समाचारं

सुवर्णस्य मूल्यं पुनः उच्छ्रितम् अस्ति! सूचीकृतकम्पनीनां “सुवर्ण” सामग्रीं अवगन्तुं एकः लेखः, तथा च ६ चित्राणि स्पष्टतया द्रष्टुं सार्वजनिक-इक्विटी-कम्पनयः ये अधिकतया सुवर्णस्य स्टॉक् क्रेतुं रोचन्ते

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्व् व्याजदरे कटौती, भूराजनीतिकसङ्घर्षाः इत्यादिभिः कारकैः प्रवर्धिताः सुवर्णमूल्यानि पुनः अभिलेख उच्चतमस्य समीपं गच्छन्ति।

अगस्तमासस्य १३ दिनाङ्के एएनजेड्-बैङ्कस्य वस्तु-रणनीतिविदः एकस्मिन् प्रतिवेदने अवदन् यत् वर्षस्य समाप्तेः पूर्वं सुवर्णस्य मूल्यं प्रति औंसं २५५० अमेरिकी-डॉलर् यावत् भवितुम् अर्हति इति ।

चीन-सुवर्ण-सङ्घस्य नवीनतम-आँकडानां अनुसारं २०२३ तमे वर्षे मम देशस्य घरेलु-कच्च-सुवर्णस्य उत्पादनं ३७५.१५५ टन-रूप्यकाणि भविष्यति, यत् वर्षे वर्षे ०.८४% वृद्धिः भविष्यति तेषु सुवर्णखानेभ्यः २९७.२५८ टन सुवर्णस्य उत्पादनं जातम्, ७७.८९७ टन अलोह उपोत्पादसुवर्णस्य उत्पादनं च अभवत् । तदतिरिक्तं आयातितकच्चामालेन २०२३ तमे वर्षे १४४.१३४ टन सुवर्णस्य उत्पादनं भविष्यति, यत् वर्षे वर्षे १४.५९% वृद्धिः अभवत् । राष्ट्रव्यापिरूपेण कुलम् ५१९.२८९ टन सुवर्णस्य उत्पादनं जातम्, यत् वर्षे वर्षे ४.३१% वृद्धिः अभवत् ।

ए-शेयर-कम्पनीषु सूचीकृतसुवर्णकम्पनीभ्यः अपि सुवर्णमूल्यानां वृद्ध्या लाभः अभवत्, येन महत् कार्यप्रदर्शनसुधारः अभवत्

सूचीकृतसुवर्णकम्पनीनां २०२४ तमे वर्षे अर्धवार्षिकप्रदर्शनपूर्वसूचनानुसारम् : १.

जिजिन् खननम् : अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः प्रायः १४.५५ अरब युआन् तः १५.४५ अरब युआन् यावत् भविष्यति, यत् गतवर्षस्य समानकालस्य तुलने प्रायः ४१% तः ५०% यावत् वर्धते . WIND-दत्तांशैः ज्ञायते यत् Zijin Mining इत्यस्य सम्प्रति न्यूनातिन्यूनं 40 निधिकम्पनीनां अन्तर्गतं 421 निधिषु बहु स्वामित्वं वर्तते, यस्य कुलविपण्यमूल्यं 21.44 अरब युआन् अस्ति, यत्र सुप्रसिद्धैः निधिप्रबन्धकैः प्रबन्धिताः बहवः उत्पादाः सन्ति सम्प्रति १६२ निधयः शीर्षत्रयभारधारकाणां रूपेण निर्धारितवन्तः, यत्र बृहत्तमाः धारणानि व्यापक-आधारित-ईटीएफ-उत्पादाः सन्ति यथा चीनएएमसी एसएसई ५० ईटीएफ (५१००५०), ई निधि सीएसआई ३०० ईटीएफ (५१०३१०), तथा च हार्वेस्ट् सीएसआई ३०० ईटीएफ (१५९९१९) ).