2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायः अष्टवर्षेभ्यः अनन्तरं Call of Duty: Modern Warfare Remastered इत्यस्य लोकप्रियतायाः अप्रत्याशितरूपेण उदयः अभवत् । यतो हि तस्मिन् आधारितः महत्त्वपूर्णः MOD मुक्तः भवितुं प्रवृत्तः अस्ति ।
PS3/XBOX360 युगस्य मूलसंस्करणस्य गणनां कृत्वा "Call of Duty 4: Modern Warfare" इत्यस्य सप्तदशवर्षस्य इतिहासः अस्ति । यद्यपि ततः परं बहवः "आधुनिकयुद्ध"-क्रीडाः प्रदर्शिताः सन्ति तथापि अस्य क्रीडायाः प्रभावे कोऽपि संदेहः नास्ति ।
२०१६ तमे वर्षे "Call of Duty: Modern Warfare Remastered" इति गीतं प्रदर्शितम्, यस्मिन् श्रृङ्खलायाः प्रसिद्धः बहुक्रीडकः मोडः अपि योजितः । परन्तु २०२० तमे वर्षे "Modern Warfare 2 Campaign Remastered Edition" इति वृत्तान्तः प्रशंसकवर्गे उत्साहं जनयितुं असफलः अभवत् यतः तस्मिन् केवलं एकक्रीडक-अभियानः एव अन्तर्भवति स्म
अधुना "Call of Duty: Modern Warfare Remastered Edition H2M" MOD इत्येतत् विमोचनं कर्तुं प्रवृत्तम् अस्ति, यत् "Call of Duty: Modern Warfare Remastered Edition" इत्यस्मिन् "Modern Warfare 2" इत्यस्य बहुक्रीडाविधिं पुनः प्रदर्शयिष्यति
अस्य निर्मातृणां मते, H2M mod Call of Duty: Modern Warfare Remastered इत्यस्य उपरि निर्मितम् अस्ति, यत् Modern Warfare 2 इत्यस्य बहुक्रीडकमोड्स्, सामग्रीं च केनचित् "नवीन-मोडैः" पुनः सृजति
पूर्ववर्तीनां मॉड्स् इत्यस्य विपरीतम् यस्य उद्देश्यं Black Ops 3 इत्यस्य उपयोगेन Modern Warfare 2 इत्यस्य बहुक्रीडकमोड् इत्यस्य पुनर्स्थापनम् आसीत्, H2M MOD मूल-अनुभवस्य समीपे एव इति कथ्यते यतो हि एतत् आधिकारिकतया विकसितस्य Modern Warfare Remastered इति क्रीडायाः आधारेण अस्ति तथा च समानमूलानि सन्ति ।
H2M MOD इत्यस्य विकासदलः क्लासिक Modern Warfare 2 बहुक्रीडकमोड इत्यस्य सदृशस्य उन्नयनप्रणालीं उपयोक्तुं प्रतिज्ञायते, परन्तु आधुनिकप्रणालीषु अभ्यस्तानां खिलाडयः सन्तुष्टुं केचन नवीनतत्त्वानि अपि योजयिष्यति H2M MOD सर्वाणि क्लासिक "Modern Warfare 2" स्किन्स् प्रदास्यति, अपि च केचन नूतनाः स्किन्स् अपि योजयिष्यति, तथैव विशेषाणि एनिमेटेड् संस्करणानि अपि योजयिष्यति । Modern Warfare 2 इत्यस्य क्लासिकव्यापारपत्राणि, बिल्लानि च दलस्य नूतनसामग्रीभिः सह पुनः आगमिष्यन्ति । मॉड मूल आधुनिकयुद्ध 2 बहुक्रीडकमानचित्रं, आधुनिकयुद्धपुनर्निर्मितनक्शानां, अपि च Remastered अभियानस्य आधारेण अनेकाः कस्टमनक्शाः अपि धारयिष्यति