2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज शेल् वित्तसमाचारः अगस्तमासस्य १३ दिनाङ्के किचाचा-संस्थायाः आँकडानुसारं देशे ३४,९०० शोधसम्बद्धाः कम्पनयः सन्ति इति ज्ञातम् । २०२३ तमे वर्षे २,९७४ सम्बद्धकम्पनयः पञ्जीकृताः, येन वर्षे वर्षे ७६.८१% वृद्धिः अभवत् । अस्मिन् वर्षे प्रथमसप्तमासेषु एतावता १७२२ पञ्जीकरणं कृतम् अस्ति, यत् मूलतः गतवर्षस्य समानकालस्य समानम् अस्ति ।
पञ्जीकरणप्रवृत्तेः आधारेण २०१८ तमे वर्षे प्रथमवारं शोधस्य अध्ययनस्य च लोकप्रियता दर्शिता, तथा च सम्बन्धितकम्पनीनां पञ्जीकरणानां संख्या १०१.६९% वर्धिता ६,३२१ अभवत् २०१९ तमे वर्षे प्रथमवारं पञ्जीकरणानां संख्या १०,००० अतिक्रान्तवती, १२,६०० यावत् अभवत्, यत् वर्षे वर्षे ९९.२९% वृद्धिः अभवत् । २०२० तः २०२२ पर्यन्तं पञ्जीकरणानां संख्या न्यूनीभूता, २०२३ तमे वर्षे २,९७४ सम्बद्धानां कम्पनीनां पञ्जीकरणं कृतम्, यत् वर्षे वर्षे ७६.८१% वृद्धिः अभवत् ।
क्षेत्रीयदृष्ट्या हुनान्-नगरे सम्प्रति ५,०५२ शोधसम्बद्धाः उद्यमाः सन्ति, ये देशे प्रथमस्थाने सन्ति । गुआङ्गडोङ्ग-शाडोङ्ग-नगरयोः सम्प्रति क्रमशः ३,७८९, ३,४३७ च कम्पनयः सन्ति, येषु द्वितीयं तृतीयं च स्थानं वर्तते । आँकडानि दर्शयन्ति यत् चाङ्गशानगरे ३,०२४ शोधसम्बद्धाः कम्पनयः सन्ति, ये देशस्य अन्यनगरेषु अग्रणीः सन्ति;
अस्मिन् वर्षे ग्रीष्मकालीन-अध्ययन-भ्रमणस्य विपण्यं प्रफुल्लितम् अस्ति । Ctrip-आँकडानां अनुसारम् अस्मिन् ग्रीष्मकाले मातापितृ-बाल-अध्ययन-उत्पादानाम् आदेशाः वर्षे वर्षे ७०% वर्धिताः, मूल्यानि च मूलतः गतवर्षस्य समानानि आसन् फ्लिग्गी-दत्तांशैः ज्ञायते यत् जुलैमासात् आरभ्य अध्ययनभ्रमणसम्बद्धा अन्वेषणरुचिः मासे मासे ६०% अधिका अभवत् ।
सम्पादक ली झेंग
प्रूफरीडर चेन दियाँ