समाचारं

Qualcomm निर्भरतायाः मुक्तिं प्राप्नुत! iPhone 17 श्रृङ्खला प्रथमवारं Apple इत्यस्य स्वयमेव विकसितेन 5G baseband इत्यनेन सुसज्जितं भविष्यति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १३ दिनाङ्के ज्ञापितं यत् मीडिया-समाचारानुसारं एप्पल्-कम्पनी २०२५ तमे वर्षे प्रक्षेपिते आईफोन् १७-श्रृङ्खले प्रथमवारं स्वस्य ५जी-बेस्बैण्ड्-चिप्-इत्यस्य उपयोगं कर्तुं योजनां करोति

एतेन कदमेन एप्पल्-कम्पन्योः क्वालकॉम्-निर्भरतायाः महती न्यूनता भविष्यति, येन एप्पल्-कम्पनीतः क्वालकॉम्-संस्थायाः राजस्वं २०२५ तमे वर्षे वर्षे वर्षे ३५% न्यूनीभवति, २०२६ तमे वर्षे च ३५% अधिकं न्यूनीभवति

यदा एप्पल् इत्यनेन २०१९ तमे वर्षे इन्टेल् इत्यस्य स्मार्टफोन् बेसबैण्ड् चिप्-व्यापारः १ अरब अमेरिकी-डॉलर्-मूल्येन अधिग्रहितः तदा एप्पल्-कम्पनी स्वविकसितस्य ५जी-बेस्बैण्ड्-इत्यस्य पदार्पणस्य कृते मार्केट् उत्सुकः अस्ति

परन्तु वास्तविकस्थित्या न्याय्यं चेत् एप्पल्-संस्थायाः शोधविकासः सुचारुतया न गच्छति न्यूनातिन्यूनम् अस्मिन् वर्षे नूतना iPhone 16-श्रृङ्खला अद्यापि स्वविकसित-5G-बेस्बैण्ड्-चिप्स्-इत्यनेन सुसज्जिता न भविष्यति, तथा च कतिपयेषु मॉडल्-मध्ये सर्वाधिकं द्रुततरं भवितुम् अर्हति iPhone 17 श्रृङ्खलायाः ।

विश्लेषकः क्रिस कासो इत्यनेन सूचितं यत् यद्यपि iPhone 17 श्रृङ्खलायां केवलं कतिपयानि मॉडल्-माडलाः प्रारम्भिकपदे स्वविकसित-5G-बेस्बैण्ड्-इत्यनेन सुसज्जिताः भविष्यन्ति तथापि एतेन एप्पल्-संस्थायाः प्रमुख-प्रौद्योगिकीनां कृते बाह्य-आपूर्तिकानां उपरि निर्भरतायाः अधिकं दूरं गमनम् अस्ति

तदतिरिक्तं अमेरिकीदूरसञ्चारसञ्चालकैः विक्रीयमाणानां नूतनानां iPhones-इत्येतत् अद्यापि Qualcomm 5G baseband chips इत्यनेन सुसज्जितं भविष्यति यत् संयुक्तराज्ये मुख्यधारायां 5G millimeter wave (mmWave) आवृत्तिपट्टिकायाः ​​सह संगतता सुनिश्चिता भवति