समाचारं

प्रोग्रामरतः वितरणबालकपर्यन्तं जू झेङ्गस्य नूतनं चलच्चित्रं एकस्य निरवकाशस्य मध्यमवर्गीयस्य पुरुषस्य नूतनस्य आरम्भस्य कथां कथयति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यमवयस्कानाम् बेरोजगारी, पी टू पी विस्फोटः, बंधकस्य भुक्तिः कटिता, वृद्धानां रोगाक्रान्तता च, एकस्य विशालस्य कारखानस्य पूर्वकर्मचारिणः गाओ झीलेइ इत्यस्य जीवनं अचानकं प्रतिगामीमार्गे प्रविष्टम् सः प्रसवबालकः भवितुम् अचलत्, तस्य कार्यं च तस्य कल्पितात् दूरतरं कठिनम् आसीत् ।

बीकन प्रोफेशनल् एडिशनस्य आँकडानुसारं १२ अगस्तदिनाङ्कस्य १८:०० वादनपर्यन्तं जू झेङ्ग् इत्यनेन निर्देशितस्य, लेखनस्य, अभिनयस्य च "रेट्रोग्रेड् लाइफ्" इति चलच्चित्रस्य बक्स् आफिस १९४ मिलियन युआन् इत्येव अतिक्रान्तम् वर्तमानवातावरणे सर्वेषां वर्गानां जीवितस्य कठिनतां अधिकं यथार्थतया प्रतिबिम्बयति एतत् चलच्चित्रं दुःखं न सुन्दरं करोति वा उपभोजयति वा, अपितु जनानां मध्ये परस्परं दर्शनं, अवगमनं, सम्मानं च केन्द्रीक्रियते।


एल्गोरिदम् केवलं वितरणकर्मचारिणः अपेक्षया अधिकं फसन्ति

१० अगस्त दिनाङ्के शङ्घाईनगरे "रेट्रोग्रेड् लाइफ्" इति रोड् शो इत्यस्मिन् जू झेङ्ग् इत्यनेन एकस्य प्रसवबालकस्य जीवने स्वस्य अनुभवस्य विवरणं साझां कृतम् : भोजनं वितरन् कोऽपि तं न परिचितवान् एतेन सः अवगच्छत् यत् वस्तुतः यदा बहवः जनाः प्रसवकर्तुः सम्मुखीभवन्ति तदा ते केवलं प्रसवकर्तुः न पश्यन् एव टेकअवे गृह्णन्ति । अतः अस्मिन् चलच्चित्रे वितरणकर्मचारिणां बहवः निकटचित्रं गृहीताः सन्ति ।

"प्रतिगामी जीवनम्" मध्यमवर्गीयस्य नगरीयपुरुषस्य जीवनपरिवर्तनात् पुनः आरम्भात् च आरभ्यते । यदा जनाः मध्यमवयस्काः भवन्ति तदा ते गाओ झीलेइ इव भवन्ति उपरि वृद्धाः, अधः युवानः च भवन्ति। कथायाः आरम्भे गाओ झीलेई एकेन विशालेन निर्मातृणा "अनुकूलितः" आसीत् यः दशवर्षेभ्यः अधिकं यावत् तस्य अन्तःकरणेन सेवां कृतवान् विडम्बना अस्ति यत्, यः एल्गोरिदम् तम् "अनुकूलितवान्" सः तस्य दलेन विकसितः एकेन विशालेन कारखानेन परित्यक्तः सन् "वृद्धावस्था" इत्यस्य वास्तविकता, उच्चवेतनस्य माङ्गलिका च तस्य सङ्गतिं कर्तुं न शक्तवती, यत् सः प्रस्तुतं रिज्यूमे समुद्रे पतितः, तस्य प्रतीक्षां च अधिकं आसीत् कठोर एल्गोरिदम प्रणाली।


चलच्चित्रं प्रसवकर्मचारिणां जीवनस्थितिं अधिकं यथार्थतया प्रतिबिम्बयति। यथा, मञ्चेन कार्यान्विता चरणबद्धवेतनव्यवस्था कार्यं अधिकाधिकं जटिलं करोति, धनं प्राप्तुं च अधिकाधिकं कठिनं करोति । नूतनाः सवाराः ये आदेशाः प्राप्नुवन्ति ते दीर्घदूरं न्यूनं च प्रतिफलं प्राप्नुवन्ति, ततः पूर्वं ते बृहत्नगरेषु मार्गस्य स्थितिः, प्रत्येकस्य भोजनालयस्य स्थानं च परिचिताः भवेयुः, तेषां वितरणस्थानं अन्वेष्टुं, ग्राहकाः आदेशान् रद्दीकर्तुं, बहु शिक्षणशुल्कं दातव्यम् सम्पर्कं त्यक्त्वा इत्यादयः अतिरिक्तसमयस्य अर्थः भवति दुर्बल Comments and deductions. उल्टागणना-प्रोम्प्ट्-मध्ये टेकअवे-कर्मचारिणः महत् मानसिकदबावं सहितुं, भोजनस्य उद्धृत्य वितरणस्य च कार्यं सम्पन्नं कर्तुं समयस्य विरुद्धं दौडं कर्तुं च प्रवृत्ताः भवन्ति ।

