2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशमन्त्रालयस्य आधिकारिकजालस्थलस्य अनुसारं अगस्तमासस्य १३ दिनाङ्के एकस्य संवाददातुः प्रश्नस्य प्रतिक्रियारूपेण विदेशमन्त्रालयस्य प्रवक्ता लिन् जियानः अवदत् यत् यदा फिलिपिन्सदेशेन सो- दक्षिणचीनसागरे संयुक्तराज्यसंस्था, ऑस्ट्रेलिया, कनाडादेशैः सह संयुक्तगस्त्यम् इति उच्यते ।
लिन् जियान् इत्यनेन बोधितं यत् हुआङ्ग्यान् द्वीपः चीनस्य निहितः क्षेत्रः अस्ति तथा च हुआङ्ग्यान् द्वीपस्य समीपस्थसमुद्रस्य वायुक्षेत्रे च चीनस्य निर्विवादं सार्वभौमत्वं वर्तते।
अगस्तमासस्य ७, ८ दिनाङ्केषु फिलिपिन्स्-देशस्य सैन्यविमानानि द्विवारं स्कारबोरो-शोल्-समीपे वायुक्षेत्रे आक्रमणं कृतवन्तः, येन चीनस्य सार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं जातम्, अन्तर्राष्ट्रीय-सम्बन्धान् नियन्त्रयन्तः अन्तर्राष्ट्रीय-कानूनस्य, मूलभूत-मान्यतानां च गम्भीररूपेण उल्लङ्घनं कृतम् चीनीयसैन्येन कानूनानुसारं आवश्यकानि निष्कासनपरिहाराः कृताः, स्थले एव कार्याणि व्यावसायिकानि मानकीकृतानि च आसन्, चीनस्य आन्तरिककायदानानां अन्तर्राष्ट्रीयकायदानानां च अनुपालनेन इदं ज्ञातव्यं यत् दक्षिणचीनसागरे संयुक्तराज्यसंस्था, आस्ट्रेलिया, कनाडादेशैः सह तथाकथितस्य संयुक्तगस्त्यस्य समये चीनस्य हुआङ्ग्यान् द्वीपस्य वायुक्षेत्रं आक्रमणं कर्तुं फिलिपिन्स्-देशः सैन्यविमानानि प्रेषितवान्
चीनदेशः फिलिपिन्स्-देशं चेतयति यत् हुआङ्ग्यान्-द्वीपे स्वस्य उल्लङ्घनं, उत्तेजनं च तत्क्षणमेव स्थगयन्तु, लापरवाहीपूर्वकं न कार्यं कुर्वन्तु इति। चीनदेशः स्वस्य राष्ट्रियप्रादेशिकसार्वभौमत्वस्य समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणार्थं कानूनानुसारं दृढनिश्चयान् उपायान् करिष्यति।
Nanfang.com, गुआंगडोंग अध्ययन रिपोर्टर चेन हैमिन