2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इतिहासस्य किञ्चित् ज्ञानं विद्यमानः कोऽपि जानाति यत् मिंगवंशस्य १६ सम्राट् मध्ये केवलं मिंग ताइजु झू युआन्झाङ्ग्, मिंग चेङ्गजु झू दी च राजनैतिककार्येषु प्रयत्नशीलौ आस्ताम्, शेषसम्राट् सामान्यतया अमूर्ताः मध्यमाः च आसन् अन्यस्मात् अधिकं प्रमादः इति वक्तव्यम्।
मिंगवंशस्य सम्राट् ताइजु झू युआन्झाङ्ग् इत्यनेन सम्राट् इति घोषितस्य अनन्तरं सः केवलं बौद्धधर्मस्य ताओधर्मस्य च प्रसारं कर्तुं अनुमतिं दत्तवान्, अन्यधर्माः च प्रतिबन्धिताः एतत् तस्य भिक्षुत्वस्य अनुभवेन सह सम्बद्धं भवेत् ।
मिंगवंशस्य संस्थापकः झू डी स्वपितुः बहु भिन्नः आसीत्, अत्यन्तं ताओवादी अभवत् ।
झु डि इत्यनेन उत्तरे विद्रोहः आरब्धः ताओधर्मस्य अनुसारं उत्तरस्य संरक्षकः पूर्वीयः किङ्ग्लोङ्गः, पश्चिमः श्वेतव्याघ्रः, दक्षिणीयः सुजाकुः स्वाभाविकतया सर्वाधिकं उपयुक्तः संरक्षकः अस्ति । अतः सेनायाः प्रक्षेपणसमयात् आरभ्य सः काले काले विविधान् अवसरान् स्वीकृत्य सम्राट् झेन्वु इत्यनेन प्रायः सहायतां प्राप्नोति इति दर्शयति स्म ।
त्रिवर्षीयस्य जिंगनन्-अभियानस्य कालखण्डे झू डी प्रायः सम्राट् जेन्वु इत्यस्य मनोबलं वर्धयितुं गुप्तरूपेण सहायतां कर्तुं प्रयुक्तवान् सः सेनायां समये समये "झेन्वु" इति शब्देन सह ध्वजान् अपि प्रदर्शयति स्म, येन सम्राट् जियान्वेन् इत्यस्य सैनिकाः तस्य कृते भ्रान्त्याम् अनुभवन्ति स्म सम्राट् जेन्वु।इन् यू मिंग वंशस्य पूर्वजः भवितुं साहाय्यं कृतवान्। एतेन न केवलं तस्य स्वसैनिकाः प्रेरिताः, अपितु सम्राट् जियान्वेन् इत्यस्य सैनिकानाम् मनोवैज्ञानिकं निवारकं अपि जातम् । झू दी ८०० पुरुषैः सह सेनाम् उत्थापितवान्, प्रायः जिंगनान्-अभियानस्य समये कोणं परिवर्तयितुं समर्थः अभवत्, अन्ते च सिंहासनं गृहीतवान् ।