समाचारं

बङ्काः, बीमा, लघुऋणानि, वित्तपोषणप्रतिश्रुतिः... "वापसी आदेशस्य" अन्तर्गतं केन्द्रीयराज्यस्वामित्वयुक्ताः उद्यमाः वित्तीयसम्पत्त्याः विनिवेशं त्वरितवन्तः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यः केन्द्रीयः उद्यमः "निधिवापसी आदेशं" कार्यान्वितवान् ।

लघुऋण, गारण्टी एजेन्सी तथा वित्तीय गारण्टी कम्पनीषु इक्विटीहितं स्थानान्तरयितुं चीनदूरसंचारस्य सहायककम्पन्योः सूचीकरणस्य अनन्तरं चीनपोलीसहायककम्पनी अद्यैव Panzhihua Rural Commercial Bank तथा Guangzhou Poly Small Loan Co., Ltd.(अतः उल्लिखितं) इत्यस्य 1.7057 मिलियनं भागं सूचीबद्धं कृत्वा स्थानान्तरितवती to as "Poly Small Loan") सर्वे भागाः।

"वित्तीयजोखिमनिवारणं निराकरणं च (परीक्षणं)" इति उत्तरदायित्वविनियमानाम्, बाजारेन "वापसी आदेशः" इति नाम्ना प्रसिद्धस्य, केन्द्रीयराज्यस्वामित्वयुक्तैः उद्यमैः "वित्तीयसंस्थानां विनिवेशं त्वरितम् अभवत्, येषां सेवायां न्यूनः प्रभावः भवति मुख्यउद्योगः भवति तथा च अधिकं जोखिमप्रसारणं भवति।" अपूर्णसांख्यिकीयानाम् अनुसारं संवाददाता ज्ञातवान् यत् एकदर्जनाधिकाः केन्द्रीय-राज्यस्वामित्वयुक्ताः उद्यमाः सार्वजनिकसूचीकरणद्वारा बैंकेषु, बीमाषु, लघुऋणेषु, वित्तपोषणगारण्टीकम्पनीषु च स्वस्य इक्विटीहितं विक्रीतवन्तः।

साक्षात्कारं कृतवन्तः उद्योगविशेषज्ञाः सूचितवन्तः यत् केन्द्रीय-राज्यस्वामित्वयुक्तैः उद्यमैः केषाञ्चन वित्तीय-इक्विटी-हितानाम् परिसमापनेन ये स्वस्य मुख्यव्यापारेषु अल्पं योगदानं दत्तवन्तः, तेषां मुख्यव्यापारेषु स्वस्य नवीनताक्षमतायां, विपण्यप्रतिस्पर्धायां च सुधारं कर्तुं, तथा च तस्य प्रसारप्रभावं न्यूनीकर्तुं साहाय्यं करिष्यति वित्तीयजोखिमाः अपेक्षा अस्ति यत् अधिकाः राज्यस्वामित्वयुक्ताः केन्द्रीय उद्यमाः तस्य अनुसरणं करिष्यन्ति तथा च प्रासंगिकवित्तीयसम्पत्त्याः स्थानान्तरणं करिष्यन्ति।

लघुऋणानां तथा ग्रामीणव्यापारिकबैङ्कानां स्थानान्तरणार्थं सूचीकृताः भागाः

12 अगस्त दिनाङ्के बीजिंग इक्विटी एक्सचेंज वेबसाइट् इत्यनेन पन्झिहुआ ग्रामीण वाणिज्यिकबैङ्कस्य 1.7057 मिलियनं शेयर्स् इत्यस्य स्थानान्तरणस्य सूचनाः प्रकाशिताः रेशम Tiancheng (Panzhihua) रेशम कं, लिमिटेड (अतः "Panzhihua Zhongsi Tiancheng" के रूप में संदर्भित)।