समाचारं

सम्पत्तिस्य अवैधसङ्ग्रहः ४३२ मिलियन युआनतः अधिकस्य बराबरः अस्ति! चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य गुइझोउप्रान्तीयसमितेः पूर्वउपाध्यक्षः ली जैयोङ्ग् इत्यस्य प्रथमे क्रमे घूसग्रहणस्य, सत्तायाः दुरुपयोगस्य च दण्डः दत्तः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के चोङ्गकिङ्ग्-नगरस्य ५ क्रमाङ्कस्य मध्यवर्ती-जनन्यायालयेन चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य गुइझोउ-प्रान्तीयसमितेः पूर्वसदस्यस्य उपाध्यक्षस्य च ली ज़ाइयोङ्ग् इत्यस्य घूसग्रहणस्य, स्वशक्तिस्य दुरुपयोगस्य च कारणेन सार्वजनिकरूपेण दण्डः दत्तः घूसस्वीकारस्य कारणेन ज़ैयोङ्ग् इत्यस्य मृत्युदण्डः दत्तः, द्विवर्षस्य निलम्बितदण्डः, राजनैतिकाधिकारात् च वंचितः आसीत् आजीवनं, तस्य सर्वाणि व्यक्तिगतसम्पत्त्याः जब्धं च व्याजं कानूनानुसारं पुनः प्राप्तं भविष्यति, राज्यस्य कोषाय च समर्पितं भविष्यति।

परीक्षणे ज्ञातं यत्: १९९८ तः २०२३ पर्यन्तं प्रतिवादी ली ज़ाइयोङ्गः गुइझोउ प्रान्तस्य ज़ूनी-नगरस्य होङ्गहुआगाङ्ग-जिल्लासमितेः सचिवः, किआन्डोन्ग्नान्-प्रान्तसमितेः स्थायीसमितेः सदस्यः, उपराज्यपालः, टोङ्गरेन्-समूहस्य उपसचिवः च इति स्वस्य पदस्य उपयोगं कृतवान् प्रान्तीयसमितिः प्रशासनिकः आयुक्तः, गुइयाङ्गनगरसमितेः उपसचिवः, तथा मेयरः, लियूपान्शुईनगरपालिकासमितेः सचिवः, गुइझोउप्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः, महासचिवः, गुइझोउप्रान्तीयस्य स्थायीसमितेः सदस्यः च पार्टी समितिः, गुइयांग नगरपालिकादलसमितेः सचिवः, गुइझोउ प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः, उपराज्यपालः अन्ये च पदाः, तथा च अधिकारानां वा स्थितिस्य निर्माणस्य सुविधाजनकशर्ताः, सम्बन्धितव्यक्तिभ्यः वयं प्रदत्तवन्तः परियोजना-अनुबन्धे, भूमि-हस्तीकरणे, परियोजना-नियोजन-अनुमोदने इत्यादिषु विषयेषु सहायता, तथा च अवैधरूपेण ४३२ मिलियन-आरएमबी-अधिकस्य सम्पत्तिः प्राप्ता, यस्य अधिकांशः वास्तविकरूपेण न प्राप्तः २०१४ तः २०१७ पर्यन्तं लियूपान्शुई नगरपालिकादलसमितेः सचिवरूपेण नगरीयनगरीयग्रामीणनियोजननिर्माणसमितेः निदेशकरूपेण च कार्यं कुर्वन् ली ज़ाइयोङ्गः कानूनानां नियमानाञ्च उल्लङ्घनं कृत्वा सम्बन्धितपर्यटनविकासपरियोजनानां निर्माणं कर्तुं बाध्यं कृतवान् पारिस्थितिकीक्षतिः, ८६.४५ मिलियन आरएमबी-अधिकं हानिः च । ली ज़ाइयोङ्गः प्रकरणं प्राप्तवान् ततः परं सः सत्तायाः दुरुपयोगस्य तथ्यं व्याख्यातुं उपक्रमं कृतवान् यत् पर्यवेक्षकाधिकारिणः अद्यापि न गृहीतवन्तः