समाचारं

पञ्चमः लालामोवे सूचनासुरक्षामासः सूचनासुरक्षां सुनिश्चित्य बहुविधैः उपायैः समाप्तः भवति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव सर्वेषां कर्मचारिणां सूचनासुरक्षाजागरूकतां वर्धयितुं तथा च आँकडासुरक्षां गोपनीयतासंरक्षणक्षमतां च वर्धयितुं लालामोवे इत्यनेन "दत्तांशसुरक्षायाः विषये चिन्तयन्तु गोपनीयतासंरक्षणे कदापि आरामं न कुर्वन्तु" इति विषये पञ्चमं सूचनासुरक्षामासस्य आयोजनं प्रारब्धम् इदं आयोजनं चतुर्णां विषयसप्ताहेषु विभक्तम् अस्ति, ऑनलाइन-अफलाइन-क्रियाकलापानाम् गहन-एकीकरणस्य माध्यमेन, लालामोव-कर्मचारिणां आँकडा-सुरक्षा-गोपनीयता-संरक्षण-जागरूकतायां क्षमतायां च सर्वाङ्ग-बहुस्तरीय-रीत्या सुधारः भविष्यति |.
सूचनासुरक्षानिर्माणं सर्वदा लालामोवस्य व्यावसायिकसन्दर्भे दैनन्दिनसञ्चालने च गभीरं जडं धारयति स्म, विगतवर्षे लालामोवः DSMM आँकडासुरक्षाक्षमता परिपक्वतास्तरः ३ प्रमाणीकरणेन पुरस्कृतः अभवत् तथा च BSI सर्वोत्तमसशक्तिकरण उद्यमः वर्षस्य पुरस्कारं प्राप्तवान् निर्माणक्षमता प्रमाणीकरणप्रमाणपत्रं राष्ट्रियसूचनासुरक्षामानकीकरणतकनीकीसमित्या जारीकृतम्, तथा च राष्ट्रियसूचनासुरक्षामानकीकरणतकनीकीसमित्याः WG5, WG7, तथा SWG-BDS समूहानां सदस्यत्वेन अनुमोदितं, यत् सूचनासुरक्षाप्रबन्धनक्षमतायाः नूतनस्तरं चिह्नितवान् लालामोवे इत्यस्य ।
चत्वारि विषयसप्ताहस्य क्रियाकलापाः ठोससुरक्षारक्षारेखां निर्मान्ति
सूचनासुरक्षामासः लालामोवे-नगरे सूचनासुरक्षानिर्माणस्य पारम्परिकः क्रियाकलापः अस्ति । प्रथमत्रिसप्ताहेषु भौगोलिकप्रतिबन्धान् भङ्ग्य सर्वेषां सदस्यानां भागग्रहणं च कृत्वा क्रियाकलापाः मुख्यतया आन्लाईनरूपेण भविष्यन्ति। राष्ट्रीयकायदानानां विनियमानाञ्च लोकप्रियीकरणात् आरभ्य निगमसूचनासुरक्षाप्रणालीनां प्रचारपर्यन्तं, व्यक्तिगतकार्यालयसुरक्षाजागरूकतायाः सुधारपर्यन्तं, प्रत्येकं सप्ताहं ग्राफिकविज्ञानस्य लोकप्रियीकरणं, एमजी एनिमेशनवीडियो, विशेषविषयसाझेदारी इत्यादीनां रूपाणां माध्यमेन, भिन्नविषये केन्द्रीक्रियते जटिलसूचनाः संयोजयन्ति सुरक्षाज्ञानं सजीवं रोचकं च भवति, येन कर्मचारिणां शिक्षणस्य उत्साहः उत्तेजितः भवति।
चतुर्थसप्ताहे प्रवेशं कृत्वा लालामोव इत्यनेन अनेककार्यालयेषु अफलाइन-पॉप-अप-अनुभव-कार्यक्रमाः आयोजिताः, सावधानीपूर्वकं परिकल्पितानां अन्तरक्रियाशीलक्रीडाणां प्रदर्शनीक्षेत्राणां च माध्यमेन कर्मचारिणः सूचनासुरक्षायाः महत्त्वं प्रथमतया अनुभवितुं समर्थाः अभवन् "ज्ञानशिक्षणक्षेत्रे" सूचनासुरक्षाप्रदर्शनानां चकाचौंधं जनयति, "अन्तर्क्रियाशील-अनुभवक्षेत्रे" कर्मचारिणः "दत्तांशवर्गीकरणं", "फिशिंग-ईमेल", "अल-धोखाधड़ी" इत्यादिषु विषयगत-अनुभव-क्रियाकलापयोः सक्रियरूपेण भागं गृहीतवन्तः न केवलं तेषां मजा अभवत्, अपितु अहं अज्ञात्वा दत्तांशसुरक्षायाः गोपनीयतासंरक्षणस्य च प्रमुखज्ञानबिन्दवः अपि निपुणः अभवम्।
