2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लाइव प्रसारण, अगस्त १३ "विश्वक्रीडासमाचार" इति प्रतिवेदनानुसारं बार्सिलोना-क्लबस्य नूतनप्रशिक्षकस्य फ्लिकस्य भाषणं गृहप्रशंसकानां समर्थनं च प्राप्तम् ।
फ्लिक् इत्यस्य भाषणेन बार्सिलोना-नगरस्य प्रशंसकाः नूतनस्य ऋतुस्य अपेक्षाभिः परिपूर्णाः अभवन्, तत्क्षणमेव सः गृहप्रशंसकानां कृते उष्णतमं तालीवादनं प्राप्तवान् । परन्तु किञ्चित् आश्चर्यं यत् फ्लिक् इत्यनेन स्वस्य प्रशिक्षकदलस्य परिचयं कुर्वन् थियागो इत्यस्य समावेशः न कृतः ।
बार्सिलोना-क्लबस्य एकमात्रः खिलाडी अप्राप्तः फर्मिन् अस्ति, यस्य क्लबस्य अनुमतिं प्राप्य पुनरागमनं विलम्बयितुं अनुमतिः अस्ति । अस्मिन् ओलम्पिक-फुटबॉल-क्रीडायां फर्मिन् उत्तमं प्रदर्शनं कृत्वा स्पेन्-देशस्य बहुमूल्यं स्वर्णपदकं प्राप्तवान् । ओल्मो अपि नूतनसाहाय्यरूपेण पदार्पणसमारोहे उपस्थितः आसीत्, गृहप्रशंसकाः च भ्रमरस्य गृहे स्वागतार्थं तस्मै उष्णतालीवादनं कृतवन्तः ।
ततः बार्सिलोना-क्लबस्य मुख्यक्रीडकानां परिचयः अभवत् यत्र गार्वी, यमालः, टेर् स्टेगेन्, लेवाण्डोव्स्की, पेद्री, बाल्डे, कुबासी, कोण्डे च एकस्य पश्चात् अन्यस्य परिचयः अभवत् । परन्तु यदा गृहस्य उद्घोषकः रोक्, डी जोङ्ग्, लेङ्गलेट् इत्यादीनां नामानि पठितवान् तदा स्टैण्ड्-मध्ये केवलं मुष्टिभ्यां तालीवादनं जातम्, केचन प्रशंसकाः तान् बू अपि कृतवन्तः
अन्ते वैले, अस्ट्रागा, बर्नाल्, कासाडो, फोर्ड, फेय इत्यादीनां युवानां प्रशिक्षणक्रीडकानां प्रतिनिधिनां अपि एकैकं परिचयः अभवत् तेन संयुक्तराज्यसंस्थायाः पूर्वऋतौ दलस्य कृते बहु साहाय्यं आनयत् इति मम विश्वासः अस्ति युवानां कृते अधिकं आत्मविश्वासं दास्यति।