2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संवाददाता |
सम्पादक|लिउ हैचुआन
२०२४ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्कात् आरभ्य रूस-युक्रेन-देशयोः सीमाक्षेत्रे कुर्स्क्-प्रान्तस्य उपरि युक्रेन-देशेन आक्रमणं कृतम् अस्ति । युद्धस्य प्रायः एकसप्ताहस्य अनन्तरं युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की प्रथमवारं स्वीकृतवान् यत् युक्रेनदेशस्य सैनिकाः रूसीसीमाक्षेत्रे आक्रमणं कृतवन्तः
रूस-युक्रेन-सङ्घर्षस्य आरम्भानन्तरं युक्रेनदेशेन रूसीसीमाक्षेत्रेषु बहुविधवायुप्रहाराः कृताः, युक्रेनसमर्थकसशस्त्रसेनाः अपि सीमापारं आक्रमणं कृतवन्तः परन्तु कुर्स्क-ओब्लास्ट्-नगरे कृतं कार्यं द्वन्द्वात् परं प्रथमवारं यत् युक्रेन-देशस्य नियमितसैनिकाः रूस-क्षेत्रे बृहत्-परिमाणेन युद्धाय प्रविष्टाः सन्ति
युक्रेनदेशः सैनिकानाम् अभावस्य सामनां कुर्वन् अस्ति । पूर्वीयुक्रेनदेशस्य डोन्बास्-नगरस्य सामरिकदृष्ट्या महत्त्वपूर्णं नगरे पोक्रोव्स्क्-नगरे रूस-देशेन घोर-आक्रमणं कृतम् अस्ति, तस्य रक्षणार्थं युक्रेन-सेना च संघर्षं कुर्वती अस्ति
रूसः जानी-बुझकर कुर्स्क-नगरे युक्रेन-सेनायाः आक्रमणस्य गम्भीरताम् अवनयति स्म, केवलं कुर्स्क-नगरे अन्यत्र त्रयेषु च राज्येषु "आतङ्कवाद-विरोधी-सैन्य-कार्यक्रमस्य" आरम्भस्य घोषणां कृतवान्
कुर्स्कस्य भौगोलिकस्थानस्य मानचित्रं चित्रस्य स्रोतः : Google Maps
१० दिनाङ्के सायं कालस्य भाषणे ज़ेलेन्स्की प्रथमवारं घोषितवान् यत् युक्रेन-सेना "आक्रामकस्य क्षेत्रे युद्धं उन्नतवती" इति युद्धप्रतिवेदनं प्राप्तवान् सः अवदत् यत् युक्रेनदेशस्य एतत् कार्यं न्यायस्य पुनर्स्थापनस्य, "आक्रमणकारिणां" उपरि दबावस्य च प्रयासः अस्ति ।
ज़ेलेन्स्की इत्यनेन रूसदेशे आरोपः कृतः यत् अस्मिन् ग्रीष्मकाले कुर्स्क्-प्रान्तात् युक्रेन-देशस्य सुमी-प्रदेशे प्रायः द्विसहस्रं आक्रमणं कृतम् इति ज़ेलेन्स्की अवदत् ।
गत रविवासरपर्यन्तं युक्रेनदेशस्य सैनिकाः टोर्पिनो, ओबोश कोलोड्ज् इत्यादीनि स्थानानि गतवन्तः आसन्, यत् युक्रेनसीमातः प्रायः २५ किलोमीटर् दूरे अस्ति। रूसस्य रक्षामन्त्रालयेन तस्मिन् दिने निवेदितं यत् रूसीसेना युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य गभीरतरं प्रवेशं निरन्तरं कर्तुं सफलतया निवारितवती, युक्रेन-देशस्य बख्रिष्टवाहनानि अन्यलक्ष्याणि च आक्रमितवती, युक्रेन-देशस्य क्षेपणास्त्राणि, ड्रोन्-यानानि च अवरुद्धवती
रूसस्य रक्षामन्त्रालयेन युक्रेनदेशस्य टङ्कस्य उपरि ड्रोन्-आक्रमणस्य भिडियो अपि प्रकाशितम् ।
युक्रेनस्य टङ्केषु आक्रमणं कुर्वन्तः ड्रोन्-इत्यस्य रूसी-रक्षा-मन्त्रालयेन विमोचितस्य विडियो-चित्रस्य स्क्रीनशॉट्-चित्रस्य स्रोतः : रूसी-रक्षा-मन्त्रालयः
युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणे न्यूनातिन्यूनं ६९ जनाः घातिताः इति रूसस्य स्वास्थ्यमन्त्री मिखाइल मुराश्को अवदत्। ११ दिनाङ्के सायं युक्रेनदेशस्य क्षेपणास्त्रस्य खण्डाः कुर्स्क्-नगरस्य बेलोव्स्की-मण्डले आवासीयभवने आघातं कृत्वा १३ जनाः घातिताः एतावता कुर्स्क-प्रान्तस्य ७६,००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु स्थानान्तरिताः सन्ति ।
रूसः CIS सामूहिकसुरक्षासन्धिसङ्गठनस्य (CSTO) सदस्यः अस्ति अन्येषु सदस्येषु बेलारूस, आर्मेनिया, कजाकिस्तान, ताजिकिस्तान इत्यादयः सन्ति । नाटो इव सीएसटीओ इत्यस्य सामूहिकरक्षाखण्डः अपि अस्ति एकदा सदस्यराज्यस्य आक्रमणं केनचित् देशेन बहुदेशेन वा भवति तदा सर्वेषां सदस्यराज्यानां विरुद्धं आक्रामकता इति गण्यते युक्रेन-देशः रूस-मुख्यभूमिं प्रति आक्रमणं कृत्वा अन्यान् सीएसटीओ-सदस्यान् युद्धे आकर्षयिष्यति वा इति केन्द्रबिन्दुः अभवत् ।
परन्तु रूसदेशः युक्रेनदेशे स्वस्य कार्याणां स्वरूपं जानीतेव न्यूनीकृतवान् । रविवासरे रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा युक्रेनदेशस्य सैन्यकार्यक्रमस्य लक्षणं “आतङ्कवादीकार्याणि” इति कृत्वा रूसीनागरिकसुविधानां विनाशं कृत्वा नागरिकान् मारयितुं युक्रेनदेशस्य प्रयत्नस्य निन्दां कृतवती। जखारोवा इत्यनेन प्रतिज्ञा कृता यत् रूसीसैन्यं "आतङ्कवादस्य बर्बरकर्म" इत्यस्य विरुद्धं भृशं प्रतिकारं करिष्यति इति ।
रूसस्य राष्ट्रिय आतङ्कवादविरोधी समितिः घोषितवती यत् सा कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधी कार्याणि करिष्यति तथा च राज्यत्रयेषु अतिरिक्तसैनिकाः सशस्त्रसेनाः च प्रेषयिष्यन्ति। कुर्स्क् ओब्लास्ट् आपत्कालस्य स्थितिं प्रविष्टवान् ।
चित्रे रूसी विदेशमन्त्रालयस्य ट्वीट् इत्यस्य स्क्रीनशॉट् दृश्यते चित्रस्य स्रोतः : X
रूसी रक्षामन्त्रालयेन प्रारम्भे अनुमानितम् यत् युक्रेनदेशेन कुर्स्क-कार्यक्रमे भागं ग्रहीतुं १,००० सैनिकाः प्रेषिताः, परन्तु युक्रेन-देशस्य अधिकारिणः अद्यैव अवदन् यत् अस्मिन् कार्ये सम्बद्धानां सैनिकानाम् संख्या १,००० तः दूरम् अधिका अस्ति, सहस्राणि यावत् १०,००० यावत्
परन्तु युक्रेनदेशे सैनिकानाम् अभावः तीव्रः अस्ति । स्वसैनिकानाम् पुनः पूरणार्थं युक्रेन-संसदः अस्मिन् वर्षे मे-मासे विधेयकस्य संशोधनं कृतवती यत् केचन कैदिनः स्वतन्त्रतायाः विनिमयरूपेण सेनायाः सदस्यतां प्राप्तुं शक्नुवन्ति। जूनमासपर्यन्तं युक्रेनदेशे २७५० कैदिनः अग्रपङ्क्तौ युद्धं कुर्वन्ति स्म ।
युक्रेनदेशस्य अधिकारिणः रूसस्य मुख्यभूमिं प्रति आक्रमणस्य उद्देश्यं न व्याख्यातवन्तः यदा सैनिकाः अपर्याप्ताः आसन् । युक्रेनदेशेन एतत् कार्यं कठोररूपेण गोपनीयं कृतम्, अमेरिकादेशः च पूर्वज्ञानं नास्ति इति अवदत् ।
युक्रेनदेशस्य आकस्मिकप्रहारस्य अनेकाः प्रयोजनाः भवितुम् अर्हन्ति इति यूरोपीय-अमेरिका-अधिकारिणः अनुमानं कृतवन्तः । एकं तु रूसदेशः कुर्स्क्-नगरस्य समर्थनार्थं पूर्वीय-युक्रेन-देशस्य डोन्बास्-प्रदेशात् दूरं स्वस्य केचन सैन्यबलाः स्थानान्तरयितुं बाध्यः करणीयः ।