भविष्ये अधिकानि व्यय-प्रभाविणः आदेशाः प्राप्तुं ते केवलं अधिकानि आदेशानि दातुं शक्नुवन्ति यत् केचन जनाः अपि चिन्तयन्ति यत् कार-दुर्घटनायाः अनन्तरं तेषां आदेशानां समयः समाप्तः भविष्यति वा इति । एकस्मिन् विडम्बनापूर्णे दृश्ये गाओ झीलेई हाइपोग्लाइसीमिया-रोगेण भूमौ पतितः ग्राहकेन क्रीताः जीविताः मत्स्याः नदीयां कूर्दितवन्तः तस्य न केवलं क्षमायाचनां, ग्राहकाय क्षतिपूर्तिः च दातव्या आसीत्, अपितु " smile assessment" इति प्रणाल्यां। कुटिलस्मितेन मूल्याङ्कनस्य असफलतायाः परिणामः "त्रिदिनानि यावत् प्रतिबन्धितः" भवति । विभिन्नदुविधानां पृष्ठतः वयं प्रणालीनां, अल्गोरिदम्-इत्यस्य च अविवेकीतायाः विषये अपि चिन्तयामः ।

अस्मिन् कथायां भवन्तः प्रसवकर्मचारिणां समृद्धानि सजीवानि च चित्राणि द्रष्टुं शक्नुवन्ति ते वर्दीयाः पृष्ठतः बहिः गत्वा स्वकीयानि जीवनकथाः लिखन्ति। वाङ्ग जिओ इत्यनेन अभिनीतः "वृद्धः" ल्युकेमिया-रोगेण पीडितायाः स्वपुत्र्याः चिकित्सायाः कृते धनसङ्ग्रहार्थं मितव्ययी जीवनं यापयति; दुर्घटनाकारणात् मृता अन्यस्य पुत्रीयाः स्थाने वु जिआकाई इत्यनेन अभिनीतः एकः विकलाङ्गः युवा प्रसवकर्तारः समूहाभिनयम्, एनपीसी इत्यादिषु अनेकेषु व्यवसायेषु कार्यं कृतवान् अस्ति प्रेमस्य आदर्शाः। यद्यपि एल्गोरिदम् तान् निरन्तरं संलग्नं कर्तुं बाध्यते तथापि ते परस्परं समर्थनं कर्तुं चयनं कुर्वन्ति, आरक्षणं विना अन्यैः सह स्वस्य अनुभवान् साझां कुर्वन्ति गाओ झीलेइ नामकः प्रोग्रामरः अपि स्वकौशलस्य उपयोगं कृतवान् तथा च स्वसहकारिणां साहाय्येन सः सॉफ्टवेयर् डिजाइनं कृतवान् यत् सर्वेषां कार्यक्षमतां वर्धयितुं साहाय्यं कर्तुं शक्नोति। चलचित्रस्य अन्ते "एकलराजा" इति पुरस्कारं प्राप्तवान् गाओ झीलेई अवदत् यत् "वयं पर्याप्तं परिश्रमं कृतवन्तः, अतः वयं सम्मानं प्राप्नुमः, उत्तमं जीवनं च अर्हन्तः, किम्?" a cry.

प्रत्येकं व्यवसायं समावेशीदृष्ट्या पश्यन्तु

सर्वेक्षणस्य आँकडानि दर्शयन्ति यत् नूतनरोजगारप्रपत्रेषु, यत्र ऑनलाइन राइड-हेलिंग् चालकाः, कूरियर्, टेकअवे इत्यादयः सन्ति, श्रमिकाणां संख्या ८४ मिलियनं यावत् अभवत् यथा चलचित्रात् दृश्यते, एतत् यथार्थं दर्शयितुं प्रयतते यत् ये श्रमिकाः जनानां जीवने सुविधां प्रदास्यन्ति, ते यत् सम्मानं अर्हन्ति तत् न प्राप्नुवन्ति। यथा, केचन शॉपिङ्ग् मॉल्स् मुख्यद्वारेण टेकअवे-प्रवेशं न कुर्वन्ति, केवलं संकीर्ण-संकीर्ण-समर्पित-मार्गेण एव प्रवेशं कर्तुं शक्नुवन्ति । एकः उपयोक्ता यः गलत् पत्तनं पूरितवान् तथा च प्रसवबालकं अतिरिक्तसमयं कृतवान् सः प्रसवबालकं नकारात्मकसमीक्षायाः धमकीम् अयच्छत् तथा च गाओ झीलेइ इत्यस्य कृते उच्चैः क्षमायाचनां कर्तुं आदेशं दत्तवान् यतः मञ्चः प्रत्येकं नकारात्मकसमीक्षायाः कृते १०० युआन् कटौतीं करिष्यति .

