2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - वैश्विकसंजालः
[ग्लोबल नेटवर्क रिपोर्ट्] १२ दिनाङ्के स्रोतांसि उद्धृत्य ब्रिटिश-"वित्तीय-टाइम्स्"-पत्रिकायाः अनुसारं पञ्चदश-सङ्घेन चीनीय-लिडार्-निर्मातृकं हेसाई-प्रौद्योगिकीम् चीनीय-सैन्य-सम्बद्धानां कम्पनीनां "काला-सूचिकातः" निष्कासयितुं निर्णयः कृतः यतः अमेरिकी-सैन्येन निर्धारितं यत् एतत् चीनीय-उद्यमानि कुर्वन्ति इति "कालासूचौ" समावेशस्य कानूनीमापदण्डं न पूरयति । समाचारानुसारं स्वयमेव चालितकारानाम् एकः प्रमुखः घटकः लिडार् अस्ति ।
फाइनेंशियल टाइम्स् इति पत्रिकायाः कथनमस्ति यत् अमेरिकी रक्षाविभागेन अस्मिन् वर्षे जनवरीमासे हेसाई प्रौद्योगिकीम् "ब्लैकलिस्ट्" इत्यत्र स्थापितं यत् अस्मिन् समये कम्पनीयाः "ब्लैकलिस्ट्" इत्यस्मात् निष्कासनं अमेरिकी रक्षाविभागस्य कृते "लज्जाजनकम्" अस्ति
फाइनेन्शियल टाइम्स् इति पत्रिकायाः अनुसारं अस्मिन् वर्षे मेमासे हेसाई टेक्नोलॉजी इत्यनेन अमेरिकी पञ्चदशपक्षे मुकदमा कृतः ।
समाचारानुसारं अमेरिकीकाङ्ग्रेसेन २०२१ तमे वर्षे पञ्चदशपक्षेण तथाकथितं "चीनीसैन्यसम्बद्धानां कम्पनीनां सूची" संकलितुं विधानं पारितम् अमेरिकादेशे कार्यं कुर्वतीनां प्रासंगिकानां चीनीयकम्पनीनां जाँचं सुदृढं कर्तुं विधेयकस्य उद्देश्यम् अस्ति। अस्मिन् वर्षे मेमासे शङ्घाईनगरे मुख्यालयं कृत्वा नास्डैक इत्यत्र सूचीकृतं हेसाई टेक्नोलॉजी इत्यनेन औपचारिकरूपेण अमेरिकी रक्षाविभागस्य विरुद्धं मुकदमा कृतः, तथाकथितसूचिकातः तत् निष्कासयितुं अनुरोधः कृतः
प्रतिवेदनानुसारं पञ्चदशकस्य नवीनतमनिर्णयेन परिचिताः जनाः अवदन् यत् अमेरिकीसरकारस्य वकिलाः चिन्तिताः सन्ति यत् हेसाई-प्रौद्योगिकीम् "कालासूचौ" स्थापयितुं कारणानि २०२१ तमस्य वर्षस्य कानूनस्य उल्लिखितानां मानकानां आधारेण कानूनी-परीक्षां न सहन्ते इति।
उपर्युक्तप्रतिवेदनस्य विषये फाइनेन्शियल टाइम्स् इति पत्रिकायाः कथनमस्ति यत् पञ्चदशपक्षेण उक्तं यत् सः अस्मिन् विषये टिप्पणीं कर्तुं न शक्नोति यतोहि अद्यापि मुकदमाः प्रचलन्ति। व्हाइट हाउस् इत्यस्य अपि कोऽपि टिप्पणी नासीत् । हेसाई टेक्नोलॉजी इत्यनेन उक्तं यत् "ब्लैकलिस्ट्" इत्यस्मिन् समाविष्टः "त्रुटिः" इति । अमेरिकादेशे चीनदेशस्य दूतावासेन उक्तं यत् अमेरिकादेशः स्वस्य भेदभावपूर्णप्रथाः सम्यक् कृत्वा चीनीयकम्पनीभ्यः न्यायपूर्णं, न्याय्यं, अभेदभावपूर्णं च व्यावसायिकवातावरणं प्रदातुं प्रसन्नः अस्ति।
