समाचारं

युक्रेनदेशस्य विदेशमन्त्रालयः : कब्जाकृतं रूसीक्षेत्रं ग्रहीतुं कोऽपि अभिप्रायः नास्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ अगस्तदिनाङ्के स्थानीयसमये युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता जॉर्जी तिश्यी इत्यनेन पत्रकारसम्मेलने उक्तं यत् पश्चिमरूसस्य कुर्स्कक्षेत्रे सीमापार-आक्रमणस्य समये युक्रेन-देशस्य कब्जं गृहीतं क्षेत्रं "अधिग्रहणं" कर्तुं युक्रेन-देशस्य अभिप्रायः नास्ति, तत्र उक्तवान् यत् युक्रेन-देशस्य द कार्यवाही "नित्यतया कानूनी" आसीत् ।

"रूसः यथाशीघ्रं न्यायपूर्णशान्तिं पुनः स्थापयितुं सहमतः भवति तथा शीघ्रमेव युक्रेनदेशस्य रक्षाबलानाम् रूसीक्षेत्रे आक्रमणं स्थगितम् भविष्यति। यावत् पुटिन् युद्धं निरन्तरं करिष्यति तावत् युक्रेनदेशात् एतादृशं प्रतिक्रियां प्राप्स्यति" इति टिस्चिया उक्तवान्, युक्रेनदेशः च अवदत् कुर्स्कक्षेत्रे अयं अभियानः रूसस्य डोनेट्स्क्-क्षेत्रे डोनेट्स्क-क्षेत्रे अतिरिक्तसैनिकं प्रेषयितुं न शक्नोति इति कृत्वा अग्रपङ्क्तौ दबावं न्यूनीकर्तुं साहाय्यं कुर्वन् अस्ति

पूर्वं अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य सैनिकाः रूसदेशस्य कुर्स्कप्रदेशे आक्रमणं कृतवन्तः । १२ दिनाङ्के ज़ेलेन्स्की इत्यनेन एकं भिडियो भाषणं प्रकाशितम् यत् यदा युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन युद्धस्य स्थितिविषये तस्मै सूचना दत्ता तदा सः अवदत् यत् युक्रेन-सेना कुर्स्क-क्षेत्रे रूसी-क्षेत्रस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रितवती इति . परन्तु अमेरिकीयुद्धसंशोधनसंस्थायाः कथनमस्ति यत् युक्रेनदेशस्य सेना रूसदेशस्य प्रायः ८०० वर्गकिलोमीटर्क्षेत्रं नियन्त्रयितुं शक्नोति।

१२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् सीमास्थितेः विषये एकां समागमं कृतवान् यत् युक्रेनदेशः पश्चिमस्य साहाय्येन कुर्स्कक्षेत्रे आक्रमणं कृत्वा भविष्यस्य वार्तायां अधिकानि सौदामिकीचिप्स् प्राप्तुं प्रयतते इति “मुख्यकार्यम् of the Russian Defense Ministry is to remove the enemy from अस्माकं क्षेत्रात् तान् बहिः निष्कासयन्तु।”

कुर्स्क-प्रान्तस्य कार्यवाहकः राज्यपालः अलेक्सी स्मिर्नोवः सभायां अवदत् यत् युक्रेन-सेना सम्प्रति कुर्स्क-प्रान्तस्य २८ आवासीयक्षेत्राणि नियन्त्रयति, एतेषु आवासीयक्षेत्रेषु प्रायः २००० जनानां स्थितिः अज्ञाता अस्ति युक्रेन-सेनायाः आक्रमणे १२ जनाः मृताः, १० बालकाः सहितं १२१ जनाः घातिताः च अभवन् । सम्प्रति राज्यात् प्रायः १२१,००० जनाः निष्कासिताः सन्ति, ५९,००० जनाः निष्कासनस्य प्रक्रियायां सन्ति । कुर्स्कक्षेत्रस्य समीपे बेलोव्स्की-मण्डलस्य प्रमुखः निकोलाई वोरोबुएवः निष्कासनस्य विस्तारं कृत्वा स्थितिं "अति गम्भीरम्" इति उक्तवान् ।

(सम्पादकः वृद्धः समुद्रश्च)