समाचारं

सर्वान् Win10/11 प्रणालीं प्रभावितं करोति! विण्डोज चालके गम्भीरं दुर्बलता उजागरितम्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के वार्तानुसारं नेटवर्कसुरक्षाकम्पनी फोर्ट्रा इत्यनेन अद्यैव तत् आविष्कृतम्विण्डोज-प्रणालीषु एकः महत्त्वपूर्णः चालक-असुरक्षा (CVE-2024-6768) अस्ति यः विण्डोज-10 तथा विण्डोज-11-प्रचालन-प्रणालीनां सर्वेषां संस्करणानाम् प्रभावं कर्तुं शक्नोति ।

नवीनतमपैच् स्थापिताः प्रणाल्याः अपि एतया दुर्बलतायाः प्रभावं परिहरितुं न शक्नुवन्ति, येन प्रणाल्याः मृत्युपर्दे नीलवर्णीयः पटलः भवति ।

अयं दुर्बलता Windows common log file system (CLFS.SYS) चालकस्य मध्ये स्थिता अस्ति यतः निवेशकदत्तांशस्य सत्यापनस्य दोषस्य कारणात् आक्रमणकारी दुर्भावनापूर्णं .BLF सञ्चिकां निर्मातुं एतस्य शोषणं कर्तुं शक्नोति तथा च प्रणाली दुर्घटनाम् उत्पन्नं कर्तुं शक्नोति ।

फोर्ट्रा-संशोधकः निकार्डो नर्वाजा इत्यनेन सूचितं यत् यद्यपि एषः आक्रमणः अस्ति यस्य कृते स्थानीयप्रवेशाधिकारस्य आवश्यकता वर्तते तथापि तस्य सम्भाव्यहानिः अद्यापि महत् अस्ति आक्रमणकारिणः पुनः पुनः प्रणालीदुर्घटनाम् उत्पन्नं कर्तुं शक्नुवन्ति, येन प्रणाली अस्थिरता, आँकडाहानिः च भवति

ज्ञातव्यं यत् विण्डोज-प्रणालीषु CLFS-सम्बद्धाः गम्भीराः दुर्बलताः प्रथमवारं न प्रादुर्भूताः । गतवर्षे माइक्रोसॉफ्ट् इत्यनेन एतादृशं दुर्बलतां (CVE-2023-36424) निश्चयितम् यत् स्थानीयविशेषाधिकारस्य वृद्धिं जनयितुं शक्नोति ।

स्रोतः https://www.top168.com/news/show-48606.html