जुलैमासस्य अन्ते आरभ्य रूसदेशेन पूर्वीययुक्रेनदेशस्य सामरिकनगरं परिवहनकेन्द्रं च पोक्रोव्स्क्-नगरे बृहत्प्रमाणेन आक्रमणं कृतम् । पोक्रोव्स्क् युक्रेन-सेनायाः प्रमुखः रसद-बिन्दुः अस्ति तथा च पूर्वीय-युक्रेन-देशस्य मार्गाणां रेलमार्गाणां च चौराहः अस्ति । तस्मिन् एव काले रूसदेशः अपि सुमी-प्रान्तस्य उपरि आक्रमणं वर्धयति ।
रूसदेशेन सह भविष्ये युद्धविरामवार्तालापेषु अधिकं उत्तोलनं प्राप्तुं कुर्स्कस्य भागेषु संक्षेपेण कब्जा करणं युक्रेनस्य अन्यत् लक्ष्यं भवितुम् अर्हति। अमेरिकी-माध्यमानां समाचारानुसारं युक्रेन-सेना कुर्स्क-नगरे खातयः खनति, औद्योगिक-उत्खनन-यंत्राणि च तस्मिन् स्थले प्रविष्टानि सन्ति
सौदामिकी-चिप् अधिकं वर्धयितुं कुर्स्क-परमाणुविद्युत्संस्थानम् अपि महत्त्वपूर्णं स्थानं जातम् यत् युक्रेन-सेना जप्तुं योजनां करोति कुर्स्क-परमाणुविद्युत्संस्थानं सीमान्तनगरात् सुजा-नगरात् प्रायः ८० किलोमीटर्-दूरे अस्ति, युक्रेन-सेना परमाणु-विद्युत्-संयंत्रं प्रति अग्रे गच्छति, रूसी-सेना च परितः क्षेत्रेषु स्वस्य सैन्यदलं वर्धयति
रोसाटोम् इत्यस्य महाप्रबन्धकः अलेक्सी लिखाचेवः सप्ताहान्ते अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकेन राफेल् मारियानो ग्रोस्सी इत्यनेन सह दूरभाषं कृत्वा युक्रेनदेशस्य सेनायाः कार्याणि कुर्स्क् परमाणुविद्युत्संस्थाने प्रत्यक्षं खतरान् उत्पद्यन्ते इति सूचितवान् . ग्रोस्सी रूस-युक्रेन-देशयोः परमाणुदुर्घटनानां निवारणाय अधिकतमं संयमं कर्तुं आह्वानं कृतवान् ।
कुर्स्क्-परमाणुविद्युत्संस्थाने षट् परमाणु-अभियात्रिकाः सन्ति । ग्रोस्सी इत्यस्य मते तेषु २ सम्प्रति बन्दाः सन्ति, २ निर्माणाधीनाः सन्ति, २ अद्यापि कार्यरताः सन्ति । पूर्वं युक्रेनदेशेन कुर्स्क्-नगरस्य सुड्जा-प्राकृतिक-वायु-मापन-स्थानकस्य कब्जायाः घोषणा कृता । "नॉर्ड स्ट्रीम्" प्राकृतिकवायुपाइपलाइनस्य निलम्बनस्य अनन्तरं सुगा प्राकृतिकवायुमापनस्थानकं यूरोपदेशं प्रति रूसीगैससञ्चारस्य प्रमुखं केन्द्रं जातम्
रविवासरे रात्रौ युक्रेनदेशस्य एनेल्गोडार्-नगरस्य जापोरोझ्ये परमाणुविद्युत्संस्थानस्य शीतलनप्रणालीसुविधासु अग्निः प्रज्वलितः। एनेल्गोडार्-नगरं रूस-देशेन जप्तम् अस्ति, रूस-युक्रेन-देशयोः परस्परं आक्रमणं कृतम् इति आरोपः अस्ति । सम्प्रति जापोरोझ्ये परमाणुविद्युत्संस्थानस्य क्षेत्रे विकिरणस्य स्थितिः परिवर्तिता नास्ति, तथा च कोऽपि तकनीकीपरमाणुविकिरणः न ज्ञातः ।
अमेरिकी-सीनेट्-विदेशसम्बन्धसमितेः पूर्वसदस्यः स्टीफन् ब्रायनः लिखितवान् यत् युक्रेन-सेनायाः रूसदेशात् बहिः निष्कासनं केवलं कालस्य विषयः अस्ति युक्रेनदेशः कुर्स्क-कार्यक्रमात् यत् इच्छति तत् प्राप्तुं शक्नोति वा इति रूसीसेनायाः प्रतिक्रियावेगस्य, युक्रेन-सेनायाः सैन्यदलस्य च क्षमतायाः उपरि निर्भरं भवति