ज्ञातव्यं यत् चीनीयकम्पनीनां सूचीकरणविषये पञ्चदशपक्षस्य अटपटे स्थितिः प्रथमवारं नास्ति। ब्लूमबर्ग् इत्यादिभिः माध्यमैः पूर्वं प्राप्तानां प्रतिवेदनानां अनुसारं २०२१ तमस्य वर्षस्य मे-मासस्य ११ दिनाङ्के अमेरिकी-रक्षाविभागेन चीनस्य शाओमी-निगमेन च पुनः “सैन्य-सम्बद्ध-उद्यम-सूची-मुकदमेन” संयुक्त-स्थिति-रिपोर्ट् जारीकृतम् प्रक्रियात्मकं न्यायं Xiaomi इत्यस्य सूचीविषये समावेशयितुं, तथा च Xiaomi इत्यनेन सह सामञ्जस्यं कृत्वा "ब्लैकलिस्ट्" इत्यस्मात् कम्पनीं हर्तुं इच्छुकः अस्ति। भाष्ये उक्तं यत् एतत् ट्रम्पस्य कार्यकाले चीनदेशस्य उपरि दमनार्थं बाइडेन् प्रशासनस्य अन्तिमचरणस्य "हड़ताली विपर्ययः" इति।
अमेरिकी रक्षाविभागेन चीनीयकम्पनीनां तथाकथिते “चीनीसैन्यसम्बद्धानां कम्पनीनां सूचीयां” समावेशस्य विषये तत्कालीनः चीनविदेशमन्त्रालयस्य प्रवक्ता वाङ्ग वेन्बिन् अस्मिन् वर्षे फेब्रुवरीमासे अवदत् यत् वयं अमेरिकीदेशस्य सामान्यीकरणस्य दृढतया विरोधं कुर्मः राष्ट्रियसुरक्षायाः अवधारणा तथा भेदभावस्य विभिन्नवर्गाणां निर्माणं, चीनीयकम्पनीनां अयुक्ततया दमनं करोति, चीन-अमेरिका-देशयोः सामान्य-आर्थिक-व्यापार-सहकार्यं च क्षीणं करोति अमेरिकी-देशस्य कार्याणि विपण्यप्रतिस्पर्धायाः सिद्धान्तानां उल्लङ्घनं कुर्वन्ति तथा च अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमानाम् उल्लङ्घनं कुर्वन्ति, येषां प्रदर्शनं सः सर्वदा करोति, विदेशीय-कम्पनीनां अमेरिका-देशे निवेशं कर्तुं, परिचालनं च कर्तुं विश्वासं क्षीणं करोति, अमेरिकी-कम्पनीनां निवेशकानां च हितं हानिं करोति, अन्ते च दंशं करिष्यति पुनः स्वयमेव ।
"वास्तवतः अमेरिकी-सर्वकारः सैन्य-नागरिक-संलयन-नीतेः मुख्यः चालकः अस्ति । अमेरिकी-सैन्य-नागरिक-संलयन-नीतिः प्रथम-विश्वयुद्धात् पूर्वं यावत् ज्ञातुं शक्यते । अमेरिकी-रक्षा-विभागेन प्रमुखेषु प्रौद्योगिकी-नगरेषु यथा सिलिकन वैली उच्चप्रौद्योगिकीयुक्तानां कम्पनीनां मार्गदर्शनाय प्रौद्योगिक्याः 'सैन्यीकरणम्' वास्तविकयुद्धे ' अनेकाः बृहत् अमेरिकनबहुराष्ट्रीयकम्पनयः 'सैन्य-नागरिक-संलयनम्' सन्ति, तथा च तेषां व्यापारस्य व्याप्तिः उत्पादप्रकाराः च सैन्य-नागरिकक्षेत्रेषु विस्तृताः सन्ति, । " वाङ्ग वेनबिन् अवदत् यत्, "वयं अमेरिकादेशं आग्रहं कुर्मः यत् सः तत्क्षणमेव उपर्युक्तानि भेदभावपूर्णानि प्रथानि सम्यक् करोतु तथा च चीनीय उद्यमानाम् न्यायपूर्णं, न्याय्यं, अभेदभावपूर्णं च वातावरणं प्रदातुं शक्नोति उद्यमाः” इति ।