समाचारं

कोरियादेशस्य मीडिया जयजयकारं कृतवान् : अपेक्षां अतिक्रान्तम्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादलेन पेरिस् ओलम्पिकक्रीडायां कुलम् ३२ पदकानि प्राप्तानि कोरियादेशस्य मीडिया जयजयकारं कृतवती यत् उद्घाटनात् पूर्वं परिणामाः अपेक्षाभ्यः दूरम् अतिक्रान्ताः!
स्थानीयसमये अगस्तमासस्य ११ दिनाङ्के फ्रान्सदेशस्य पेरिस्-नगरे ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समापनम् अभवत् । दक्षिणकोरियादेशस्य "चोसुन् इल्बो", "जोङ्गङ्ग इल्बो", "कोरिया अर्थव्यवस्था" इत्यादीनि कोरियादेशस्य माध्यमानि च निष्कर्षं गतवन्तः यत् दक्षिणकोरियादेशस्य दलेन पेरिस् ओलम्पिकक्रीडायां १३ स्वर्णपदकानि, ९ रजतपदकानि, १० कांस्यपदकानि च इति उत्कृष्टपरिणामेन दक्षिणकोरियादेशः बद्धः २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां च स्वर्णपदकानाम् संख्या । "केन्द्रीयदैनिकसमाचारः" इति उक्तवान् यत् उद्घाटनात् पूर्वं देशे सामान्यतया विश्वासः आसीत् यत् "ओलम्पिकक्रीडा इतिहासे सर्वाधिकं कठिनं आव्हानं भविष्यति तथापि दक्षिणकोरियादलेन ३२ पदकानि प्राप्तानि, परिणामाः च "अपेक्षाभ्यः दूरम् अतिक्रान्ताः" इति ."
उपरि उल्लिखितानां कोरिया-माध्यमानां समाचारानुसारं दक्षिणकोरियादेशेन पेरिस्-ओलम्पिक-क्रीडायाः कृते १४४ क्रीडकाः प्रेषिताः, यत् १९७६ तमे वर्षे माण्ट्रियल-ओलम्पिक-क्रीडायाः अनन्तरं सर्वाधिकं न्यूनं संख्या (५० जनाः) अस्ति तदतिरिक्तं पुरुषपदकक्रीडा इत्यादयः दलक्रीडाः अन्तिमपक्षे प्रवेशं कर्तुं असफलाः अभवन्, कोरिया-क्रीडासङ्घस्य (कोरिया-ओलम्पिक-समित्याः) ओलम्पिक-क्रीडायाः विषये महती अपेक्षा नासीत्, परन्तु कोरिया-दलस्य कृते ५ स्वर्णपदकस्य लक्ष्यं निर्धारितम् १३ सुवर्णपदकानि ।
पेरिस् ओलम्पिकक्रीडायां दक्षिणकोरियादेशस्य कृते स्वर्णपदकविजेता। कोरियादेशस्य मीडिया-रिपोर्ट्-पत्रेभ्यः स्क्रीनशॉट्-चित्रम्
"चोसुन् इल्बो" इत्यनेन उक्तं यत् दक्षिणकोरिया ओलम्पिक-क्रीडायां ३२ पदकानि प्राप्तवान्, यत् १९८८ तमे वर्षे सियोल-ओलम्पिक-क्रीडायाः (३३ पदकानि) पश्चात् इतिहासे द्वितीयं सर्वोच्चं परिणामम् आसीत्, २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायाः (कुलं ३२ पदकानि) समानम् आसीत् प्रतिवेदने इदमपि उल्लेखितम् अस्ति यत् २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां च कोरिया-क्रीडा-प्रतिनिधिमण्डलस्य स्वर्णपदक-अभिलेखं १३ स्वर्णपदकैः बद्धम्
समाचारानुसारम् अस्मिन् ओलम्पिकक्रीडायां दक्षिणकोरियादेशस्य स्वर्णपदकानि मुख्यतया धनुर्विद्या, शूटिंग्, फेन्सिंग्, ताइक्वाण्डो, बैडमिण्टन् इति पञ्चसु स्पर्धासु केन्द्रीकृतानि आसन्, वितरणं च तुल्यकालिकरूपेण एकमेव आसीत् तुलने २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां १६ स्पर्धाः (येषु ८ स्वर्णपदकानि प्राप्तवन्तः), २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां १४ स्पर्धाः (येषु ७ स्वर्णपदकानि प्राप्तवन्तः) प्रतिवेदनानुसारं परियोजनानां विविधता अतः अस्मिन् समये किञ्चित् न्यूना आसीत् ।
अस्मिन् ओलम्पिक-क्रीडायां कोरिया-दलेन प्राप्तानां परिणामानां विषये बहवः कोरिया-देशस्य नेटिजनाः प्रतिवेदनस्य अन्तर्गतं सन्देशान् त्यक्तवन्तः यत् "एतत् क्रीडकानां स्वेदस्य परिश्रमस्य च परिणामः" "भवतः उत्कृष्टप्रदर्शनस्य कृते धन्यवादः" इति
स्रोतः |
# ओलम्पिक १०० टिप्पणियाँ#
प्रतिवेदन/प्रतिक्रिया