2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः संवाददाता सन यान् शाङ्घाईतः वृत्तान्तं दत्तवान्
अगस्तमासस्य १२ दिनाङ्के २०२४ तमे वर्षे "शङ्घाई डिजाइन १००+" इत्यस्य अन्तिमपक्षे जनाः मुक्ताः, ३०० कृतीः सार्वजनिकमतदानचक्रे प्रविष्टाः ।
तेषु गुआङ्गडोङ्ग 21 शताब्द्याः बिजनेस हेराल्ड् कम्पनी लि. "एकत्र "गैर-प्लास्टिक-सम्बन्धस्य" निर्माणं "स्थायि-रोमान्स्"-निर्माणं च" इति भविष्यस्य अन्वेषण-विभागस्य कृते शॉर्टलिस्ट् कृतम् ।
२०२४ तमे वर्षे "शंघाई डिजाइन १००+" इत्यनेन विश्वस्य २,७४५ वार्षिकं उत्कृष्टानि डिजाइनकार्यं संग्रहितम्, यत् वर्षे वर्षे ८% वृद्धिः अभवत् । विशेषज्ञसमीक्षायाः उद्योगवर्गीकरणस्य च अनन्तरं कुलम् ३०० कार्याणि सार्वजनिकमतदानपदे प्रविष्टानि, ये पञ्चसु विषयविभागेषु विभक्ताः आसन् : उद्योगं सशक्तीकरणं, फैशनजीवनं, स्वस्थजीवनं, नगरस्य सेवा, भविष्यस्य अन्वेषणं च
प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् अस्मिन् वर्षे "शंघाई डिजाइन 100+" सार्वजनिकस्य, अन्तर्राष्ट्रीयस्य, घरेलुस्य च विशेषज्ञसमूहस्य, औद्योगिकविभागस्य च मतदानपरिणामानां आधारेण निर्मितं भविष्यति राजधानी सम्मेलनम्" सेप्टेम्बरमासस्य अन्ते । "सशक्त डिजाइनक्षमतायुक्तानां कम्पनीनां डिजाइन-क्रयण-आवश्यकताभिः सह कम्पनीभिः सह सम्बद्धतां प्राप्तुं, तदनन्तरं औद्योगिकपरिवर्तनस्य सुविधायै च अनुवर्तन-आपूर्ति-आपूर्ति-माङ्ग-मेलन-समागमानाम् आयोजनं भविष्यति।
टोङ्गजी विश्वविद्यालयस्य उपाध्यक्षः लू योङ्गकी इत्यनेन सूचितं यत् अत्यन्तं तकनीकी उद्योगेषु डिजाइनः न केवलं रूपस्य आकारं ददाति, अपितु कार्यस्य, संरचनायाः, सामग्रीयाः, सेवायाः, प्रणालीयाः, उपयोक्तृ-अनुभवस्य च महत्त्वपूर्णं एकीकरण-बलं भवति, यत् निर्धारयति यत् किं... उत्पादः कठोर-आवश्यकतानां, सुरक्षा-मानकानां, विपण्य-प्रतियोगितायाः, उपयोक्तृ-अनुभव-चुनौत्यं च पूरयितुं शक्नोति ।
डिजाइन उद्योगं सशक्तं करोति
२०२० तमे वर्षे आरब्धं "शंघाई डिजाइन १००+" आग्रहं चयनं च अस्मिन् वर्षे २०२४ "शंघाई डिजाइन १००+" वैश्विकप्रतियोगितायां उन्नयनं कृतम् अस्ति ।
प्रभारी सम्बद्धः व्यक्तिः २१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः संवाददातारं प्रति अवदत् यत् प्रथमचतुर्णां डिजाइन-सशक्तिकरण-उद्योगानाम् नवीनतायाः परिणामाः मुख्यतया नवीन-ऊर्जा-वाहनेषु, विमानेषु, जहाजेषु, रोबोट्-प्रमुखेषु उपकरणेषु इत्यादिषु केन्द्रीकृताः सन्ति "'शंघाई डिजाइन 100+' समग्रतया औद्योगिकविकासस्य अग्रणीः भवति, अस्मिन् वर्षे च मानवरूपी रोबोट् एकः उष्णविषयः भवितुम् अर्हति।"
डिजाइन-सशक्तिकरण-उद्योग-विभागे अस्मिन् वर्षे चयनित-कार्यं नवीन-ऊर्जा-वाहनानि, एयरोस्पेस्, जहाजनिर्माणं तथा अपतटीय-इञ्जिनीयरिङ्गं, उच्चस्तरीय-उपकरणं, बुद्धिमान्-टर्मिनल्, रोबोट्, औद्योगिक-नियन्त्रणम् इत्यादयः प्रकाराः सन्ति
