2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के रूसीवायुसेनादिवसः अस्ति । रूसी-माध्यमेषु वर्तमानकाले रूसी-वायु-अन्तरिक्ष-सेनायाः पञ्च शक्तिशालिनः योद्धानां सूची अपि कृता ।
ते सन्ति:
1. सु-30SM2;
2. सु-35S;
3. सु-34M;
4. मिग-31बीएम;
5. सु-57.
द्रष्टुं शक्यते यत् रूसी-वायु-अन्तरिक्ष-सेनायाः सुखोई-युद्धविमानाः अद्यापि सर्वाधिकं प्रबलाः सन्ति, पञ्चप्रकारेषु चत्वारि योद्धवः सन्ति
येषां M अक्षरं भवति ते सर्वे मूलप्रतिरूपस्य उन्नतप्रतिरूपाः सन्ति, तेषां कार्यक्षमता च आद्यरूपापेक्षया श्रेष्ठा भवति ।
पञ्चप्रकारस्य युद्धविमानेषु निःसंदेहं सु-५७ इति विमानं यत् पञ्चमपीढीयाः विमानम् इति उच्यते, तस्य सेवायां दशकशः विमानाः सन्ति, यदा तु सु-३५एस केवलं ४++ पीढी इति गणयितुं शक्यते, अधिकानि च वर्तमानकाले सेवायां स्थापितानां १५० विमानानाम् अपेक्षया अधिकम् ।
एतेषां योद्धानां विविधाः दोषाः इति भवन्तः मन्यन्ते, परन्तु रूस-युक्रेन-सङ्घर्षात् आरभ्य ते सर्वे युद्धेन बप्तिस्मां प्राप्य जीविताः अभवन् ।
केचन देशाः स्वयुद्धविमानानि कियत् शक्तिशालिनः इति प्रचारयन्ति, परन्तु एतत् केवलं सैद्धान्तिकम् एव, युद्धे च तस्य परीक्षणं न कृतम् ।
————————————
लेखकस्य परिचयः "झी गे जून इज मे": मम देशस्य उच्चस्तरीयसैन्यचिन्तनदलेन प्रशिक्षितः संयुक्तसञ्चालनकमाण्डस्य वैद्यः सः जनमुक्तिसेनायाः वायुसेनायुद्धसेनायाः पूर्वविद्यालयस्तरीयः अधिकारी अस्ति, सेवां च कृतवान् अस्ति २२ वर्षाणि यावत् । अधुना सः स्थानीयविश्वविद्यालयेषु सैन्यसिद्धान्तपाठ्यक्रमस्य प्राध्यापकः अस्ति, सैन्यज्ञानस्य लोकप्रियीकरणाय, महाविद्यालयस्य छात्राणां राष्ट्ररक्षासंकल्पनानां वर्धनाय, तेषां देशभक्तिसंवर्धनाय च प्रतिबद्धः अस्ति तस्य सार्वजनिकलेखः: "अहं झीगे सेना" नवीनतमसैन्यसूचनायाः विश्लेषणं सैन्यज्ञानस्य प्रसारणं च केन्द्रीक्रियते भवतः तस्य अनुसरणं कर्तुं स्वागतम्।