2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा काओ देवाङ्गः दृष्टवान् यत् वानफू-मन्दिरस्य एतादृशी जर्जर-स्थितिः अस्ति तदा सः अप्रत्याशितरूपेण अस्मिन् समये मन्दिरस्य मठाधीशः "मुखं उद्घाट्य" १६ मिलियनतः धनं वर्धितवान् to 20 million पश्चात् 250 million अभवत् ।
अस्माकं देशे एतावता उद्यमिनः मध्ये काओ देवाङ्गः अतीव विशेषः अस्ति, यतः बहवः उद्यमिनः धनं प्राप्त्वा एकमेव उद्देश्यं कुर्वन्ति, तत् च कथं अधिकं धनं प्राप्तुं शक्यते?
परन्तु काओ देवाङ्गः अपवादः अस्ति, यतः तस्य धनं कृत्वा केवलं एकः एव विचारः आसीत्, यत् समाजाय देशाय च कथं पुनः दातव्यम् इति सः जानाति स्म यत् एतावता धनं प्राप्तुं तस्य क्षमता सर्वं समर्थनेन सह सम्बद्धम् अस्ति जनान् देशस्य प्रोत्साहनं च।
यदा कदापि देशः विपत्तौ भवति तदा काओ देवाङ्गः तस्य अवहेलनां न करिष्यति अपि च यदा सः पश्यति यत् बहवः जनाः संकटग्रस्ताः सन्ति तदा काओ देवाङ्गः एतेषां आवश्यकतावशात् जनानां साहाय्यं कर्तुं यथाशक्ति प्रयतते |.
२०१६ तमे वर्षे काओ देवाङ्ग इत्यनेन अतीव विलक्षणं कार्यं कृतम्, यत् एकस्य मन्दिरस्य मरम्मतार्थं २५ कोटि युआन् व्ययः करणीयः इति किमपि मरम्मतं कुर्वन्तु ?
तथा च आरम्भे अस्य मन्दिरस्य मठाधीशः अपि अवदत् यत् यदि सः तस्य मरम्मतं कर्तुम् इच्छति तर्हि केवलं एककोटि युआन् इत्यस्य आवश्यकता भविष्यति तथापि काओ देवाङ्गः अनुबन्धं कर्तुं इच्छति इति श्रुत्वा मूल्यं दर्जनशः गुणान् वर्धितम्।
यदि एवम् अस्ति तर्हि अद्यापि तस्य किमर्थम् अस्य मन्दिरस्य मरम्मतं कर्तव्यम् अस्ति ?
मन्दिरस्य अन्तः गत्वा काओ देवाङ्गः अन्तः स्थितेन पूर्णतया स्तब्धः अभवत् सः चिन्तितवान् यत् सः दृष्टः मन्दिरः जापानदेशस्य मन्पुकुजी मन्दिरस्य इव सर्वथा भव्यः अस्ति तथापि यदा सः अन्तः गतः तदा तस्य स्थाने किमपि भव्यं दृश्यं नासीत् , तया जनानां भव्यतायाः भावः प्राप्तः A very vicissitudes of feeling.
