2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १३ दिनाङ्के चोङ्गकिङ्ग्-क्रमाङ्कस्य ५ मध्यवर्तीजनन्यायालयेन चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य गुइझोउप्रान्तीयसमितेः पूर्वसदस्यस्य उपाध्यक्षस्य च ली जैयोङ्ग् इत्यस्य घूसग्रहणस्य, स्वशक्तिस्य दुरुपयोगस्य च कारणेन सार्वजनिकरूपेण दण्डः दत्तःप्रतिवादी ली ज़ाइयोङ्गः घूसस्वीकारस्य कारणेन मृत्युदण्डं प्राप्नोत्, वर्षद्वयं यावत् निलम्बितः, आजीवनं राजनैतिकाधिकारात् वंचितः, सत्तायाः दुरुपयोगस्य कारणेन सर्वाणि व्यक्तिगतसम्पत्त्या जप्तवती, सप्तवर्षस्य कारावासस्य दण्डं प्राप्नोत्, मृत्युदण्डस्य निष्पादनस्य निर्णयं कृतवान्, निलम्बितः वर्षद्वयं यावत्, आजीवनं राजनैतिकाधिकारात् वंचितः , तथा च घूसग्रहणस्य अपराधात् ली ज़ाइयोङ्गेन प्राप्ता सम्पत्तिः व्याजश्च कानूनानुसारं पुनः प्राप्ता राज्यस्य कोषाय समर्पिता भविष्यति, तथा च शेषभागः निरन्तरं पुनः प्राप्तः भविष्यति।
समीक्षायाः अनन्तरं ज्ञातम् यत् : १.१९९८ तः २०२३ पर्यन्तं प्रतिवादी ली ज़ाइयोङ्गः गुइझोउ प्रान्तस्य ज़ुनी-नगरस्य होङ्गहुआगाङ्ग-जिल्लासमितेः सचिवः, किआन्डोन्ग्नान्-प्रान्तसमितेः स्थायीसमितेः सदस्यः, उपराज्यपालः, टोङ्गरेन्-प्रान्तसमितेः उपसचिवः, प्रशासनिक-आयुक्तः च इति स्वस्य पदस्य उपयोगं कृतवान् , गुइयांग नगर समिति के उपसचिव और मेयर, Liupanshui नगर समिति सचिव, Guizhou प्रांतीय पार्टी समिति स्थायी समिति, महासचिव, Guizhou प्रांतीय पार्टी समिति स्थायी समिति, Guiyang नगर पार्टी समिति सचिव, Guizhou प्रांतीय पार्टी समिति स्थायी समिति, उपराज्यपाल, इत्यादि स्वपदेषु सुविधा तथा तेषां अधिकारानां वा स्थितिः च परियोजना अनुबन्धे तथा भूमिहस्तीकरणे प्रासंगिकव्यक्तिनां कृते सुविधां प्रदाति , परियोजनानियोजनानुमोदनं अन्येषु विषयेषु, अवैधरूपेण 432 मिलियन युआनतः अधिकस्य समकक्षं सम्पत्तिं प्राप्तवती, यस्य अधिकांशः आसीत् न वस्तुतः प्राप्तम् ।२०१४ तः २०१७ पर्यन्तं लियूपान्शुई नगरपालिकादलसमितेः सचिवरूपेण नगरीयनगरीयग्रामीणनियोजननिर्माणसमितेः निदेशकरूपेण च कार्यं कुर्वन् ली ज़ाइयोङ्गः कानूनानां नियमानाञ्च उल्लङ्घनं कृत्वा सम्बन्धितपर्यटनविकासपरियोजनानां निर्माणं कर्तुं बाध्यं कृतवान् पारिस्थितिकीक्षतिः, ८६.४५ मिलियन आरएमबी-अधिकं हानिः च । ली ज़ाइयोङ्गः प्रकरणं प्राप्तवान् ततः परं सः सत्तायाः दुरुपयोगस्य तथ्यं व्याख्यातुं उपक्रमं कृतवान् यत् पर्यवेक्षकाधिकारिणः अद्यापि न गृहीतवन्तः