अङ्कीययुगस्य अग्रे विकासेन सूचनासुरक्षा महत्त्वपूर्णः विषयः अभवत् यस्य अवहेलना कर्तुं न शक्यते । अस्य "सूचनासुरक्षामासस्य" क्रियाकलापस्य गहनकार्यन्वयनं न केवलं सर्वेषां कर्मचारिणां सम्मिलितं सूचनासुरक्षाशिक्षणयात्रा अस्ति, अपितु कम्पनीयाः सूचनासुरक्षारक्षारेखायाः समेकनं सुधारणं च अस्ति आयोजने वातावरणं उष्णम् आसीत्, येन लालामोव-कर्मचारिणां सूचनासुरक्षा-गोपनीयता-संरक्षण-क्षमतायां प्रभावीरूपेण सुधारः अभवत् ।
लालामोवे इत्यस्य सुरक्षानिवारणनियन्त्रणक्षमता बहुपक्षैः प्रमाणीकृता अस्ति
पञ्चमः लालामोवे सूचनासुरक्षामासस्य आयोजनस्य सफलसमाप्तिः अभवत्, परन्तु सूचनासुरक्षाकार्यं दूरं समाप्तम् अस्ति। वर्तमान समये लालामोवे सूचनासुरक्षानिर्माणार्थं सामान्यीकृतपरिपाटानां श्रृङ्खलां निर्मितवान् अस्ति । कम्पनीयाः समग्रसूचनासुरक्षानिर्माणमार्गदर्शिकानां रणनीतीनां च समन्वयनार्थं सूचनासुरक्षासमित्याः स्थापनायाः अतिरिक्तं, लालामोवे व्यावसायिकदत्तांशस्य वर्गीकरणं श्रेणीबद्धप्रबन्धनं च कृत्वा, एकीकृतप्राधिकरणप्रबन्धनमञ्चस्य निर्माणं कृत्वा, "सुरक्षितकक्ष्याः" च स्थापयित्वा सूचनाप्रवाहं दुरुपयोगं च सख्तीपूर्वकं निवारयति ". स्थितिः भवति ।
अस्मिन् वर्षे आरभ्य लालामोवे इत्यस्य सुरक्षानिवारणनियन्त्रणक्षमता अपि बहुविधाः मान्यतां प्राप्तवन्तः । मार्च २०२४ तमे वर्षे लालामोवः डीएसएमएम-आँकडासुरक्षाक्षमता-परिपक्वता-प्रमाणीकरणे स्तर-३ प्रमाणीकरणं प्राप्तवान् । बीडीएस समूहाः . जूनमासे लालामोवे ब्रिटिश-मानक-संस्थायाः (BSI) बीएसआई-वार्षिकं सर्वोत्तम-सशक्तिकरण-उद्यमपुरस्कारं प्राप्तवान्, यस्य अर्थः अस्ति यत् लालामोवस्य प्रबन्धन-व्यवस्था, व्यावसायिक-सञ्चालनं च उच्च-अन्तर्राष्ट्रीय-मानकं प्राप्तवान् अस्ति तदतिरिक्तं, लालामोवस्य "मालवाहनमञ्चसुरक्षानिवारणस्य सहायतायै अभिनवप्रौद्योगिकीसमाधानस्य अभ्यासः तथा च उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य सूचनासञ्चारप्रशासनेन "२०२४ तमे वर्षे नवीनडिजिटलसेवानां बकायाप्रकरणानाम् सूची" इत्यत्र अपि चयनं कृतम् नियन्त्रण" परियोजना, तथा च DSCC आँकडा सुरक्षा निर्माण क्षमता प्रमाणीकरण प्रमाणपत्रं प्राप्तवान् ।
लालामोवस्य सूचनासुरक्षाप्रभारी व्यक्तिः अवदत् यत् - "सम्प्रति व्यक्तिगतसूचनायाः रक्षणं समग्रसमाजस्य सर्वसम्मतिः अभवत् । अन्तर्जालमालवाहनकम्पनीरूपेण लालामोवः सदैव निगमस्वअनुशासनस्य पालनं करिष्यति, व्यक्तिगतसूचनादत्तांशसंरक्षणार्थं तान्त्रिकपरिपाटान् कार्यान्वयिष्यति उत्पादनं परिचालनं च, तथा च पारदर्शकं, निष्पक्षं, निष्पक्षं च मञ्चनियमं स्थापयति, व्यक्तिगतसूचनायाः सुरक्षां, उपयोक्तृणां वैधाधिकारं हितं च प्रभावीरूपेण रक्षन्ति” (Xianning News Network)” इति।
प्रतिवेदन/प्रतिक्रिया