिका उपलब्धिः न अभवत् । अतिरिक्तसमये प्रवेशं कृत्वा अपि तत् सममूल्यम् आसीत् । पेनाल्टी-शूटआउट्-क्रीडायां शाण्डोङ्ग-तैशान्-क्लबः प्रतिद्वन्द्विनं ४-३ इति स्कोरेन पराजितवान् ।
यतः जिन्युआन् फुटबॉल, यदा चीनीयसुपरलीगदलानि थाईसुपरलीगदलानि मिलन्ति तदा वयं पुनः कदापि तान् पराजयितुं दृश्यं न पश्यामः इव। यद्यपि थाईसुपरलीग्-क्रीडायां सम्प्रति बैंकॉक्-युनाइटेड्-क्लबस्य ६ स्थाने अस्ति तथापि गतसीजनस्य एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः नकआउट्-परिक्रमं प्राप्तवन्तः, क्वार्टर्-फायनल्-क्रीडायां केवलं योकोहामा-मरिनोस्-विरुद्धं ०-१ इति स्कोरेन पराजिताः परन्तु समूहपदे शाण्डोङ्ग ताइशान् योकोहामा मरिनोस् इत्यनेन सह ०-२ इति स्कोरेन पराजितः । अतः बैंकॉक् युनाइटेड् अपि शाण्डोङ्ग ताइशान् इत्यस्य कृते बाधकम् अस्ति ।
क्रीडायाः प्रथमार्धे शाण्डोङ्ग ताइशान्-दलः सम्यक् न क्रीडति स्म इव अनुभूतम् यत् एतत् एकीकृतं दलं नास्ति इति ।