समाचारं

नवसंशोधिताः सैन्यपेंशनं प्राधान्यव्यवहारविनियमाः च घोषिताः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषद् तथा केन्द्रीयसैन्यआयोगेन अद्यैव नवसंशोधितस्य "सैन्यपेन्शनस्य प्राधान्यव्यवहारस्य च नियमाः" (अतः परं "विनियमाः" इति उच्यन्ते) इति घोषणा कृता, यत् २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्कात् प्रभावी भविष्यति

नवसंशोधितानां "विनियमानाम्" उद्देश्यं सैन्यकर्मचारिणां कृते राज्यस्य पेन्शनं प्राधान्यं च सुनिश्चितं कर्तुं, मातृभूमिस्य रक्षणाय निर्माणाय च सैन्यकर्मचारिणां समर्पणं प्रेरयितुं, राष्ट्रियरक्षां सैन्यआधुनिकीकरणं च सुदृढं कर्तुं, सैन्यकर्मचारिणः समग्रसमाजेन सम्माननीयं व्यवसायं कर्तुं च उद्दिश्यते नवसंशोधितानां "विनियमानाम्" कुलम् ६ अध्यायाः ६४ लेखाः च सन्ति ।

प्रथमं दलस्य नेतृत्वस्य पालनम्, सैन्यकर्मचारिणां कृते पेन्शनस्य, प्राधान्यव्यवहारस्य च मूलभूतसिद्धान्तान् स्पष्टीकरोतु। सैन्यपेन्शनस्य, प्राधान्यव्यवहारस्य च कार्यं चीनस्य साम्यवादीदलस्य नेतृत्वस्य अनुपालनं करोति तथा च लाभस्य योगदानेन सह मेलनं, आध्यात्मिकतायां सामग्रीषु च समानरूपेण ध्यानं दत्तुं, परिचर्यायाः सेवायाश्च संयोजनस्य सिद्धान्तान् कार्यान्वितं करोति पेन्शनस्य तथा प्राधान्यव्यवहारस्य मानकानां कृते गतिशीलसमायोजनतन्त्रे सुधारः करणीयः यत् पेन्शनस्य प्राधान्यव्यवहारस्य च स्तरः आर्थिकसामाजिकविकासस्य, राष्ट्रियरक्षायाः, सैन्यभवनस्य च आवश्यकतानां स्तरेन सह सङ्गतं भवति इति सुनिश्चितं कुर्वन्तु।

द्वितीयं राष्ट्ररक्षायाः सैन्यभवनस्य च नूतनपरिस्थितेः नूतनानां आवश्यकतानां च अनुकूलतायै प्रणालीषु तन्त्रेषु च सुधारः । पेन्शन-प्राथमिकता-वस्तूनाम् व्याप्तिम् अपि च पेन्शन-प्राथमिकता-उपचारस्य विषयवस्तुं स्पष्टीकरोतु। प्रबन्धनव्यवस्थां स्पष्टीकरोतु तथा च सेवानिवृत्तसैन्यकार्याणां प्रभारीविभागानाम्, अन्येषां प्रासंगिकानां एजेन्सीनां, प्रासंगिकसैन्यविभागानाञ्च पेन्शनस्य, प्राधान्यव्यवहारस्य च उत्तरदायित्वं निर्धारयतु। केन्द्रीयस्थानीयवित्तीयदायित्वयोः स्पष्टीकरणं कुर्वन्तु। शहीदानां आकलनाय विकलाङ्गतापेन्शननिर्गमनाय च सैन्य-नागरिक-सम्बन्ध-तन्त्रे सुधारः करणीयः।

तृतीयः पेन्शन-प्राथमिकता-उपायानां वर्धनं, सेवा-प्रतिश्रुतिं च सुदृढीकरणं च अस्ति । नियमः अस्ति यत् पेन्शनं प्राधान्यं च प्राप्तवन्तः सामाजिकसुरक्षा, मूलभूतजनसेवाः तदनुरूपं पेन्शनं प्राधान्यं च प्राप्नुयुः। पुण्यसेवायाः प्रशंसाग्राहकानाम् जीवितपरिवारस्य सदस्यानां कृते पेन्शनं वर्धयितुं, पेन्शनं, प्राधान्यव्यवहारं च प्रमुखेषु उत्सवेषु भागं ग्रहीतुं आमन्त्रणं च इत्यादिभिः उपायैः सम्मानप्रोत्साहनं वर्धितं भवति विशेषावाश्यकताभिः पेन्शनं च प्राधान्यव्यवहारं च येषां सन्ति तेषां कृते परिचर्या सहायता च वर्धयितुं परिचर्या-सहायता-तन्त्रं स्थापयन्तु।

चतुर्थं पेन्शन-प्राथमिकता-प्रक्रियाणां अनुकूलनं सेवाक्षमता-स्तरयोः च सुधारः भवति । एकवारं पेन्शनस्य वितरणस्य प्रक्रियाः स्पष्टीकर्तुं तथा च प्राधान्यपेंशनग्राहकानाम् वैधअधिकारस्य हितस्य च रक्षणं करणीयम्। विकलांगताश्रेणीमूल्यांकनस्य प्रक्रियाः परिष्कृताः भविष्यन्ति तथा च विकलांगताश्रेणी पुनः प्रयुक्ता भविष्यति इति परिस्थितयः योजिताः भविष्यन्ति।

स्रोतः चीन न्यूज नेटवर्क