समाचारं

लियू बेइ इत्यस्य चतुर्णां महान् परामर्शदातृणां मध्ये केवलं झुगे लिआङ्गः एव निष्ठावान् पुरुषः अस्ति : अन्ये त्रयः परामर्शदातारः के सन्ति ये स्वस्य चतुरयोजनासु साहाय्यं कर्तुं प्रयतन्ते?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू बेइ इत्यस्य चत्वारः महान् परामर्शदातारः आसन् : जू शु, झुगे लिआङ्ग, पाङ्ग टोङ्ग, फाझेङ्ग् च एते चत्वारः परामर्शदातारः लियू बेइ इत्यस्य कृते महत् योगदानं दत्तवन्तः यदि ते सर्वे षष्टिः वा सप्ततिः वा वर्षाणि यावत् जीवन्ति स्म अथवा सर्वदा लियू बेइ इत्यस्य समीपे एव तिष्ठन्ति स्म वास्तवमेव तस्य नाशं कर्तुं समर्थः स्यात् ।

पाङ्ग टोङ्ग्, फाझेङ्ग् च युवावस्थायां मृतौ, अन्ते केवलं झुगे लिआङ्ग् एव स्वस्य सम्पूर्णं जीवनं लियू बेई, लियू चान्, तस्य पुत्राय च समर्पयितुं अवशिष्टौ, येन अनन्तपश्चातापाः अभवन्

लियू बेइ इत्यस्य भाग्यं खलु अतीव उत्तमं नासीत् , सः काओ इत्यस्य आक्रमणेन जिंगझौ, यिझोउ च हारितवान् तथा च गुआन् यू मारितः ।

लियू बेइ इत्यस्य एकस्मिन् समये चत्वारः महान् परामर्शदातारः नासीत् of Chibi and was granted the title at the same time as Zhuge Liang अग्रपङ्क्तिमुख्यालयः ।

लियू बेइ इत्यस्य एकस्मिन् समये अधिकतमं द्वौ शीर्षसल्लाहकारौ एव सन्ति, इराकीजनाः च आन्तरिककार्येषु विदेशेषु च उत्तमाः भवेयुः, परन्तु सहस्राणि मीलदूरे रणनीतिं कृत्वा विजयं प्राप्तुं स्पष्टतया तेषां सामर्थ्यं नास्ति।