मन्दिरस्य जर्जरः इति दृष्ट्वा काओ देवाङ्गः अपि मन्दिरस्य अन्तः गच्छन् बहुषु कक्षेषु भित्तिः पतितः इति अपश्यत् ।
किमर्थं काओ देवाङ्गः सहसा अस्मिन् मन्दिरं गन्तुं निश्चयं कृतवान् ? ततः अस्माभिः एकस्य व्यक्तिस्य उल्लेखः कर्तव्यः, सः च प्रसिद्धः उद्यमी वाङ्ग शी इति ।
यदा सः जापानदेशं गतः तदा सः जापानदेशस्य एकः मन्दिरः अन्येभ्यः मन्दिरेभ्यः भिन्नः इति अवाप्तवान् अर्थात् अन्तर्गताः भिक्षवः सूत्राणां जपं कुर्वन्तः वस्तुतः चीनीभाषां वदन्ति स्म, येन तस्य जिज्ञासा अपि उत्पन्ना ।
अन्तः गत्वा सः पृष्टवान् यत् सः चीनभाषां किमर्थं वक्तुम् इच्छति? अस्मिन् अन्वेषणे वस्तुतः फुजियान् वानफु मन्दिरस्य विषयः आसीत् तदा एव सः अवगच्छत् यत् अस्य मन्दिरस्य वस्तुतः फुजियान् वानफु मन्दिरस्य सह एतादृशः विशालः सम्बन्धः अस्ति ।
अस्मिन् मन्दिरे गच्छन् सः अपि अवाप्तवान् यत् अस्य मन्दिरस्य निर्माणशैली जापानदेशस्य अन्येभ्यः मन्दिरेभ्यः सर्वथा भिन्ना अस्ति, चीनीयशैल्याः सांस्कृतिकलक्षणानां च प्रति अधिकं पक्षपातपूर्णा अस्ति
एतस्याः घटनायाः विषये ज्ञात्वा वाङ्ग शी इत्यनेन काओ देवाङ्ग इत्यस्मै आह्वानं कृत्वा काओ देवाङ्ग इत्यस्मै सुसमाचारः कथितः ।
तयोः सामान्यः विचारः आसीत् अर्थात् फुजियान्-नगरं गत्वा वानफु-मन्दिरं द्रष्टुं ।
काओ देवाङ्गस्य वानफू मन्दिरस्य विषये एतादृशः महती स्नेहः अस्ति इति कारणं अस्ति यत् तस्य पूर्वजाः फुजियान् इत्यनेन सह सम्बद्धाः सन्ति सः पारिवारिकमूल्यानां विषये विशेषतया प्रबलभावनायुक्तः पुरुषः अस्ति ।
अतः एतस्याः घटनायाः विषये ज्ञात्वा सः सर्वथा न संकोचम् अकरोत्, तत्क्षणमेव शाङ्घाईतः फुजियान्-नगरं प्रति उड्डीय गतः तौ चिन्तितवन्तौ यत् चीनदेशस्य वानफू-मन्दिरे चीनीय-लक्षण-संस्कृतेः, प्राचीन-वास्तुशैल्याः च बहु दर्शनं कर्तुं शक्यते | दृश्यं प्रति, अहं निराशः अभवम्।
न केवलं अन्तः भवनम् अतीव जर्जरम् आसीत्, अपितु अन्तः मठाधीशः नासीत् यदा तौ गतवन्तौ तदा सहसा आविष्कृतौ यत् एकस्मिन् स्थाने बहुविधाः निर्माणसामग्रीः सन्ति इति। अतः पूर्वं अस्माकं मनसि अस्य मन्दिरस्य मरम्मतस्य विचारः आसीत्, परन्तु मम पर्याप्तं धनं नासीत्, अतः मया त्यक्तव्यम् आसीत्” इति ।
वार्ता श्रुत्वा काओ देवाङ्गः महत्त्वपूर्णं निर्णयं कृत्वा मठाधीशं अवदत् यत् "यदि भवान् तत् न सूचयति तर्हि अहं सर्वान् व्ययान् वहितुं इच्छुकः अस्मि। अहं केवलं आशासे यत् एतत् मन्दिरं पूर्ववैभवं पुनः प्राप्तुं शक्नोति।
अस्य मन्दिरस्य व्ययः उन्मत्तरूपेण वर्धते इति कारणस्य तस्य किमपि सम्बन्धः अस्ति, यतः सः विवरणानां सर्वेषु पक्षेषु अतीव आग्रही अस्ति, तथा च प्रयुक्तानि सामग्रीनि सर्वाणि उत्तमाः सन्ति एतादृशेषु परिस्थितौ मन्दिरस्य व्ययः स्वाभाविकतया भविष्यति वर्धनं करोतु।
#故事##头##草德王##काच王草德王##王石#
सूचनास्रोतः: "Fujian Buddhist Association" web link Huangboliu Fangzuting Chongguang┃प्रथमं अन्तर्राष्ट्रीयं Huangbo Zen Forum तथा Zen Master Yinyuan इत्यस्य पूर्वदिशि यात्रायाः 365 वीं वर्षगांठं Fuqing इत्यत्र आयोजितम्