समाचारं

थाईलैण्ड्देशे तृतीयपीढीयाः परीक्षणनली महती अस्ति वा ? के कारकाः व्ययस्य प्रभावं कुर्वन्ति ?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थाईलैण्ड्देशस्य तृतीयपीढीयाः IVF प्रौद्योगिकी बहुभिः अन्तर्राष्ट्रीयरोगिभिः अनुकूला अस्ति यतोहि तस्याः सफलतायाः दरः उच्चः, उच्चगुणवत्तायुक्तः चिकित्सासम्पदः, न्यूनव्ययः च अस्ति । परन्तु थाईलैण्ड्देशे तृतीयपीढीयाः IVF इत्यस्य व्ययस्य विषये अद्यापि बहवः जनाः संशयं कुर्वन्ति । अतः अस्मिन् लेखे सम्पादकः भवन्तं तान् कारकान् अवगन्तुं नेष्यति ये थाईलैण्ड्देशे तृतीयपीढीयाः IVF इत्यस्य व्ययम् प्रभावितं कुर्वन्ति।

थाईलैण्ड्देशे तृतीयपीढीयाः परीक्षणनलिकायां व्ययसंरचना

1. चिकित्साव्ययः : परीक्षाशुल्कं, औषधशुल्कं, शल्यक्रियाशुल्कम् इत्यादीनि समाविष्टानि, व्ययः प्रायः US$15,000-25,000 भवति।

2. जीवनव्ययः : आवासः, भोजनं, परिवहनम् इत्यादयः समाविष्टाः, व्यक्तिगत आवश्यकतानां उपभोगस्य च आदतयोः आधारेण व्ययः प्रायः 2,000-5,000 अमेरिकी-डॉलर् भवति

3. अनुवादं मध्यस्थशुल्कं च : यदि भवान् अनुवादकस्य अथवा मध्यस्थस्य एजेन्सीद्वारा नियुक्तिं परामर्शं च कर्तुं चयनं करोति तर्हि भवान् अतिरिक्तसेवाशुल्कं दातुं प्रवृत्तः भविष्यति, यत् प्रायः US$1,000-2,000 मध्ये भवति।

सारांशतः थाईलैण्ड्देशे तृतीयपीढीयाः IVF इत्यस्य कुलव्ययः प्रायः १८,०००-३०,००० अमेरिकीडॉलर् भवति । अवश्यं वास्तविकस्थित्याधारितं विशिष्टव्ययस्य निर्धारणं करणीयम् ।