2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा महिलानां प्रसववयोः स्थगितम् अस्ति तथा तथा अधिकाधिकाः महिलाः प्रौढवयसि इन् विट्रो निषेचनचिकित्सां कर्तुं चयनं कुर्वन्ति परन्तु वृद्धानां महिलानां प्रजननशक्तिः न्यूनीभवति, IVF इत्यस्य सफलतायाः दरः अपि प्रभावितः भविष्यति । अतः वृद्धानां महिलानां कृते ये इन् विट्रो फर्टिलाइजेशनं कर्तुम् इच्छन्ति, तेषां कृते निम्नलिखितमार्गदर्शिकाः भवतः कृते किञ्चित् सहायकाः भवितुम् अर्हन्ति।
1. स्वस्य प्रजननशक्तिं अवगच्छतु
प्रौढवयसि IVF चिकित्सां कर्तुं पूर्वं प्रथमं भवतः प्रजननशक्तिं अवगन्तुं अतीव महत्त्वपूर्णम् अस्ति । स्त्रीरोगपरीक्षायाः अन्तःस्रावीपरीक्षायाः च माध्यमेन वयं अण्डकोषस्य कार्यं, कूपस्य परिमाणं गुणवत्तां च, गर्भनलिकानां उद्घाटनं च अवगन्तुं शक्नुमः एषा सूचना समुचितचिकित्सायोजनानां निर्माणे सफलतायाः दरस्य पूर्वानुमानं च महत्त्वपूर्णां मार्गदर्शकभूमिकां निर्वहति ।
2. समीचीनं चिकित्सासंस्थां चिनुत
चिकित्सायाः कृते योग्यां अनुभविनां च चिकित्सासंस्थायाः चयनं महत्त्वपूर्णम् अस्ति। प्रौढवयसि IVF चिकित्सायाम् अधिकं ध्यानं अनुभवं च आवश्यकम् । अतः वृद्धरोगिणां कृते समर्पितं चिकित्सादलं, उन्नतचिकित्सासाधनं च युक्तं चिकित्सासंस्थां चयनं कर्तुं अनुशंसितम्।
3. वैद्यस्य निर्देशान् अनुसृत्य चिकित्सायां सक्रियरूपेण सहकार्यं कुर्वन्तु
प्रौढवयसि इन् विट्रो निषेचनचिकित्सां कुर्वन् भवद्भिः वैद्यस्य सल्लाहस्य चिकित्सायोजनायाः च अनुसरणं करणीयम्, तथा च वैद्यस्य चिकित्सायाः सक्रियरूपेण सहकार्यं कर्तव्यम् अस्मिन् समये औषधानां सेवनं, नियमितपरीक्षणं, उत्तमजीवनाभ्यासानां निर्वाहः इत्यादयः अन्तर्भवन्ति । तस्मिन् एव काले वैद्याः रोगी विशिष्टस्थितीनां आधारेण व्यक्तिगतचिकित्सायोजनानि विकसयिष्यन्ति, अतः रोगिणः वैद्येन सह उत्तमं संवादं स्थापयितुं स्वस्य स्थितिविषये समये प्रतिक्रियां दातुं च आवश्यकम्।