समाचारं

[शिशुस्वास्थ्यसचेतना] एकवर्षस्य अनन्तरं शिशवः किमर्थं अधिकं रोगाक्रान्ता भवन्ति?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिशुस्य एकवर्षस्य अनन्तरं कदाचित् मातापितरः अवलोकयन्ति यत् बालकः अधिकं रोगग्रस्तः इव दृश्यते, बालस्य प्रतिरोधः न्यूनः इव दृश्यते अस्याः घटनायाः पृष्ठतः वैज्ञानिककारणानि सन्ति, ये मुख्यतया शिशुस्य रोगप्रतिरोधकशक्तिविकासः, मातृप्रतिपिण्डानां क्रमेण अन्तर्धानं, जीवनवातावरणे परिवर्तनं च सम्बद्धाः सन्ति

### मातृप्रतिपिण्डानां न्यूनीकरणम्

जीवनस्य प्रथमेषु कतिपयेषु मासेषु शिशुः रोगविरुद्धं युद्धं कर्तुं मुख्यतया मातुः प्राप्तप्रतिपिण्डेषु अवलम्बते, ये नालद्वारा गच्छन्ति, जन्मनः अनन्तरं स्तनदुग्धद्वारा निरन्तरं प्राप्ताः भवन्ति परन्तु यथा यथा शिशुः वृद्धः भवति तथा तथा एतेषां मातृप्रतिपिण्डानां सान्द्रता क्रमेण न्यूनीभवति विशेषतः यदा शिशुः प्रायः एकवर्षीयः भवति तदा मातृप्रतिपिण्डानां रक्षात्मकः प्रभावः महत्त्वपूर्णतया दुर्बलः भविष्यति अस्मिन् समये शिशुस्य स्वस्य रोगप्रतिरोधकशक्तिः विदेशीयरोगजनकानाम् रक्षणस्य अधिकानि कार्याणि स्वीकुर्वितुं प्रवृत्ता भवति ।

### प्रतिरक्षा प्रणाली विकास

भवतः शिशुस्य रोगप्रतिरोधकशक्तिः जन्मनः अनन्तरं क्रमेण विकसिता भवति, परन्तु पूर्वस्कूलीवर्षेषु एव प्रौढस्तरस्य समीपं न गच्छति । एकवर्षस्य पूर्वस्कूलीपर्यन्तं वर्षेषु शिशुस्य रोगप्रतिरोधकशक्तिः अद्यापि परिपक्वा भवति, रोगप्रतिरोधः च तुल्यकालिकरूपेण दुर्बलः भवति इति तात्पर्यम् अस्मिन् स्तरे शिशवः बाल्यकाले श्वसनरोगाः, जठरान्त्ररोगाः च इत्यादीनां सामान्यरोगाणां अधिकं प्रवणाः भवन्ति ।