विशेषतः अस्मिन् एनआईओ ईटी९ इत्यादीनि नवीन ऊर्जावाहनकार्यं, टिल्ट्-रोटर विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानं E20 eVTOL इत्यादीनि वायु-अन्तरिक्ष-कार्यं, विश्वस्य प्रथमं संपीडित-प्राकृतिक-गैस (CNG) वाहकं अन्यं समुद्रीय-कार्यं च, यूनिसोक्-संस्थायाः प्रथमं च कार्याणि सन्ति उच्चस्तरीयसाधनकार्यं यथा 5G IoT-NTN उपग्रहसञ्चार SoC चिप्स्, स्मार्टटर्मिनलकार्यं यथा पोर्टेबलबहुकार्यात्मकमोबाइलडिजिटलमनुष्यः, रोबोट्कार्यं यथा फूरियर यूनिवर्सल मानवरूपी रोबोट् GR-1, औद्योगिकनियन्त्रणकार्यं च यथा Mogine औद्योगिकडिजिटलम् द्विविधा व्यवस्था ।
लू योङ्गकी इत्यनेन टिप्पणी कृता यत् नूतनानां ऊर्जावाहनानां कृते स्थानीयडिजाइनबलानाम् उदयेन चीनीयब्राण्ड्-संस्थाः उत्पाद-स्टाइलिंग्, कार्यात्मक-डिजाइन, मानव-कम्प्यूटर-अन्तर्क्रिया, आपूर्ति-शृङ्खला-प्रबन्धनम् इत्यादिषु अनेकक्षेत्रेषु विश्वस्य नेतृत्वं कर्तुं समर्थाः अभवन् सापेक्षतया मम देशस्य एयरोस्पेस् तथा जहाजनिर्माण तथा अपतटीय-इञ्जिनीयरिङ्ग-क्षेत्रेषु डिजाइनस्य गहन-संलग्नता योगदानं च अद्यापि ड्रोन्-ईवीटीओएल-इत्यादिषु नूतनेषु पटलेषु चीन-देशेन वायुगतिकी-विषये, उच्च-शक्ति-लघु-संरचनासु महतीः उपलब्धयः सन्ति | , भौतिक-अनुप्रयोगाः, प्रणाल्याः च एकीकरणस्य उपयोक्तृ-अनुभवस्य च दृष्ट्या स्वतन्त्र-बौद्धिक-सम्पत्त्य-अधिकारयुक्तानि अनेकानि उत्कृष्टानि कार्याणि प्रस्तुतानि सन्ति ।
सक्षमीकरण-उद्योगक्षेत्रे अस्मिन् वर्षे "शंघाई डिजाइन 100+" इत्यनेन नवीनतया हरित-स्थायि-डिजाइन-पुरस्कारः स्थापितः अस्ति । इत्यादि।
"औद्योगिकक्रान्तितः आरभ्य मानवाः औद्योगिकरीत्या पृथिवीं नष्टवन्तः। पृथिव्याः पर्यावरणक्षमतां स्थायिविकासस्य स्तरं प्रति पुनः स्थापयितुं अस्माभिः पृथिव्याः औद्योगिकरीत्या बृहत्परिमाणेन, शीघ्रं व्यावसायिकरूपेण च मरम्मतं कर्तव्यम्। लू योङ्गकी इत्यनेन सूचितं यत्, उत्तरदायी जीवनशैल्याः पुनर्निर्माणं अनुकूलनं च आरभ्य, उत्तरदायी उत्पादनविधिपर्यन्तं, अपि च सम्पूर्णस्य अर्थव्यवस्थायाः समाजस्य च संचालनं यावत्, डिजाइनं डिजाइनं च चिन्तनं महत् योगदानं दत्तवती अस्ति तथा च व्यापकाः सम्भावनाः सन्ति।
विश्वस्तरीयं “डिजाइनराजधानी” निर्मायताम् ।
यदा २०१० तमे वर्षे शाङ्घाई-नगरं यूनेस्को-संस्थायाः "क्रिएटिव्-सिटीज-जालपुटे" सम्मिलितम्, तदा आरभ्य क्रिएटिव्-डिजाइन-उद्योगाः प्रफुल्लिताः सन्ति ।
सृजनात्मक-निर्माण-उद्योगे मुख्यतया औद्योगिक-निर्माणं, वास्तु-निर्माणं, फैशन-निर्माणं, डिजिटल-निर्माणं, सेवा-निर्माणम् इत्यादयः सन्ति । एकविंशतिशताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः एकः संवाददाता ज्ञातवान् यत् औद्योगिक-निर्माणं, फैशन-निर्माणं च शीघ्रमेव अद्यतनं भवति, प्रतिस्पर्धा च तीव्रा भवति, यदा तु वास्तु-निर्माणं तुल्यकालिकरूपेण स्थिरं भवति