जू झेङ्गः अवदत् यत् यदा सः टेकआउट् कृते धावति स्म तदा सः मिलितः ग्राहकाः सामान्यतया युक्तियुक्ताः आसन् "यदा अहं दीर्घकालं यावत् सीमां अतिक्रान्तवान् तदा ते वदन्ति स्म यत् एतत् कुशलम्, चलचित्रं नाटकीयम् अस्ति। तथापि खलु जनाः सन्ति ये तान् चिन्तयन्ति स्म।" किमपि आज्ञापितवान् अहं केवलं एतावत् आश्चर्यजनकं अनुभवामि।” सः अपि अवदत् यत्, "वितरणकर्मचारिभ्यः धनं कटयितुं मञ्चः अतीव शक्तिशाली अस्ति। एकदा नकारात्मकसमीक्षा भवति चेत् पूर्ववर्तीनां बहवः आदेशाः व्यर्थाः भविष्यन्ति।"


अभिनेता लियू मेइहानः अस्मिन् चलच्चित्रे किउ जिओमिन् इत्यस्याः महिलायाः टेकअवे-सवारस्य भूमिकां निर्वहति । भूमिकायाः ​​सज्जतायाः प्रक्रियायां सा महिलाप्रसवसवारानाम् स्थितिं प्रति विशेषं ध्यानं दत्तवती "तेषां कष्टानि सन्ति, सुखदस्थानानि च सन्ति, लियू मेइहानः एकया महिलासवारेन अतीव प्रभाविता अभवत्, "सा महाविद्यालयात् स्नातकपदवीं प्राप्तवती, सा च आसीत् the delivery driver." तस्याः प्रथमं कार्यम् आसीत्। सा अवदत् यत् आदेशं प्राप्य नगरेण विद्युत् द्विचक्रिकायाः ​​चालनस्य भावः तस्याः रोचते। तस्याः केशेषु वायुः प्रवहति स्म, सा च अतीव स्वतन्त्रतां अनुभवति स्म।

"महिलाप्रसवकार्यकर्तृणां शारीरिककठिनताः अपि अधिकानि कष्टानि सन्ति। पुरातनसमुदाये एकस्मिन् निःश्वासेन षष्ठतलपर्यन्तं बृहत्जलस्य बाल्टीः वहन्तः महिलाः अपि भवन्तः पश्यन्ति। तत् आश्चर्यजनकं महिलाशक्तिः अस्ति लियू मेइहान मया अपि तत् अवलोकितम् एतादृशे परिश्रमे बहवः जनाः व्यावसायिकं मूल्यं प्राप्नुवन्ति। तस्याः मते जनाः प्रायः येषां व्यवसायानां सम्पर्कं कुर्वन्ति तेषां सहिष्णुनेत्रेण अवलोकनं कुर्वन्तु, अधिकं विचारशीलाः, आदरपूर्णाः च भवेयुः ।

"I'm Not the God of Medicine" इत्यादिषु सामाजिकस्तरस्य प्रतिकूलतां वा परिवर्तनं वा जनयितुं शक्नोति वा इति प्रेक्षकसदस्यस्य प्रश्नस्य विषये जू झेङ्गस्य प्रतिक्रिया आसीत् यत् चलच्चित्रं अधिकतया प्रत्यक्षतया समस्यानां समाधानं कर्तुं न शक्नोति, अपितु प्रश्नान् उत्थापयितुं शक्नोति तथा च भावनात्मकपरिवर्तनानि प्रेरयन्ति प्रेक्षकाणां प्रतिध्वनिं चिन्तनं च।

जू झेङ्गस्य दृष्ट्या चलच्चित्रेषु बहु वास्तविकतां परिवर्तयितुं न शक्यते, परन्तु ते जनानां हृदये परिवर्तनं कर्तुं शक्नुवन्ति, यथा प्रसवकार्यकर्तृभ्यः उत्तमं समीक्षां दातुं आरभ्य सर्वेषां कृते दिवसाः, , वास्तविकजीवनस्य भंगुरेषु अनिश्चितसमये, आत्मनः उपरि महतीं दयालुतां कुर्वन्तु, अन्येषां प्रति समानं दयालुतां कुर्वन्तु, परस्परं प्रेम्णा उष्णतां च प्रसारयन्तु।