2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्कपर्यन्तं डैक्सिङ्ग्-विमानस्थानकेन २०२४ तमे वर्षे कुलम् ३०.०८९८ मिलियन-प्रवेश-बहिः-यात्रिकाणां गारण्टी दत्ता, यत् गतवर्षस्य समानकालस्य तुलने ३१.८५% वृद्धिः अभवत्, तथा च समयात् ६० दिवसपूर्वं ३० मिलियन-यात्रिकाणां चिह्नं अतिक्रान्तवान्
तेषु डाक्सिङ्ग्-विमानस्थानकेन १० अगस्तदिनाङ्के कुलम् १०८३ विमानयानानि अभवन्, येन एकस्मिन् दिने प्रायः १८०,००० आगच्छन्तः बहिर्गच्छन्तः च यात्रिकाः सुनिश्चिताः अभवन्
चीनस्य वीजा-रहितस्य “मित्रमण्डलस्य” क्रमिकविस्तारेण विदेशीययात्रिकाणां सुविधायै उपायानां निरन्तरं उन्नतिः च कृत्वा डाक्सिङ्ग-विमानस्थानके आगच्छन्तीनां बहिर्गच्छन्तीनां च यात्रिकाणां संख्या निरन्तरं वर्धते १२ अगस्तपर्यन्तं संचयी अन्तर्राष्ट्रीय-क्षेत्रीय-यात्रिकाणां प्रवाहः २७ लक्षं यावत् अभवत्, अस्मिन् वर्षे २८०,००० तः अधिकाः विदेशिनः वीजा-विना देशे प्रविष्टाः पोर्ट्।प्रतिघण्टां पारगमनवीजारहितनीतिः सुविधाजनकः अस्ति।
सम्प्रति कुलम् ६५ आन्तरिक-विदेशीय-क्षेत्रीय-विमानसेवाः डैक्सिङ्ग्-विमानस्थानके निवसन्ति, यत्र कुलम् १९० आन्तरिक-अन्तर्राष्ट्रीय-सञ्चालनमार्गाः सन्ति, ये १८० गन्तव्यस्थानानि प्राप्य विश्वस्य २१ देशेषु सेवां कुर्वन्ति यदा डैक्सिङ्ग्-विमानस्थानकं २०२३ तमस्य वर्षस्य जनवरी-मासस्य १७ दिनाङ्के आधिकारिकतया अन्तर्राष्ट्रीय-क्षेत्रीय-विमानयानानि पुनः आरब्धवान्, तदा आरभ्य ४० तः अधिकाः अन्तर्राष्ट्रीय-क्षेत्रीय-मार्गाः उद्घाटिताः, ये प्रत्यक्षतया टोक्यो, सियोल्, सिङ्गापुर, कुआलालम्पुर, लण्डन्, मास्को, रियाद्, अबुधाबी, दोहा, हाङ्गकाङ्ग-नगरं प्रति सन्ति , तथा मकाऊ।
तदतिरिक्तं डाक्सिङ्ग-विमानस्थानकं अद्यैव अन्तर्राष्ट्रीय-क्षेत्रीय-विमानयानानां कृते इलेक्ट्रॉनिक-बोर्डिंग-पास्-सेवाः आरब्धाः, तथा च काओकियाओ-नगरस्य टर्मिनल्-इत्यनेन चीन-दक्षिण-विमानसेवा-ब्रिटिश-विमानसेवा-ब्रिटिश-विमानसेवा-सङ्घस्य, हाङ्गकाङ्ग-विमानसेवा-इत्येतयोः कृते अन्तर्राष्ट्रीय-परीक्षण-सेवाः आरब्धाः भविष्ये अपि एतां सेवां प्रारभत।
स्रोतः सीसीटीवी न्यूज क्लाइंट
प्रक्रिया सम्पादक: u028