आँकडा दर्शयति यत् २०१२ तः २०१९ पर्यन्तं शङ्घाई-नगरस्य सृजनात्मक-डिजाइन-उद्योगस्य अतिरिक्त-मूल्यस्य औसत-वार्षिक-समासवृद्धि-दरः १३.९८% आसीत्, यस्मिन् औद्योगिक-निर्माणस्य १४.६४%, फैशन-निर्माणस्य १७.३१%, वास्तु-निर्माणस्य ७.८४%, तथा डिजिटल डिजाइन १४.६४% वृद्धिः अभवत् ।
२०१९ तमे वर्षे शङ्घाई-नगरस्य रचनात्मक-डिजाइन-उद्योगः ३३२.९७६ अरब-युआन्-अधिकं अतिरिक्तं मूल्यं प्राप्तवान्, यत् शाङ्घाई-नगरस्य सकलराष्ट्रीयउत्पादस्य ८.७३% अधिकं भागं कृतवान्, देशे शीर्षस्थाने अस्ति
२०२२ तमस्य वर्षस्य फरवरीमासे शङ्घाई-नगरेण "शङ्घाई-नगरस्य विश्वस्तरीयं "डिजाइन-नगरं" निर्मातुं अनेकाः मताः प्रकाशिताः, यस्य उद्देश्यं सृजनात्मक-डिजाइन-उद्योगस्य कुल-उत्पादने औसतवार्षिक-द्वि-अङ्कीय-वृद्धिं निर्वाहयितुम्, २०२५ तमे वर्षे २ खरब-युआन्-अधिकं कर्तुं च आसीत् .
औद्योगिकनवाचारं विकासं च चालयितुं डिजाइनस्य उपयोगे केन्द्रीकृत्य "शङ्घाई-नगरस्य विश्वस्तरीयं "डिजाइन-नगरं" निर्मातुं अनेकाः मताः" चत्वारि बिन्दवः अग्रे स्थापयति: प्रथमं, औद्योगिक-निर्माणं डिजिटल-डिजाइनं च अभियांत्रिकी, सौन्दर्यशास्त्रं, आर्थिकं च आवश्यकताभिः सह एकीकृत्य स्थापयति सिद्धान्तान्, उद्योगस्य मूलप्रतिस्पर्धां निर्मातुं वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि, सूचना-प्रौद्योगिकीम्, हरित-डिजाइन-अनुप्रयोगाः च सुदृढां कुर्वन्ति । द्वितीयं तु अग्रणी-उद्योगानाम् सशक्तिकरणं, उच्चस्तरीय-प्रोसेसर-स्मृति-प्रतिबिम्ब-प्रोसेसर-इत्यादीनां एकीकृत-परिपथानाम् डिजाइनं सुदृढं कर्तुं, जैव-चिकित्सा-चिकित्सा-उपकरणानाम् इत्यादीनां उत्पादानाम्, प्रौद्योगिकीनां च डिजाइनं प्रति ध्यानं दत्तुं, कृत्रिम-बुद्धेः डिजाइनं च भङ्गयितुं च अति-बृहत्-परिमाणस्य सामान्यप्रतिमानाः तथा कम्प्यूटिंग्-रूपरेखाः इत्यादयः कोर-एल्गोरिदम् । तृतीयः प्रमुखोद्योगानाम् नेतृत्वं कर्तुं तथा च इलेक्ट्रॉनिकसूचना, जीवनं स्वास्थ्यं च, वाहन, उच्चस्तरीयसाधनं, नवीनसामग्री इत्यादिषु उद्योगेषु डिजाइनक्षमतानां व्यापकसुधारं प्रवर्तयितुं, नवीन ऊर्जा तथा बुद्धिमान् सम्बद्धवाहनेषु, एयरोस्पेस्, जहाजनिर्माणं तथा अपतटीयेषु केन्द्रीकृत्य engineering, energy conservation and environmental protection, software and information services , intelligent terminals, etc., प्रमुखकोरलिङ्कानां डिजाइननवाचारक्षमतां प्रणालीएकीकरणक्षमतां च सुदृढं कर्तुं। चतुर्थं औद्योगिकसेवासु सुदृढं कर्तुं, विज्ञापन-उद्योगस्य रचनात्मक-डिजाइन-क्षमतासु सुधारं कर्तुं, डिजिटल-रूपान्तरणं प्रवर्धयितुं, प्रदर्शन-उद्योगस्य योजना-डिजाइन-, डिजिटलीकरण-हरितीकरण-स्तरयोः सुधारः, परामर्श-उद्योगस्य ब्राण्ड्-डिजाइन-प्रबन्धन-क्षमतां वर्धयितुं, तथा च एकं स्थायिव्यापारप्रतिरूपं निर्मान्ति।
"प्रौद्योगिक्याः इव डिजाइनः अपि द्वयोः महत्त्वपूर्णयोः इञ्जिनयोः अन्यतमः अभवत् यत् ब्रेकथ्रू नवीनतां जनयति।" .