2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा स्थूलवृद्धानां संख्या वर्धते तथा कार्यस्य जीवनस्य च दबावः वर्धते तथा तथा अधिकाधिकजनानाम् कृते निद्राविकाराः समस्या अभवन्, येषु अनिद्रा, निद्राविकारः इत्यादयः रोगाः विशेषतया सामान्याः सन्ति सर्वेक्षणस्य आँकडानि दर्शयन्ति यत् मम देशे निद्राविकारयुक्तानां रोगिणां संख्या ३० कोटिपर्यन्तं वर्तते, येषु १७६ मिलियनं निद्राविकाररोगेण पीडिताः सन्ति, ये विश्वे प्रथमस्थाने सन्ति
बहवः जनाः निद्राविकाराः तेभ्यः दूरं भवन्ति इति मन्यन्ते, निद्राविकारस्य खतरान् अपि लघुतया गृह्णन्ति । परन्तु "स्लीप एपनिया तथा हृदयरोगाणां विषये विशेषज्ञसहमतिः" स्पष्टतया उक्तं यत् अब्स्ट्रक्टिव स्लीप् एपनिया (OSA) उच्चरक्तचाप, कोरोनरी हृदयरोग, अतालता, हृदयविफलता, फुफ्फुसीय उच्चरक्तचाप इत्यादिभिः रोगैः सह निकटतया सम्बद्धः अस्ति
पारम्परिकनिद्रानिदानपद्धतिषु प्रायः रोगिणः निद्राकेन्द्रे रात्रौ स्थातुं, निरीक्षणार्थं च अनेकसंवेदकैः सह सम्बद्धाः भवितुम् आवश्यकाः भवन्ति । मिलीमीटर् तरङ्गरडारप्रौद्योगिक्याः आगमनेन अस्मान् नूतनः, अधिकसुलभः विकल्पः प्राप्यते यस्य सम्पर्कस्य आवश्यकता नास्ति । मिलीमीटर्-तरङ्ग-संकेतान् उत्सर्जयित्वा रडार-प्रणाली निद्रायाः समये मानवशरीरस्य वक्षःस्थलस्य, उदरस्य च लघु-लघु-गति-गतिम् समीचीनतया गृहीतुं विश्लेषितुं च शक्नोति, तस्मात् वास्तविक-समये निरन्तरं च निद्रायाः आँकडान् प्राप्तुं शक्नोति, श्वसन-प्रकारस्य गहन-अवगमनं च प्रदातुं शक्नोति, निद्रायाः निरन्तरता तथा सम्भाव्यनिद्राविकाराः।